ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        3. Ubhayatthasuttavaṇṇanā
      [23] Tatiye bhāvitoti uppādito ca vaḍḍhito ca. Bahulīkatoti punappunaṃ
kato. Atthoti hitaṃ. Taṃ hi araṇīyato upagantabbato atthoti vuccati. Samadhiggayha
tiṭṭhatīti sammā pariggahetvā vattati. Diṭṭhadhammikanti diṭṭhadhammo vuccati
paccakkhabhūto attabhāvo, diṭṭhadhamme bhavaṃ diṭṭhadhammikaṃ, idhalokapariyāpannanti
attho. Samparāyikanti dhammavasena samparetabbato samparāyo, paraloko,
samparāye bhavaṃ samparāyikaṃ, paralokapariyāpannanti vuttaṃ hoti.
      Ko panesa diṭṭhadhammiko nāma attho, ko vā samparāyikoti? saṅkhepena
Tāva yaṃ idhalokasukhaṃ, yañcetarahi idhalokasukhāvahaṃ, ayaṃ diṭṭhadhammiko attho.
Seyyathidaṃ? gahaṭṭhānaṃ tāva idha yaṅkiñci vittūpakaraṇaṃ, anākulakammantatā,
Ārogyasaṃvidhānaṃ vatthuvisadakiriyāyogavihitāni sippāyatanavijjaṭṭhānāni
saṅgahitaparijanatāti evamādi. Pabbajitānaṃ pana ye ime jīvitaparikkhārācīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārā, tesaṃ akicchalābho, tattha ca saṅkhāya

--------------------------------------------------------------------------------------------- page91.

Paṭisevanā, saṅkhāya parivajjanā, vatthuvisadakiriyā, appicchatā, santuṭṭhitā, 1- paviveko, asaṃsaggoti evamādi. Patirūpadesavāsasappurisūpanissayasaddhammassavanayoniso- manasikārādayo pana ubhayesaṃ sādhāraṇā ubhayānurūpā cāti veditabbā. Appamādoti ettha appamādo pamādappaṭipakkhato veditabbo. Ko panesa pamādo nāma? pamajjanākāro. Vuttañhetaṃ:- "tattha katamo pamādo, kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu kāmaguṇesu cittassa vossaggo vossaggānuppādanaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā 2- olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo, pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo"ti. 3- Tasmā vuttappaṭipakkhato appamādo veditabbo. Atthato hi so satiyā avippavāso, niccaṃ upaṭṭhitassatiyā etaṃ nāmaṃ. Apare pana "satisampajaññayogena pavattā cattāro arūpino khandhā appamādo"ti vadanti. "bhāvito bahulīkato"ti vuttaṃ, kathaṃ panāyaṃ appamādo bhāvetabboti? na Appamādabhāvanā nāma visuṃ ekā bhāvanā atthi. Yā hi kāci puññakiriyā kusalakiriyā, sabbā sā appamādabhāvanātveva veditabbā. Visesato pana vivaṭṭūpanissayaṃ saraṇagamanaṃ kāyikavācasikasaṃvarañca upādāya sabbā sīlabhāvanā sabbā samādhibhāvanā sabbā paññābhāvanā sabbā kusalabhāvanā anavajjabhāvanā appamādabhāvanāti veditabbā. "appamādo"ti hi idaṃ mahantaṃ atthaṃ dīpeti, @Footnote: 1 cha.Ma. santuṭṭhi 2 Ma. anuṭṭhitakiriyatā 3 abhi.vi. 35/846/427

--------------------------------------------------------------------------------------------- page92.

Mahantaṃ atthaṃ pariggahetvā tiṭṭhati. Sakalampi tepiṭakaṃ buddhavacanaṃ āharitvā appamādapadassa atthaṃ katvā kathento dhammakathiko "atiṭṭhena pakkhando"ti na vattabbo. Kasmā? appamādapadassa mahantabhāvato. Tathā hi sammāsambuddho kusinārāyaṃ yamakasālānamantare parinibbānasamaye nipanno abhisambodhito paṭṭhāya pañcacattālīsāya vassesu attanā bhāsitaṃ dhammaṃ ekena padena saṅgahetvā dassento "appamādena sampādethā"ti bhikkhūnaṃ ovādamadāsi. Tathā ca vuttaṃ:- "seyyathāpi bhikkhave yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantaṭṭhena. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī"ti. 1- Gāthāsu appamādaṃ pasaṃsantīti dānādipuññakiriyāsu appamādaṃ appamajjanaṃ paṇḍitā sappaññā buddhādayo pasaṃsanti vaṇṇenti thomenti. Kasmā? yasmā appamatto ubho atthe adhigaṇhāti paṇḍito. Ke pana te ubho atthāti āha "diṭṭhe dhamme ca yo attho, yo cattho samparāyiko"ti, evamettha padayojanā veditabbā. Idhāpi diṭṭhe dhamme ca yo atthoti gahaṭṭhassa tāva "anavajjāni kammāni, anākulā ca kammantā"tiādinā nayena vutto kasigorakkhādividhinā laddhabbo attho. Pabbajitassa pana avippaṭisārādiattho veditabbo. Yo cattho samparāyikoti pana ubhayesampi dhammacariyāva vuttāti veditabbā. Atthābhisamayāti duvidhassapi atthassa hitassa paṭilābhā, laddhabbena samiti saṅgati samodhānanti samayo, lābho. Samayo eva abhisamayo, abhimukhabhāvena @Footnote: 1 Ma.mū. 12/300/262

--------------------------------------------------------------------------------------------- page93.

Vā samayo abhisamayoti evamettha abhisamayo veditabbo. Dhitisampannattā dhīro. Tatiyena ettha atthasaddena paramatthassa nibbānassāpi saṅgaho veditabbo. Sesaṃ suviññeyyameva. Iti imasmimpi sutte vaṭṭasampatti eva kathitā. Gāthāyaṃ pana vivaṭṭassapi saṅgaho daṭṭhabbo. Tathā hi vuttaṃ:- "appamādo amataṃpadaṃ pamādo maccuno padaṃ appamattā na mīyanti ye pamattā yathā matā. Evaṃ visesato ñatvā appamādamhi paṇḍitā appamāde pamodanti ariyānaṃ gocare ratā. Te jhāyino sātatikā niccaṃ daḷhaparakkamā phusanti dhīrā nibbānaṃ yogakkhemaṃ anuttaran"ti. 1- Tasmā "atthābhisamayā"ti ettha lokuttaratthavasenapi attho veditabbo. Tatiyasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 90-93. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1974&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1974&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4791              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4990              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4990              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]