ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                      5. Taṇhāsaṃyojanasuttavaṇṇanā
      [15] Pañcame yassa vijjati, taṃ puggalaṃ dukkhehi, kammaṃ vā vipākehi 3-
bhavayonigativiññāṇaṭṭhitisattāvāse vā bhavantarādīhi saṃyojetīti saṃyojanaṃ.
Taṇhāyanaṭṭhena taṇhā. Tasati sayaṃ paritasati, tasanti vā etāyāti taṇhā.
Saṃyuttāti cakkhvādīsu abhinivesavatthūsu baddhā. Sesaṃ vuttanayameva. Kāmañcettha
avijjāyapi saṃyojanabhāvo taṇhāya ca nīvaraṇabhāvo atthiyeva, tathāpi avijjāya
paṭicchāditādīnavehi bhavehi taṇhā satte saṃyojetīti imassa visesassa dassanatthaṃ
@Footnote: 1 ka. āvaritā   2 Sī. tamokhandhasaṅkhātameva   3 ka. kammavipākehi
Purimasutte avijjā nīvaraṇabhāveneva, 1- idha ca taṇhā saṃyojanabhāveneva vuttā.
Kiñca nīvaraṇasaṃyojanappadhānadassanatthaṃ. Yathā hi nīvaraṇabhāvena avijjā
saṅkilesadhammānaṃ padhānabhūtā pubbaṅgamā ca, evaṃ saṃyojanabhāvena nesaṃ taṇhāti
tadadhīnapadhānabhāvaṃ dassetuṃ suttadvaye evamete dhammā vuttā. Apica visesena
avijjā nibbānasukhaṃ 2- nivāretīti "nīvaraṇan"ti vuttā, taṇhā saṃsāradukkhena
satte saṃyojetīti "saṃyojanan"ti.
      Dassanagamanantarāyakaraṇato vā vijjācaraṇavipakkhato dvayaṃ dvidhā vuttaṃ.
Vijjāya hi ujuvipaccanīkabhūtā avijjā nibbānadassanassa aviparītadassanassa ca
visesato antarāyakarā, caraṇadhammānaṃ ujuvipaccanīkabhūtā taṇhā gamanassa
sammāpaṭipattiyā antarāyakarāti evamayaṃ avijjāya nivuto andhīkato taṇhāya
saṃvuto baddho asutavā puthujjano andho viya baddho mahākantāraṃ, saṃsārakantāraṃ
nātivattati. Anatthuppattihetudvayadassanatthampi 3- dvayaṃ dvidhā vuttaṃ.
Avijjāgato hi puggalo bālabhāvena atthaṃ parihāpeti, anatthañca attano karoti akusalo
viya āturo asappāyakiriyāya. Jānantopi bālo bālabhāvena atthaṃ parihāpeti,
anatthañca karoti jānanto viya rogī asappāyasevī. Makkaṭālepopamasuttañcetassa
atthassa sādhakaṃ.
      Paṭiccasamuppādassa mūlakāraṇadassanatthamettha dvayaṃ dvidhā vuttaṃ. Visesena
hi sammohassa balavabhāvato avijjākhettaṃ atīto addhā, patthanāya balavabhāvato
taṇhākhettaṃ anāgato addhā. Tathā hi bālajano sammohabahulo atītamanusocati,
tassa avijjāpaccayā saṅkhārāti sabbaṃ netabbaṃ. Patthanābahulo anāgataṃ pajappati,
@Footnote: 1 cha.Ma. eva-saddo na dissati        2 Sī. nibbānamukhaṃ
@3 ka. anatthajananahetudvayassa dassanatthaṃpi
Tassa taṇhāpaccayā upādānantiādi sabbaṃ netabbaṃ. Teneva tāsaṃ
pubbantāharaṇena aparantapaṭisandhānena cassa 1- yathākkamaṃ mūlakāraṇatā dassitāti
veditabbanti.
      Gāthāsu taṇhādutiyoti taṇhāsahāyo. Taṇhā hi nirudakakantāre
marīcikāya udakasaññā viya pipāsābhibhūtaṃ appaṭikāradukkhābhibhūtampi sattaṃ
assādasandassanavasena sahāyakiccaṃ karontī bhavādīsu anibbindaṃ katvā
paribbhamāpeti, tasmā taṇhā purisassa "dutiyā"ti vuttā. Nanu ca aññepi
kilesādayo bhavābhinibbattiyā paccayāva? saccametaṃ, na pana tathā visesapaccayo
yathā taṇhā. Tathā hi kusalehi 2- vinā akusalehi, kāmāvacarādikusalehi ca vinā
rūpāvacarādikusalehi bhavanibbattiyā visesapaccayo, yato samudayasaccanti vuccatīti.
Itthabhāvaññathābhāvanti itthabhāvo ca aññathābhāvo ca itthabhāvaññathābhāvo, so
etassa atthīti itthabhāvaññathābhāvo, saṃsāro, taṃ. Tattha itthabhāvo manussattaṃ,
aññathābhāvo tato avasiṭṭhasattāvāsā. Itthabhāvo vā tesaṃ tesaṃ sattānaṃ
paccuppanno attabhāvo, aññathābhāvo anāgatattabhāvo. Evarūpo vā aññopi
attabhāvo itthabhāvo, na evarūpo aññathābhāvo. Taṃ itthabhāvaññathābhāvaṃ saṃsāraṃ
khandhadhātuāyatanapaṭipāṭiṃ nātivattati na atikkamati.
      Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavanti etaṃ sakalavaṭṭadukkhassa
sambhavaṃ samudayaṃ taṇhaṃ ādīnavaṃ ādīnavato ñatvāti attho. Atha vā etamādīnavaṃ
ñatvāti etaṃ yathāvuttaṃ saṃsāranātivattanaṃ ādīnavaṃ dosaṃ ñatvā. Taṇhaṃ dukkhassa
sambhavanti taṇhañca vuttanayena vaṭṭadukkhassa padhānakāraṇanti ñatvā.
@Footnote: 1 Sī.,ka. eteneva vā pubbantāparato aparantappaṭisandhānevassa
@2 ka. taṇhā hi kusalehi
Vītataṇho anādāno, sato bhikkhu paribbajeti evaṃ tīhi pariññāhi
parijānanto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā taṇhaṃ vigamento aggamaggena
sabbaso vītataṇho, vigatataṇho, tato eva catūsu upādānesu kassacipi abhāvena
āyatiṃ paṭisandhisaṅkhātassa vā ādānassa abhāvena anādāno, sativepullappattiyā
sabbattha satokāritāya sato bhinnakileso bhikkhu paribbaje careyya,
khandhaparinibbānena vā saṅkhārappattito apagaccheyyāti attho.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 66-69. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1443              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1443              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4628              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4870              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4870              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]