![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Saṃghasāmaggīsuttavaṇṇanā [19] Navame ekadhammoti eko kusaladhammo anavajjadhammo, "ayaṃ dhammo, nāyaṃ dhammo"tiādinā sace saṃghe vivādo uppajjeyya, tattha dhammakāmena viññunā iti paṭisañcikkhitabbaṃ "ṭhānaṃ kho panetaṃ vijjati, yadidaṃ vivādo vaḍḍhamāno saṃgharājiyā vā saṃghabhedāya vā saṃvatteyyā"ti. Sace taṃ adhikaraṇaṃ attanā paggahetvā ṭhito, aggiṃ akkantena viya sahasā tato oramitabbaṃ. Atha parehi taṃ paggahitaṃ sayaṃ cetaṃ sakkoti vūpasametuṃ, ussāhajāto hutvā dūrampi gantvā tathā paṭipajjitabbaṃ, yathā taṃ vūpasammati. Sace pana sayaṃ na sakkoti, so ca vivādo uparūpari vaḍḍhateva, na vūpasammati. Ye tattha patirūpā sikkhākāmā sabrahmacārino, te ussāhetvā yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ yathā vūpasammati, tathā vūpasametabbaṃ evaṃ vūpasamentassa yo saṃghasāmaggikaro kusalo dhammo, ayamettha ekadhammoti adhippeto. So hi ubhatopakkhiyānaṃ dveḷhakajātānaṃ bhikkhūnaṃ, tesaṃ anuvattanavasena ṭhitānaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ tesaṃ ārakkhadevatānaṃ yāva devabrahmānampi uppajjanārahaṃ ahitaṃ dukkhāvahaṃ saṅkilesadhammaṃ apanetvā mahato puññarāsissa kusalābhisandassa hetubhāvato sadevakassa lokassa hitasukhāvaho hoti. Tena vuttaṃ "ekadhammo bhikkhave loke uppajjamāno uppajjati bahujanahitāyā"tiādi. Tassattho anantarasutte vuttavipariyāyena veditabbo. Saṃghassa sāmaggīti saṃghassa samaggabhāvo bhedābhāvo ekakammatā ekuddesatā ca. Gāthāyaṃ sukhā saṃghassa sāmaggīti sukhassa paccayabhāvato sāmaggī sukhāti vuttā yathā "sukho buddhānamuppādo"ti. 1- Samaggānañcanuggahoti samaggānaṃ sāmaggianumodanena anuggaṇhanaṃ sāmaggianurūpaṃ, yathā te sāmaggiṃ na vijahanti, tathā gahaṇaṃ ṭhapanaṃ anubalappadānanti attho. Saṃghaṃ samaggaṃ katvānāti bhinnaṃ saṃghaṃ rājipattaṃ vā samaggaṃ sahitaṃ katvā. Kappanti āyukappameva. Saggamhi modatīti kāmāvacaradevaloke aññe deve dasahi ṭhānehi abhibhavitvā dibbasukhaṃ anubhavamāno icchitanipphattiyāva modati pamodati lalati kīḷatīti. Navamasuttavaṇṇanā niṭṭhitā. ------------The Pali Atthakatha in Roman Book 27 page 80-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1745 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1745 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=197 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4695 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4917 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4917 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]