ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       10. Somanassasuttavaṇṇanā
      [37] Dasame sukhasomanassabahuloti ettha sukhanti kāyikasukhaṃ, somanassanti
cetasikaṃ. Tasmā yassa kāyikaṃ cetasikañca sukhaṃ abhiṇhaṃ pavattati, so
sukhasomanassabahuloti vutto. Yonīti "catasso kho imā sāriputta yoniyo"tiādīsu 1-
@Footnote: 1 Ma.mū. 12/152/113
Khandhakoṭṭhāso yonīti āgato. "yoni hesā bhūmija 1- phalassa adhigamāyā"tiādīsu 2-
kāraṇaṃ.
           "na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavan"ti 3- ca.
      "tamenaṃ kammajavātā nibbattitvā 4- uddhaṃpādaṃ adhosiraṃ samparivattetvā
mātu yonimukhe sampaṭipādentī"ti ca ādīsu passāvamaggo. Idhapana kāraṇaṃ
adhippetaṃ. Assāti anena. Āraddhāti paṭṭhapitā paggaṇhitā paripuṇṇaṃ
sampāditā vā.
      Āsavānaṃ khayāyāti ettha āsavantīti āsavā, cakkhutopi .pe. Manatopi
savanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhu, okāsato yāva
bhavaggā savantīti vā āsavā, ete dhamme etaṃ ca okāsaṃ anto karitvā
pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena
madirādayo āsavā viyātipi āsavā. Lokehi cirapārivāsikā madirādayo āsavāti
vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, ete eva bhavituṃ arahanti.
Vuttañhetaṃ "purimā bhikkhave koṭi na paññāyati avijjāya, ito pubbe
avijjā nāhosī"tiādi. 5- Āyataṃ saṃsāradukkhaṃ savanti pavattantīti āsavā.
Purimāni cettha nibbacanāni yattha kilesā āsavāti āgatā tattha yujjanti,
pacchimaṃ kammepi. Na kevalañca kammakilesā eva āsavā, apica kho nānappakārā
upaddavāpi. Abhidhamme hi "cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo
avijjāsavo"ti 6- kāmarāgādayo kilesā āsavāti āgatā. Suttepi "nāhaṃ cunda
diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī"ti 7- ettha vivādamūlabhūtā
kilesā āsavāti āgatā.
@Footnote: 1 i. bhūmijā      2 Ma.u. 14/226-228/192-194
@3 Ma.Ma. 13/457/449, khu.dha. 25/396/86, khu.su. 25/626/457
@4 Sī.,i. ubbattetvā       5 aṅ.dasaka. 24/61/90
@6 abhi.saṅ. 34/1102/258    7 dī.pā. 11/182/112
            "yena devūpapatyassa          gandhabbo vā vihaṅgamo
             yakkhattaṃ yena gaccheyya       manussattañca abbaje
             te mayhaṃ āsavā khīṇā       viddhastā vinaḷīkatā"ti 1-
ettha tebhūmakakammaṃ avasesā ca akusalā dhammā. "diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya
samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 2- ettha parūpaghātavippaṭisāravadhabandhādayo
ceva apāyadukkhabhūtā nānappakārā upaddavā ca.
      Te panete āsavā vinaye "diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya,
samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 2- dvedhā āgatā. Saḷāyatane "tayome
āvuso āsavā kāmāsavo bhavāsavo avijjāsavo"ti 3- tidhā āgatā. Tathā
aññesu suttantesu. Abhidhamme teyeva diṭṭhāsavena saddhiṃ catudhā āgatā.
Nibbedhikapariyāye pana "atthi bhikkhave āsavā nirayagamanīyā, atthi āsavā
tiracchānayonigamanīyā, atthi āsavā pettivisayagamanīyā, atthi āsavā
manussalokagamanīyā, atthi āsavā devalokagamanīyā"ti 4- pañcadhā āgatā. Kammameva
cettha āsavāti adhippetaṃ. Chakkanipāte "atthi bhikkhave āsavā saṃvarā
pahātabbā"tiādinā 5- nayena chadhā āgatā. Sabbāsavapariyāye teyeva
dassanapahātabbehi dhammehi saddhiṃ sattadhā āgatā. Idha pana abhidhammapariyāyena
cattāro āsavā adhippetāti veditabbā.
      Khayāyāti ettha pana "yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā
antaradhānan"ti āsavānaṃ sarasabhedo āsavānaṃ khayoti vutto. "jānato ahaṃ
bhikkhave passato āsavānaṃ khayaṃ vadāmī"ti 6- ettha āsavānaṃ khīṇākāro natthibhāvo
accantaṃ asamuppādo āsavakkhayoti vutto.
@Footnote: 1 aṅ.catukka. 21/36/43-44        2 vi mahāvi. 1/39/26
@3 saṃ.saḷā. 18/504/315 (syā)     4 aṅ.chakka. 22/334/463-464
@5 aṅ.chakka. 22/328/434          6 Ma.mū. 12/15/10
             "sekkhassa sikkhamānassa      ujumaggānusārino
              khayasmiṃ paṭhamaṃ ñāṇaṃ         tato aññā anantarāti" 1-
ettha ariyamaggo āsavakkhayoti vutto. "āsavānaṃ khayā samaṇo hotī"ti 2-
ettha phalaṃ.
             "paravajjānupassissa         niccaṃ ujjhānasaññino
              āsavā tassa vaḍḍhanti      ārā so āsavakkhayā"ti 3-
ettha nibbānaṃ. Idha pana phalaṃ sandhāya "āsavānaṃ khayāyā"ti vuttaṃ,
arahattaphalatthāyāti attho.
      Saṃvejanīyesu ṭhānesūti saṃvegajanakesu jātiādīsu saṃvegavatthūsu. Jāti jarā
byādhi maraṇaṃ apāyadukkhaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ,
paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti imāni hi saṃvegavatthūni
saṃvejanīyaṭṭhānāni nāma. Apica "āditto lokasannivāso uyyutto payāto
kummaggappaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako
loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso"tievamādīni 4- cettha
saṃvejanīyaṭṭhānānīti veditabbāni. Saṃvejanenāti jātiādisaṃvegavatthūni paṭicca
uppannabhayasaṅkhātena saṃvejanena. Atthato pana sahottappañāṇaṃ saṃvego nāma.
      Saṃviggassāti gabbhokkantikādivasena anekavidhehi jātiādidukkhehi
saṃvegajātassa. "saṃvejitvā"ti ca paṭhanti. Yoniso padhānenāti upāyapadhānena,
sammāvāyāmenāti attho. So hi yathā akusalā dhammā pahīyanti, kusalā dhammā
bhāvanāparipūriṃ gacchanti, evaṃ padahanato uttamabhāvasādhanato ca "padhānan"ti
vuccati. Tattha saṃvegena bhavādīsu kiñci tāṇaṃ leṇaṃ paṭisaraṇaṃ apassanto tattha
@Footnote: 1 khu.iti. 25/62/279       2 Ma.mū. 12/438/386
@3 khu.dha. 25/253/60        4 khu.paṭi. 31/117/130
Anolīyanto alaggamānaso tappaṭipakkhena ca vinivattitavisaññito aññadatthu
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. So kalyāṇamittasannissayena
yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu
yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ
ussukkāpeti. Tattha yadidaṃ yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu
yuttappayutto, tenassa diṭṭheva dhamme sukhasomanassabahulatā veditabbā. Yaṃ
panāyaṃ samathe patiṭṭhito vipassanāya yuttappayutto sabbasmimpi saṅkhāragate
nibbindati virajjati, vipassanaṃ ussukkāpeti, tenassa yoni āraddhā āsavānaṃ
khayāyāti veditabbā.
      Gāthāsu saṃvijjethevāti saṃvejeyya eva saṃvegaṃ kareyya eva. "saṃvijjitvānā"ti
ca paṭhanti. Vuttanayena saṃviggo hutvāti attho. Paṇḍitoti sappañño,
tihetukapaṭisandhīti vuttaṃ hoti. Paññāya samavekkhiyāti saṃvegavatthūni 1-
saṃvijjanavasena paññāya sammā avekkhiya. Atha vā paññāya sammā avekkhitvāti. Sesaṃ
sabbattha uttānatthameva.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                   Iti paramatthadīpaniyā itivuttakaṭṭhakathāya
                             dukanipāte
                       paṭhamavaggavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī. saṃvegavatthūhi



             The Pali Atthakatha in Roman Book 27 page 128-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2817              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2817              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5074              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5208              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]