ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page100.

6. Dānasuttavaṇṇanā [26] Chaṭṭhe evañceti ettha evanti upamākāre nipāto, ceti parikappane. Sattāti rūpādīsu sattā visattā. Jāneyyunti bujjheyyuṃ. Dānasaṃvibhāgassāti yāya hi cetanāya annādideyyadhammaṃ saṃharitvā anukampāpūjāsu aññataravasena paresaṃ diyyati, taṃ dānaṃ. Yāya pana attanā paribhuñjitabbabhāvena gahitavatthussa ekadeso saṃvibhajitvā diyyati, ayaṃ saṃvibhāgo. Vipākanti phalaṃ. Yathāhaṃ jānāmīti yathā ahaṃ jānāmi. Idaṃ vuttaṃ hoti:- tiracchānagatassapi dānaṃ datvā attabhāvasate pavattasukhavipaccanavasena sataguṇā dakkhiṇā hotīti evamādinā bhikkhave yena pakārena ahaṃ dānassa saṃvibhāgassa ca vipākaṃ kammavipākañāṇabalena paccakkhato jānāmi, evaṃ ime sattā yadi jāneyyunti. Na adatvā bhuñjeyyunti yaṃ bhuñjitabbayuttakaṃ attano atthi, tato paresaṃ na adatvā macchariyacittena ca taṇhālobhavasena ca bhuñjeyyuṃ, datvāva bhuñjeyyuṃ. Na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyyāti attano sampattīnaṃ parehi sādhāraṇabhāvāsahanalakkhaṇaṃ cittassa pabhassarabhāvadūsakānaṃ upakkilesabhūtānaṃ kaṇhadhammānaṃ aññataraṃ macchariyamalaṃ. Atha vā yathāvuttaṃ maccherañceva aññampi dānantarāyakaraṃ issālobhadosādimalañca nesaṃ sattānaṃ cittaṃ yathā dānacetanā nappavattati, na vā suparisuddhā hoti, evaṃ pariyādāya parito gahetvā abhibhavitvā na tiṭṭheyya. Ko hi sammadeva dānaphalaṃ jānanto attano citte maccheramalassa okāsaṃ dadeyya. Yopi nesaṃ assa carimo ālopoti nesaṃ sattānaṃ yo sabbapacchimako ālopo siyā. Carimaṃ kabaḷanti tasseva vevacanaṃ. Idaṃ vuttaṃ hoti:- ime sattā pakatiyā yattakehi ālopehi sayaṃ yāpeyyuṃ, tesu ekameva ālopaṃ attano

--------------------------------------------------------------------------------------------- page101.

Atthāya ṭhapetvā tadaññe sabbe ālope āgatāgatānaṃ atthikānaṃ datvā yo ṭhapito ālopo assa, so idha carimo ālopo nāma. Tatopi na asaṃvibhajitvā bhuñjeyayuṃ, sace nesaṃ paṭiggāhakā assūti nesaṃ sattānaṃ paṭiggāhakā yadi siyuṃ, tatopi yathāvuttacarimālopatopi saṃvibhajitvāva ekadesaṃ datvāva bhuñjeyyuṃ, yathāhaṃ dānasaṃvibhāgassa vipākaṃ paccakkhato jānāmi, evaṃ yadi jāneyyunti. Yasmā ca khotiādinā kammaphalassa apaccakkhabhāvato evamete 1- sattā dānasaṃvibhāgesu nappavattantīti yathādhippetamatthaṃ kāraṇena sampaṭipādeti. Eteneva nesaṃ tadaññapuññesu ca appaṭipattiyā, apuññesu ca paṭipattiyā kāraṇaṃ dassitanti daṭṭhabbaṃ. Gāthāsu yathāvuttaṃ mahesināti mahesinā bhagavatā "tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā"tiādi, idheva vā "evañce sattā jāneyyun"tiādinā yathāvuttaṃ, ñāṇacārena taṃ yathāvuttaṃ cittaṃ ñātanti attho. Vipākaṃ saṃvibhāgassāti saṃvibhāgassapi vipākaṃ, ko pana vādo dānassa. Yathā hoti mahapphalanti yathā so vipāko mahantaṃ phalaṃ hoti, evaṃ ime sattā yadi jāneyyunti sambandho. Vineyyamaccheramalanti macchariyamalaṃ apanetvā kammaphalasaddhāya ratanattayasaddhāya ca visesato pasannena cittena yesu kilesehi ārakattā ariyesu sīlādiguṇasampannesu dinnaṃ appakampi dānaṃ mahapphalaṃ hoti, tesu yuttakālena dajjuṃ dadeyyuṃ. Mahapphalabhāvakaraṇato dakkhiṇaṃ arahantīti dakkhiṇeyyā, sammāpaṭipannā, tesu dakkhiṇeyyesu. Dakkhiṇaṃ paralokaṃ saddahitvā dātabbaṃ deyyadhammaṃ yathā taṃ dānaṃ hoti mahādānaṃ, evaṃ datvā. Atha vā bahuno annaṃ datvā, kathaṃ pana @Footnote: 1 Sī. eva te

--------------------------------------------------------------------------------------------- page102.

Annaṃ dātabbanti āha "dakkhiṇeyyesu dakkhiṇan"ti. Ito manussattā manussattabhāvato cutā paṭisandhivasena saggaṃ gacchanti dāyakā. Kāmakāminoti kāmetabbānaṃ uḷārānaṃ devabhogānaṃ paṭiladdharūpavibhavena kammunā upagamane sādhukāritāya kāmakāmino sabbakāmasamaṅgino modanti yathāruci paricārentīti attho. Chaṭṭhasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 100-102. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2186&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2186&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=204              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4843              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5024              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5024              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]