ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       10. Paduṭṭhacittasuttavaṇṇanā
      [20] Dasamassa kā uppatti? aṭṭhuppattiyeva. Ekadivasaṃ kira bhikkhū
dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ "āvuso idhekacco bahuṃ puññakammaṃ
karoti, ekacco bahuṃ pāpakammaṃ, ekacco ubhayavomissakaṃ karoti, tattha
vomissakārino kīdiso abhisamparāyo"ti. Atha satthā dhammasabhaṃ upagantvā
paññattavarabuddhāsane nisinno taṃ kathaṃ sutvā "bhikkhave maraṇāsannakāle
saṅkiliṭṭhacittassa duggati pāṭikaṅkhā"ti dassento imāya aṭṭhuppattiyā idaṃ
suttaṃ desesi.
      Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci padesaṃ upādāya
vuccati "idheva tiṭṭhamānassa, devabhūtassa me sato"tiādīsu. 2- Katthaci sāsanaṃ
upādāya "idheva bhikkhave samaṇo idha dutiyo samaṇo"tiādīsu. 3- Katthaci
@Footnote: 1 khu.dha. 25/194/51    2 dī.mahā. 10/369/244
@3 Ma.mū. 12/139/98, aṅ.catukka. 21/241/265
Padapūraṇamatte "idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito"tiādīsu. 1- Katthaci lokaṃ
upādāya vuccati "idha tathāgato loke uppajjatī"tiādīsu. 2- Idhāpi loke eva
daṭṭhabbo. Ekaccanti ekaṃ, aññataranti attho. Puggalanti sattaṃ. So hi
yathāpaccayaṃ kusalākusalānaṃ tabbipākānañca pūraṇato maraṇavasena galanato ca
puggaloti vuccati. Paduṭṭhacittanti padosena āghātena paduṭṭhacittaṃ. Atha vā
paduṭṭhacittanti dosena rāgādinā padūsitacittaṃ. Ettha ca ekaccanti idaṃ
paduṭṭhacittassa puggalassa visesanaṃ. Yassa hi paṭisandhidāyakakammaṃ okāsamakāsi,
so tathā vutto. Yassa ca akusalappavattito cittaṃ nivattetvā kusalavasena
otāretuṃ na sakkā, evaṃ āsannamaraṇo. Evanti idāni vattabbākāraṃ dasseti.
Cetasāti attano cittena cetopariyañāṇena. Cetoti tassa puggalassa cittaṃ.
Pariccāti paricchinditvā pajānāmi. Nanu ca yathākammūpagañāṇassāyaṃ visayoti 3- ?
Saccametaṃ, tadā pavattamānaakusalacittavasena panetaṃ vuttaṃ.
      Imamhi cāyaṃ samayeti imasmiṃ kāle, imāyaṃ vā paccayasāmaggiyaṃ, ayaṃ
puggalo javanavīthiyā parabhāge kālaṃ kareyya ceti attho. Na hi javanakkhaṇe
kālakiriyā atthi. Yathābhataṃ nikkhitto evaṃ nirayeti yathā ābhataṃ kiñci āharitvā
ṭhapitaṃ, evaṃ attano kammunā nikkhitto niraye ṭhapito evāti attho. Kāyassa
bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe.
Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti
cuticittato 4- uddhaṃ.
      Apāyantiādi sabbaṃ nirayasseva vevacanaṃ. 5- Nirayo hi ayasaṅkhātā sukhā
apetoti apāyo, saggamokkhahetubhūtā vā puññasammatā ayā apetotipi apāyo.
@Footnote: 1 Ma.mū. 12/30/17    2 aṅ.tika. 20/61/164    3 Sī. visesoti
@4 cha.Ma. catito        5 Sī.,i. nirayassa vevacanameva
Dukkhassa gati paṭisaraṇanti duggati, dosabahulattā vā duṭṭhena kammunā
nibbattā gatītipi duggati. Vivasā nipatanti ettha dukkaṭakammakārino, vinassantā
vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha
assādasaññito ayoti nirassādaṭṭhena nirayo. Atha vā apāyaggahaṇena
tiracchānayoni vuccati. Tiracchānayoni hi apāyo sugatito apetattā, na duggati
mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayo. So hi
apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na
vinipāto asurasadisaṃ avinipātattā. Vinipātaggahaṇena asurakāyo. So hi
yathāvuttenatthena apāyo ceva duggati ca, sabbasampattisamussayehi vinipatitattā
vinipātoti ca vuccati. Nirayaggahaṇena avīciādi anekappakāro nirayova vuccati.
Idha pana sabbapadehipi nirayova vutto. Upapajjantīti paṭisandhiṃ gaṇhanti.
      Gāthāsu paṭhamagāthā saṅgītikāle dhammasaṅgāhakattherehi ṭhapitā. Ñatvānāti
pubbakālakiriyā. Ñāṇapubbakaṃ hi byākaraṇaṃ. Hetuattho vā tvāsaddo yathā
"sīhaṃ disvā bhayaṃ hotī"ti, jānanahetūti attho. Buddho bhikkhūna santiketi
buddho bhagavā attano santike bhikkhūnaṃ etaṃ parato dvīhi gāthāhi vuccamānaṃ
atthaṃ byākāsi. Sesaṃ vuttanayameva.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                       Dutiyavagugavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 27 page 81-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1773              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1773              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=198              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4715              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4931              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4931              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]