บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Dutiyanakuhanasuttavaṇṇanā [36] Navame abhiññatthanti kusalādivibhāgena khandhādivibhāgena ca sabbadhamme abhivisiṭṭhena ñāṇena aviparītato jānanatthaṃ. Pariññatthanti tebhūmakadhamme "idaṃ dukkhan"tiādinā parijānanatthaṃ samatikkamatthaṃ ca. Tattha abhiññeyyaabhijānanā catusaccavisayā. Pariññeyyaparijānanā pana yadipi dukkhasaccavisayā, pahānasacchikiriyābhāvanābhisamayehi pana vinā nappavattatīti pahānādayopi idha gahitāti veditabbaṃ. Sesaṃ anantarasutte vuttatthameva. Navamasuttavaṇṇanā niṭṭhitā. ---------------The Pali Atthakatha in Roman Book 27 page 128. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2808 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2808 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=214 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5054 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5197 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5197 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]