ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        3. Ubhayatthasuttavaṇṇanā
      [23] Tatiye bhāvitoti uppādito ca vaḍḍhito ca. Bahulīkatoti punappunaṃ
kato. Atthoti hitaṃ. Taṃ hi araṇīyato upagantabbato atthoti vuccati. Samadhiggayha
tiṭṭhatīti sammā pariggahetvā vattati. Diṭṭhadhammikanti diṭṭhadhammo vuccati
paccakkhabhūto attabhāvo, diṭṭhadhamme bhavaṃ diṭṭhadhammikaṃ, idhalokapariyāpannanti
attho. Samparāyikanti dhammavasena samparetabbato samparāyo, paraloko,
samparāye bhavaṃ samparāyikaṃ, paralokapariyāpannanti vuttaṃ hoti.
      Ko panesa diṭṭhadhammiko nāma attho, ko vā samparāyikoti? saṅkhepena
Tāva yaṃ idhalokasukhaṃ, yañcetarahi idhalokasukhāvahaṃ, ayaṃ diṭṭhadhammiko attho.
Seyyathidaṃ? gahaṭṭhānaṃ tāva idha yaṅkiñci vittūpakaraṇaṃ, anākulakammantatā,
Ārogyasaṃvidhānaṃ vatthuvisadakiriyāyogavihitāni sippāyatanavijjaṭṭhānāni
saṅgahitaparijanatāti evamādi. Pabbajitānaṃ pana ye ime jīvitaparikkhārācīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārā, tesaṃ akicchalābho, tattha ca saṅkhāya
Paṭisevanā, saṅkhāya parivajjanā, vatthuvisadakiriyā, appicchatā, santuṭṭhitā, 1-
paviveko, asaṃsaggoti evamādi. Patirūpadesavāsasappurisūpanissayasaddhammassavanayoniso-
manasikārādayo pana ubhayesaṃ sādhāraṇā ubhayānurūpā cāti veditabbā.
      Appamādoti ettha appamādo pamādappaṭipakkhato veditabbo. Ko
panesa pamādo nāma? pamajjanākāro. Vuttañhetaṃ:-
              "tattha katamo pamādo, kāyaduccarite vā vacīduccarite vā
         manoduccarite vā pañcasu kāmaguṇesu cittassa vossaggo
         vossaggānuppādanaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā
         asātaccakiriyatā anaṭṭhitakiriyatā 2- olīnavuttitā nikkhittacchandatā
         nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ
         ananuyogo pamādo, yo evarūpo, pamādo pamajjanā pamajjitattaṃ,
         ayaṃ vuccati pamādo"ti. 3-
      Tasmā vuttappaṭipakkhato appamādo veditabbo. Atthato hi so satiyā
avippavāso, niccaṃ upaṭṭhitassatiyā etaṃ nāmaṃ. Apare pana "satisampajaññayogena
pavattā cattāro arūpino khandhā appamādo"ti vadanti.
     "bhāvito bahulīkato"ti vuttaṃ, kathaṃ panāyaṃ appamādo bhāvetabboti? na
Appamādabhāvanā nāma visuṃ ekā bhāvanā atthi. Yā hi  kāci puññakiriyā
kusalakiriyā, sabbā sā appamādabhāvanātveva veditabbā. Visesato pana
vivaṭṭūpanissayaṃ saraṇagamanaṃ kāyikavācasikasaṃvarañca upādāya sabbā sīlabhāvanā
sabbā samādhibhāvanā sabbā paññābhāvanā sabbā kusalabhāvanā anavajjabhāvanā
appamādabhāvanāti veditabbā. "appamādo"ti hi idaṃ mahantaṃ atthaṃ dīpeti,
@Footnote: 1 cha.Ma. santuṭṭhi    2 Ma. anuṭṭhitakiriyatā    3 abhi.vi. 35/846/427
Mahantaṃ atthaṃ pariggahetvā tiṭṭhati. Sakalampi tepiṭakaṃ buddhavacanaṃ āharitvā
appamādapadassa atthaṃ katvā kathento dhammakathiko "atiṭṭhena pakkhando"ti na
vattabbo. Kasmā? appamādapadassa mahantabhāvato. Tathā hi sammāsambuddho
kusinārāyaṃ yamakasālānamantare parinibbānasamaye nipanno abhisambodhito
paṭṭhāya pañcacattālīsāya vassesu attanā bhāsitaṃ dhammaṃ ekena padena
saṅgahetvā dassento "appamādena sampādethā"ti bhikkhūnaṃ ovādamadāsi. Tathā
ca vuttaṃ:-
            "seyyathāpi bhikkhave yāni kānici jaṅgalānaṃ pāṇānaṃ
         padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ
         tesaṃ aggamakkhāyati yadidaṃ mahantaṭṭhena. Evameva kho bhikkhave ye
         keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā,
         appamādo tesaṃ dhammānaṃ aggamakkhāyatī"ti. 1-
      Gāthāsu appamādaṃ pasaṃsantīti dānādipuññakiriyāsu appamādaṃ appamajjanaṃ
paṇḍitā sappaññā buddhādayo pasaṃsanti vaṇṇenti thomenti. Kasmā? yasmā
appamatto ubho atthe adhigaṇhāti paṇḍito. Ke pana te ubho atthāti
āha "diṭṭhe dhamme ca yo attho, yo cattho samparāyiko"ti, evamettha
padayojanā veditabbā. Idhāpi diṭṭhe dhamme ca yo atthoti gahaṭṭhassa tāva
"anavajjāni kammāni, anākulā ca kammantā"tiādinā nayena vutto
kasigorakkhādividhinā laddhabbo attho. Pabbajitassa pana avippaṭisārādiattho
veditabbo. Yo cattho samparāyikoti pana ubhayesampi dhammacariyāva vuttāti
veditabbā. Atthābhisamayāti duvidhassapi atthassa hitassa paṭilābhā, laddhabbena
samiti saṅgati samodhānanti samayo, lābho. Samayo eva abhisamayo, abhimukhabhāvena
@Footnote: 1 Ma.mū. 12/300/262
Vā samayo abhisamayoti evamettha abhisamayo veditabbo. Dhitisampannattā dhīro.
Tatiyena ettha atthasaddena paramatthassa nibbānassāpi saṅgaho veditabbo.
Sesaṃ suviññeyyameva. Iti imasmimpi sutte vaṭṭasampatti eva kathitā. Gāthāyaṃ
pana vivaṭṭassapi saṅgaho daṭṭhabbo. Tathā hi vuttaṃ:-
           "appamādo amataṃpadaṃ       pamādo maccuno padaṃ
            appamattā na mīyanti      ye pamattā yathā matā.
            Evaṃ visesato ñatvā     appamādamhi paṇḍitā
            appamāde pamodanti      ariyānaṃ gocare ratā.
            Te jhāyino sātatikā     niccaṃ daḷhaparakkamā
            phusanti dhīrā nibbānaṃ      yogakkhemaṃ anuttaran"ti. 1-
Tasmā "atthābhisamayā"ti ettha lokuttaratthavasenapi attho veditabbo.
                        Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 90-93. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1974              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1974              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4791              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4990              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4990              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]