ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        7. Ātāpīsuttavaṇṇanā
      [34] Sattame anātāpīti kilesānaṃ ātāpanaṭṭhena ātāpo, vīriyaṃ, so
etassa atthīti ātāpī, na ātāpī anātāpī, sammappadhānavirahito kusītoti
Vuttaṃ hoti. Ottāpo vuccati pāputtāso, so etassa atthīti ottāpī, na
ottāpī anottāpī, ottāparahito. Atha vā ātāpappaṭipakkho anātāpo,
kosajjaṃ, so assa atthīti anātāpī. Yaṃ "na ottapati ottappitabbena, na
ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā"ti evaṃ vuttaṃ, taṃ anottappaṃ
anottāpo, so assa atthīti anottāpīti evamettha attho veditabbo.
      Abhabboti anaraho. Sambodhāyāti ariyamaggatthāya. Nibbānāyāti kilesānaṃ
accantavūpasamāya amatamahānibbānāya. Anuttarassa yogakkhemassāti arahattaphalassa.
Taṃ hi uttaritarassa abhāvato anuttaraṃ, catūhi yogehi anupaddutattā khemaṃ
nibbhayanti yogakkhemanti ca vuccati. Adhigamāyāti pattiyā. Ātāpīti vīriyavā.
So hi "āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ
upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesū"ti 1- evaṃ
vuttena vīriyārambhena samannāgato kilesānaṃ accantameva ātāpanasīloti ātāpī.
Ottāpīti "yaṃ ottapati ottappitabbena, ottapati pāpakānaṃ akusalānaṃ
dhammānaṃ samāpattiyā"ti 2- evaṃ vuttena ottappena samannāgatattā ottapanasīloti
ottappī. Ayaṃ hi ottāpīti vutto. Tadavinābhāvato hiriyā ca samannāgato
eva hotīti hirottappasampanno aṇumattepi vajje bhavadassāvī sīlesu paripūrakārī
hoti. Iccassa sīlampadā dassitā. Ātāpīti iminā nayenassa kilesaparitāpitādīpanena
samathavipassanābhāvanānuyuttatā dassitā. Yathāvuttañca vīriyaṃ saddhāsatisamādhipaññāhi
vinā na hotīti vimuttiparipācakāni saddhāpañcamāni indriyāni
atthato vuttāneva honti. Tesu ca siddhesu anicce aniccasaññā anicce
dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā nirodhasaññāti
cha nibbedhabhāgiyā saññā siddhā evāti. Evaṃ imehi dvīhi dhammehi
@Footnote: 1 dī.pā. 11/345/237       2 abhi.saṅ. 34/31/26
Samannāgatassa lokiyānaṃ sīlasamādhipaññānaṃ sijjhanato maggaphalanibbānādhigamassa
bhabbataṃ dassento "ātāpī ca kho .pe. Adhigamāyā"ti āha.
      Gāthāsu kusītoti micchāvitakkabahulatāya kāmabyāpādavihiṃsāvitakkasaṅkhātehi
kucchitehi pāpadhammehi sito sambandho yuttoti kusīto, kucchitaṃ vā sīdati
sammāpaṭipattito avasīdatīti kusīto dakārassa takāraṃ katvā. Hīnavīriyoti nibbīriyo,
catūsupi iriyāpathesu vīriyakaraṇarahito. Anussāhasaṃhananasabhāvassa cittālasiyassa
thinassa, asattivighātasabhāvassa kāyālasiyassa middhassa ca abhiṇhappavattiyā
thinamiddhabahulo. Pāpajigucchanalakkhaṇāya hiriyā abhāvena tappaṭipakkhena ahirikena
samannāgatattā ca ahiriko. Hirottappavīriyānaṃ abhāveneva sammāpaṭipattiyaṃ
natthi etassa ādaroti anādaro. Ubhayathāpi tathā dhammapuggalena duvidhakiriyākaraṇena
anādaro. Bhuṭṭhunti phusituṃ. Sambodhimuttamanti sambodhisaṅkhātaṃ uttamaṃ arahattaṃ
adhigantuṃ abhabboti attho.
      Satimāti cirakatacirabhāsitānaṃ anussaraṇe samatthassa satinepakkassa bhāvena
catusatipaṭṭhānayogena satimā. Nipakoti sattaṭṭhāniyasampajaññasaṅkhātena ceva
kammaṭṭhānapariharaṇapaññāsaṅkhātena ca nepakkena samannāgatattā nipako.
Jhāyīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti dvīhipi jhānehi jhāyī.
Appamattoti "divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhetī"ti-
ādinā 1- nayena kammaṭṭhānabhāvanāya appamatto. Saṃyojanaṃ jātijarāya chetvāti
jātiyā ceva jarāya ca satte saṃyojetīti saṃyojananti laddhanāmaṃ kāmarāgādikaṃ
dasavidhampi kilesajātaṃ anusayasamugghātavasena mūlato chinditvā. Atha vā saṃyojanaṃ
jātijarāya chetvāti jātijarāya saṃyojanaṃ chinditvā. Yassa hi saṃyojanāni
acchinnāni, tassa jātijarāya acchedo asamugghātova. Yassa pana tāni chinnāni,
@Footnote: 1 abhi.vi. 35/519/300
Tassa jātijarāpi chinnāva kāraṇassa samugghātitattā tasmā saṃyojanaṃ chindanto
eva jātijarāpi chindati. Tena vuttaṃ "saṃyojanaṃ jātijarāya chetvā"ti. Idheva
sambodhimanuttaraṃ phuseti imasmiṃyeva attabhāve aggamaggaṃ arahattaṃ vā phuse
pāpuṇeyya.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 119-122. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2614              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2614              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=212              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5015              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5170              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5170              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]