ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       10. Somanassasuttavaṇṇanā
      [37] Dasame sukhasomanassabahuloti ettha sukhanti kāyikasukhaṃ, somanassanti
cetasikaṃ. Tasmā yassa kāyikaṃ cetasikañca sukhaṃ abhiṇhaṃ pavattati, so
sukhasomanassabahuloti vutto. Yonīti "catasso kho imā sāriputta yoniyo"tiādīsu 1-
@Footnote: 1 Ma.mū. 12/152/113

--------------------------------------------------------------------------------------------- page129.

Khandhakoṭṭhāso yonīti āgato. "yoni hesā bhūmija 1- phalassa adhigamāyā"tiādīsu 2- kāraṇaṃ. "na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavan"ti 3- ca. "tamenaṃ kammajavātā nibbattitvā 4- uddhaṃpādaṃ adhosiraṃ samparivattetvā mātu yonimukhe sampaṭipādentī"ti ca ādīsu passāvamaggo. Idhapana kāraṇaṃ adhippetaṃ. Assāti anena. Āraddhāti paṭṭhapitā paggaṇhitā paripuṇṇaṃ sampāditā vā. Āsavānaṃ khayāyāti ettha āsavantīti āsavā, cakkhutopi .pe. Manatopi savanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhu, okāsato yāva bhavaggā savantīti vā āsavā, ete dhamme etaṃ ca okāsaṃ anto karitvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā viyātipi āsavā. Lokehi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, ete eva bhavituṃ arahanti. Vuttañhetaṃ "purimā bhikkhave koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī"tiādi. 5- Āyataṃ saṃsāradukkhaṃ savanti pavattantīti āsavā. Purimāni cettha nibbacanāni yattha kilesā āsavāti āgatā tattha yujjanti, pacchimaṃ kammepi. Na kevalañca kammakilesā eva āsavā, apica kho nānappakārā upaddavāpi. Abhidhamme hi "cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo"ti 6- kāmarāgādayo kilesā āsavāti āgatā. Suttepi "nāhaṃ cunda diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī"ti 7- ettha vivādamūlabhūtā kilesā āsavāti āgatā. @Footnote: 1 i. bhūmijā 2 Ma.u. 14/226-228/192-194 @3 Ma.Ma. 13/457/449, khu.dha. 25/396/86, khu.su. 25/626/457 @4 Sī.,i. ubbattetvā 5 aṅ.dasaka. 24/61/90 @6 abhi.saṅ. 34/1102/258 7 dī.pā. 11/182/112

--------------------------------------------------------------------------------------------- page130.

"yena devūpapatyassa gandhabbo vā vihaṅgamo yakkhattaṃ yena gaccheyya manussattañca abbaje te mayhaṃ āsavā khīṇā viddhastā vinaḷīkatā"ti 1- ettha tebhūmakakammaṃ avasesā ca akusalā dhammā. "diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 2- ettha parūpaghātavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā nānappakārā upaddavā ca. Te panete āsavā vinaye "diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 2- dvedhā āgatā. Saḷāyatane "tayome āvuso āsavā kāmāsavo bhavāsavo avijjāsavo"ti 3- tidhā āgatā. Tathā aññesu suttantesu. Abhidhamme teyeva diṭṭhāsavena saddhiṃ catudhā āgatā. Nibbedhikapariyāye pana "atthi bhikkhave āsavā nirayagamanīyā, atthi āsavā tiracchānayonigamanīyā, atthi āsavā pettivisayagamanīyā, atthi āsavā manussalokagamanīyā, atthi āsavā devalokagamanīyā"ti 4- pañcadhā āgatā. Kammameva cettha āsavāti adhippetaṃ. Chakkanipāte "atthi bhikkhave āsavā saṃvarā pahātabbā"tiādinā 5- nayena chadhā āgatā. Sabbāsavapariyāye teyeva dassanapahātabbehi dhammehi saddhiṃ sattadhā āgatā. Idha pana abhidhammapariyāyena cattāro āsavā adhippetāti veditabbā. Khayāyāti ettha pana "yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānan"ti āsavānaṃ sarasabhedo āsavānaṃ khayoti vutto. "jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmī"ti 6- ettha āsavānaṃ khīṇākāro natthibhāvo accantaṃ asamuppādo āsavakkhayoti vutto. @Footnote: 1 aṅ.catukka. 21/36/43-44 2 vi mahāvi. 1/39/26 @3 saṃ.saḷā. 18/504/315 (syā) 4 aṅ.chakka. 22/334/463-464 @5 aṅ.chakka. 22/328/434 6 Ma.mū. 12/15/10

--------------------------------------------------------------------------------------------- page131.

"sekkhassa sikkhamānassa ujumaggānusārino khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarāti" 1- ettha ariyamaggo āsavakkhayoti vutto. "āsavānaṃ khayā samaṇo hotī"ti 2- ettha phalaṃ. "paravajjānupassissa niccaṃ ujjhānasaññino āsavā tassa vaḍḍhanti ārā so āsavakkhayā"ti 3- ettha nibbānaṃ. Idha pana phalaṃ sandhāya "āsavānaṃ khayāyā"ti vuttaṃ, arahattaphalatthāyāti attho. Saṃvejanīyesu ṭhānesūti saṃvegajanakesu jātiādīsu saṃvegavatthūsu. Jāti jarā byādhi maraṇaṃ apāyadukkhaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti imāni hi saṃvegavatthūni saṃvejanīyaṭṭhānāni nāma. Apica "āditto lokasannivāso uyyutto payāto kummaggappaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso"tievamādīni 4- cettha saṃvejanīyaṭṭhānānīti veditabbāni. Saṃvejanenāti jātiādisaṃvegavatthūni paṭicca uppannabhayasaṅkhātena saṃvejanena. Atthato pana sahottappañāṇaṃ saṃvego nāma. Saṃviggassāti gabbhokkantikādivasena anekavidhehi jātiādidukkhehi saṃvegajātassa. "saṃvejitvā"ti ca paṭhanti. Yoniso padhānenāti upāyapadhānena, sammāvāyāmenāti attho. So hi yathā akusalā dhammā pahīyanti, kusalā dhammā bhāvanāparipūriṃ gacchanti, evaṃ padahanato uttamabhāvasādhanato ca "padhānan"ti vuccati. Tattha saṃvegena bhavādīsu kiñci tāṇaṃ leṇaṃ paṭisaraṇaṃ apassanto tattha @Footnote: 1 khu.iti. 25/62/279 2 Ma.mū. 12/438/386 @3 khu.dha. 25/253/60 4 khu.paṭi. 31/117/130

--------------------------------------------------------------------------------------------- page132.

Anolīyanto alaggamānaso tappaṭipakkhena ca vinivattitavisaññito aññadatthu nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. So kalyāṇamittasannissayena yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ ussukkāpeti. Tattha yadidaṃ yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu yuttappayutto, tenassa diṭṭheva dhamme sukhasomanassabahulatā veditabbā. Yaṃ panāyaṃ samathe patiṭṭhito vipassanāya yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ ussukkāpeti, tenassa yoni āraddhā āsavānaṃ khayāyāti veditabbā. Gāthāsu saṃvijjethevāti saṃvejeyya eva saṃvegaṃ kareyya eva. "saṃvijjitvānā"ti ca paṭhanti. Vuttanayena saṃviggo hutvāti attho. Paṇḍitoti sappañño, tihetukapaṭisandhīti vuttaṃ hoti. Paññāya samavekkhiyāti saṃvegavatthūni 1- saṃvijjanavasena paññāya sammā avekkhiya. Atha vā paññāya sammā avekkhitvāti. Sesaṃ sabbattha uttānatthameva. Dasamasuttavaṇṇanā niṭṭhitā. Iti paramatthadīpaniyā itivuttakaṭṭhakathāya dukanipāte paṭhamavaggavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Sī. saṃvegavatthūhi


             The Pali Atthakatha in Roman Book 27 page 128-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2817&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2817&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5074              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5208              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]