ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        5. Musāvādasuttavaṇṇanā
      [25] Pañcame ekadhammaṃ atītassāti kā uppatti? bhagavato bhikkhusaṃghassa
ca mahālābhasakkāro uppajjati, titthiyānaṃ parihāyi. Te hatalābhasakkārā nippabhā
nittejā issāpakatā ciñcamāṇavikaṃ nāma paribbājikaṃ uyyojesuṃ "ehi tvaṃ
bhagini, samaṇaṃ gotamaṃ abhūtena abbhācikkhassū"ti. Sā bhagavantaṃ catuparisamajjhe
dhammaṃ desentaṃ upagantvā abhūtena abbhācikkhitvā sakkenassā abhūtabhāve
pakāsite mahājanena "dhi kāḷakaṇṇī"ti vihārato nikkaḍḍhāpitā paṭhaviyā
vivare dinne avīcijālānaṃ indhanaṃ hutvāva avīciniraye nibbatti, bhiyyoso
mattāya titthiyānaṃ lābhasakkāro parihāyi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ

--------------------------------------------------------------------------------------------- page99.

"āvuso ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā"ti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte "na bhikkhave idāneva, pubbepi sā maṃ abhūtena akkositvā mahāvināsaṃ pattāyevā"ti mahāpadumajātakampi vitthāretvā upari dhammaṃ desento imissā aṭṭhuppattiyā "ekadhammamatītassā"ti imaṃ suttaṃ desesi. Tattha ekadhammanti ekaṃ vacīsaccasaṅkhātaṃ dhammaṃ. Atītassāti yā sā aṭṭha anariyavohāre vajjetvā aṭṭhaariyavohāresu patiṭṭhāpanatthaṃ "saccaṃ bhaṇe na alikan"ti ariyehi ṭhapitā mariyādā, taṃ atikkamitvā ṭhitassa. Puriso eva puggaloti purisapuggalo, tassa. Akaraṇīyanti kātuṃ asakkuṇeyyaṃ. Sampajānamusāvādī hi puggalo kiñci pāpakammaṃ katvā "idaṃ nāma tayā katan"ti vutte "na mayā katan"ti musāvādeneva pariharissati. 1- Evañca paṭipajjanto kiñci pāpakammaṃ karotiyeva, na tattha lajjati saccamariyādāya samatikkantattā. Tena vuttaṃ "katamaṃ ekadhammaṃ, yadidaṃ bhikkhave sampajānamusāvādo"ti. Gāthāyaṃ musāvādissāti musā abhūtaṃ atacchaṃ paresaṃ viññāpanavasena vadanasīlassa. Yassa dasasu vacanesu ekampi saccaṃ natthi, evarūpe vattabbameva natthi. Jantunoti sattassa. Satto hi jāyanaṭṭhena "jantū"ti vuccati. Vitiṇṇaparalokassāti vissaṭṭhaparalokassa. Īdiso hi manussasampatti devalokasampatti avasāne nibbānasampattīti imā tissopi sampattiyo na passati. Natthi pāpanti tassa tādisassa idaṃ nāma pāpaṃ na kattabbanti natthīti. Pañcamasuttavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 Sī. parihāpeti


             The Pali Atthakatha in Roman Book 27 page 98-99. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2154&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2154&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4831              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5017              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5017              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]