ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                            2. Dutiyavagga
                         1. Vitakkasuttavaṇṇanā
      [38] Dutiyavaggassa paṭhame tathāgataṃ bhikkhaveti ettha tathāgatasaddo tāva
sattavohārasammāsambuddhādīsu dissati. Tathā hesa "hoti tathāgato parammaraṇā"tiādīsu 1-
sattavohāre.
                  "tathāgataṃ devamanussapūjitaṃ
                   buddhaṃ namassāma suvatthi hotū"ti 2-
ādīsu sammāsambuddhe.
                  "tathāgataṃ devamanussapūjitaṃ
                   dhammaṃ namassāma suvatthi hotū"ti 2-
ādīsu dhamme.
                  "tathāgataṃ devamanussapūjitaṃ
                   saṃghaṃ namassāma suvatthi hotū"ti 3-
ādīsu saṃghe. Idha pana sammāsambuddhe. Tasmā tathāgatanti ettha aṭṭhahi kāraṇehi
bhagavā tathāgatoti vuccati. Katamehi aṭṭhahi? tathā āgatoti tathāgato, tathā gatoti
tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti
tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya, tathāgato
abhibhavanaṭṭhena tathāgatoti.
      Kathaṃ bhagavā tathā āgatoti tathāgato? yathā yena abhinīhārena
Dānapāramiṃ pūretvā sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiyo
@Footnote: 1 dī.Sī. 9/65/28      2 khu.khu. 25/16/9         3 khu.khu. 25/17/9
Pūretvā imā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa
pāramiyo pūretvā aṅgapariccāgaṃ attapariccāgaṃ dhanapariccāgaṃ dārapariccāgaṃ
rajjapariccāganti imāni pañca mahāpariccāgāni pariccajitvā yathā vipassiādayo
sammāsambuddhā āgatā, tathā amhākaṃ bhagavāpi āgatoti tathāgato. Yathāha:-
                   "yatheva lokamhi vipassiādayo
                    sabbaññubhāvaṃ munayo idhāgatā
                    tathā ayaṃ sakyamunīpi āgato
                    tathāgato vuccati tena cakkhumā"ti.
      Evaṃ tathā āgatoti tathāgato (1)
      kathaṃ tathā gatoti tathāgato? yathā sampatijātāva vipassiādāyo samehi
pādehi paṭhaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā, tathā amhākaṃ
bhagavāpi gatoti tathāgato. Yathāha 1- :-
                  "muhuttajātova gavampatī yathā
                   samehi pādehi phusī vasundharaṃ
                   so vikkamī satta padāni gotamo
                   setañca chattaṃ anudhārayuṃ marū.
                   Gantvāna so satta padāni gotamo
                   disā vilokesi samā samantato
                   aṭṭhaṅgupetaṃ giramabbhudīrayi
                   sīho yathā pabbatamuddhaniṭṭhito"ti.
      Evaṃ tathā gatoti tathāgato. (2)
@Footnote: 1 cha.Ma. yathāhu
      Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? sabbesaṃ rūpārūpadhammānaṃ salakkhaṇaṃ
sāmaññalakkhaṇaṃ tathaṃ avitathaṃ ñāṇagatiyā āgato avirajjhitvā patto anubuddhoti
tathāgato. Yathāha:-
             "sabbesaṃ pana dhammānaṃ       sakasāmaññalakkhaṇaṃ
              tathamevāgato yasmā       tasmā nātho tathāgato"ti.
      Evaṃ tathalakkhaṇaṃ āgatoti tathāgato. (3)
      Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? tathadhammā nāma
cattāri ariyascāni. Yathāha "cattārimāni bhikkhave tathāni avitathāni anaññathāni,
katamāni cattāri, idaṃ dukkhaṃ ariyasaccanti bhikkhave tathametaṃ avitathametaṃ
anaññathametan"ti 1- vitthāro. Tāni ca bhagavā abhisambuddho, tasmāpi tathānaṃ
abhisambuddhattā tathāgato. Abhisambodhanattho hi ettha gatasaddo. Evaṃ tathadhamme
yāthāvato abhisambuddhoti tathāgato. (4)
      Kathaṃ tathadassitāya tathāgato? yaṃ sadevake loke .pe. Sadevamanussāya
pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ
āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā sabbākārato jānāti passati.
Evaṃ jānatā passatā cānena taṃ iṭṭhādivasena vā diṭṭhasutamutaviññātesu
labbhamānapadavasena vā "katamaṃ taṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ
upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakan"tiādinā 2- nayena
anekehi nāmehi terasahi vārehi dvepaññāsāya vā nayehi vibhajjamānaṃ tathameva
hoti, vitathaṃ natthi. Esa nayo sotadvārādīsu āpāthamāgacchantesu saddādīsu.
Vuttañhetaṃ bhagavatā:-
@Footnote: 1 saṃ.mahā. 19/1090/375     2 abhi.vi. 35/162/82
              "yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya
         diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ
         jānāmi .pe. Tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgate
         na upaṭṭhāsī"ti. 1-
      Evaṃ tathadassitāya tathāgato. Ettha tathadassiatthe tathāgatoti padassa
sambhavo veditabbo. (5)
      Kathaṃ tathavāditāya tathāgato? yaṃ rattiṃ bhagavā anuttaraṃ sammāsambodhiṃ
abhisambuddho, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyi, etthantare
pañcacattālīsavassaparimāṇakāle yaṃ bhagavatā bhāsitaṃ suttageyyādi, sabbantaṃ
parisuddhaṃ paripuṇṇaṃ rāgamadādinimmadanaṃ ekasadisaṃ tathaṃ avitathaṃ. Tenāha:-
             "yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ
         abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā
         parinibbāyati, yaṃ  etasmiṃ antare bhāsati lapati niddisati, sabbaṃ
         taṃ tatheva hoti na aññathā. Tasmā `tathāgato'ti vuccatī"ti. 2-
      Gadaattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato. Apica
āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa
takāraṃ katvā tathāgatoti evamettha 3- padasiddhi veditabbā. (6)
      Kathaṃ tathākāritāya tathāgato? bhagavato hi vācāya kāyo anulometi,
kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃ
bhūtassa cassa yathā vācā, kāyopi tathā gato pavatto. Yathā ca kāyo, vācāpi
@Footnote: 1 aṅ.catukka. 21/24/29    2 dī.pā. 11/188/117, aṅ.catukka. 21/23/28
@3 cha.Ma. evampettha
Tathā gatoti tathāgato. Tenāha "yathāvādī bhikkhave tathāgato tathākārī, yathākārī
tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā `tathāgato'ti
vuccatī"ti. 1- Evaṃ tathākāritāya tathāgato. (7)
      Kathaṃ abhibhavanaṭṭhena tathāgato? yasmā bhagavā upari bhavaggaṃ heṭṭhā avīciṃ
pariyantaṃ karitvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi
samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā
pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro devā atidevo
sakkānaṃ atisakko brahmānaṃ atibrahmā sabbasattuttamo, tasmā tathāgato.
Tenāha:-
             "sadevake bhikkhave loke .pe. Sadevamanussāya tathāgato
         abhibhū anabhibhūto aññadatthu daso vasavattī, tasmā `tathāgato'ti
         vuccatī"ti. 1-
      Tatrāyaṃ padasiddhi:- agado viya agado, desanāvilāso ceva puññussayo
ca. Tena hesa mahānubhāvo bhisakko viya dibbāgadena sappe, sabbaparappavādino
sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto yathāvutto
agado etassāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ
abhibhavanaṭṭhena tathāgato. (8)
      Apica tathāya gatoti tathāgato, tathaṃ gatoti tathāgato. Tattha sakalalokaṃ
tīraṇapariññāya tathāya gato avagatoti tathāgato, lokasamudayaṃ pahānapariññāya
tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato adhigatoti
tathāgato. Lokanirodhagāminiṃ paṭipadaṃ gato paṭipannoti tathāgato. Vuttañhetaṃ
bhagavatā:-
@Footnote: 1 dī.pā. 11/188/117, aṅ.catukka. 21/23/28
              "loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato
          visaṃyutto. Lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo
          tathāgatassa pahīno. Lokanirodho bhikkhave tathāgatena abhisambuddho,
          lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā
          bhikkhave tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā
          tathāgatassa bhāvitā. Yaṃ bhikkhave sadevakassa .pe. Sabbaṃ taṃ
          tathāgatena abhisambuddhaṃ. Tasmā `tathāgato'ti vuccatī"ti. 1-
      Aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato:- tathāya āgatoti tathāgato,
tathāya gatoti tathāgato, tathāni āgatoti tathāgato, tathā gatoti tathāgato,
tathāvidhoti tathāgato, tathāpavattikoti 2- tathāgato, tathehi agatoti tathāgato,
tathā gatabhāvena tathāgatoti.
      Kathaṃ tathāya āgatoti tathāgato? yā sā bhagavatā sumedhabhūtena
Dīpaṅkaradasabalassa pādamūle:-
             "manussattaṃ liṅgasampatti      hetu satthāradassanaṃ
              pabbajjā guṇasampatti       adhikāro ca chandatā
              aṭṭhadhammasamodhānā        abhinīhāro samijjhatī"ti 3-
evaṃ vuttaṃ aṭṭhaṅgasamannāgataṃ abhinīhāraṃ sampādentena "ahaṃ sadevakaṃ lokaṃ tiṇṇo
tāressāmi, mutto mocessāmi, danto damessāmi, assattho assāsessāmi,
parinibbuto parinibbāpessāmi, suddho sodhessāmi, buddho bodhessāmī"ti
mahāpaṭiññā 4- pavattitā. Vuttañhetaṃ:-
             "kimme ekena tiṇṇena     purisena thāmadassinā
              sabbaññutaṃ pāpuṇitvā       santāressaṃ sadevakaṃ.
@Footnote: 1 aṅ.catukka. 21/23/27         2 Ma. tathā pavattitoti
@3 khu.buddha. 33/59/453          4 Sī. vohāre paṭiññā, ka. vohārapariññā
               Iminā me adhikārena      katena purisuttame 1-
               sabbaññutaṃ pāpuṇitvā       tāremi janataṃ bahuṃ.
               Saṃsārasotaṃ chinditvā       viddhaṃsetvā tayo bhave
               dhammanāvaṃ samāruyha        santāressaṃ sadevakaṃ.
               Kimme aññātavesena      dhammaṃ sacchikatenidha
               sabbaññutaṃ pāpuṇitvā       buddho hessaṃ sadevake"ti. 2-
      Taṃ panetaṃ mahāpaṭiññaṃ sakalassapi buddhakaradhammasamudayassa pavicayapaccavekkhaṇa-
samādānānaṃ kāraṇabhūtaṃ avisaṃvādento lokanātho yasmā mahākappānaṃ
satasahassādhikāni cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesato
dānapāramiādayo samatiṃsapāramiyo pūretvā aṅgapariccāgādayo pañca mahāpariccāge
pariccajitvā saccādhiṭṭhānādīni cattāri adhiṭṭhānāni paribrūhetvā
puññañāṇasambhāre sambharitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo
ukkaṃsāpetvā buddhicariyaṃ paramakoṭiṃ pāpetvā anuttaraṃ sammāsambodhiṃ
abhisambujjhi, tasmā tasseva sā mahāpaṭiññā tathā avitathā anaññathā, na tassa
vālaggamattampi vitathaṃ atthi. Tathā hi dīpaṅkaro dasabalo koṇḍañño sumaṅgalo 3- .pe.
Kassapo bhagavāti ime catuvīsatisammāsambuddhā paṭipāṭiyā uppannā "buddho
bhavissatī"ti naṃ byākariṃsu. Evaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo ye te
katābhinīhārehi bodhisattehi laddhabbā ānisaṃsā, te labhitvāva āgatoti tāya
yathāvuttāya mahāpaṭiññāya tathāya abhisambuddhabhāvaṃ āgato adhigatoti tathāgato.
Evaṃ tathāya āgatoti tathāgato. (1)
      Kathaṃ tathāya gatoti tathāgato? yāyaṃ mahākaruṇā lokanāthassa, yāya
mahādukkhasambādhappaṭipannaṃ sattanikāyaṃ disvā "tassa natthañño koci paṭisaraṇaṃ,
@Footnote: 1 ka. purisena thāmadassinā      2 khu.buddha. 33/2/422    3 cha.Ma. maṅgalo
Ahameva naṃ ito saṃsāradukkhato mutto mocessāmī"ti samussāhitahadayo 1-
mahābhinīhāraṃ akāsi. Katvā ca yathāpaṇidhānaṃ sakalalokahitasampādanāya
ussukkamāpanno attano kāyajīvite nirapekkho paresaṃ sotapathagamanamattenapi
cittutrāsasamuppādikā atidukkarā dukkaracariyā samācaranto yathā mahābodhisattānaṃ
paṭipatti hānabhāgiyā saṅkilesabhāgiyā ṭhitibhāgiyā vā na hoti, atha kho uttari
visesabhāgiyāva hoti, tathā paṭipajjamāno anupubbena niravasese bodhisambhāre
samānetvā abhisambodhiṃ pāpuṇi. Tato parañca tāyeva mahākaruṇāya
sañcoditamānaso pavivekaratiṃ paramañca santaṃ vimokkhasukhaṃ pahāya bālajanabahule loke tehi
samuppāditaṃ sammānāvamānavippakāraṃ agaṇetvā veneyyajanavinayanena niravasesaṃ
buddhakiccaṃ niṭṭhapesi. Tatra yo bhagavato sattesu mahākaruṇāya samokkamanākāro,
so parato āvi bhavissati. Yathā buddhabhūtassa lokanāthassa sattesu mahākaruṇā,
evaṃ bodhisattabhūtassapi mahābhinīhārakālādīsūti sabbattha sabbadā ca ekasadisatāya
tathāva sā avitathā anaññathā. Tasmā tīsupi avatthāsu sabbasattesu samānarasāya
tathāya mahākaruṇāya sakalalokahitāya gato paṭipannoti tathāgato. Evaṃ tathāya
gatoti tathāgato. (2)
      Kathaṃ tathāni āgatoti tathāgato? tathāni nāma cattāri ariyamaggañāṇāni.
Tāni hi "idaṃ dukkhaṃ, ayaṃ dukkhasamudayo, ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī
paṭipadā"ti evaṃ sabbañeyyasaṅgāhakānaṃ pavattinivattitadubhayahetubhūtānaṃ catunnaṃ
ariyasaccānaṃ, dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho,
samudayassa āyūhanaṭṭho nidānaṭṭho saṃyogaṭṭho palibodhaṭṭho, nirodhassa
nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho, maggassa niyyānaṭṭho hetvaṭṭho
dassanaṭṭho adhipateyyaṭṭhotiādīnaṃ tabbibhāgānañca
@Footnote: 1 cha.Ma.,i....mānaso
Yathābhūtasabhāvāvabodhavibandhakassa saṅkilesapakkhassa samucchindanena paṭiladdhāya tattha
asammohābhisamayasaṅkhātāya aviparītākārappavattiyā dhammānaṃ sabhāvasarasalakkhaṇassa
avisaṃvādanato tathāni avitathāni anaññathāni, tāni bhagavā anaññaneyyo sayameva āgato
adhigato, tasmā tathāni āgatoti tathāgato.
      Yathā ca maggañāṇāni, evaṃ bhagavato tīsu kālesu appaṭihatañāṇāni
catupaṭisambhidāñāṇāni catuvesārajjañāṇāni pañcagatiparicchedañāṇāni
chaasādhāraṇañāṇāni sattabojjhaṅgavibhāvanañāṇāni aṭṭhamaggaṅgavibhāvanañāṇāni
navānupubbavihārasamāpattiñāṇāni dasabalañāṇāni ca vibhāvetabbāni.
      Tatrāyaṃ vibhāvanā:- yaṃ hi kiñci aparimāṇāsu lokadhātūsu aparimāṇānaṃ
sattānaṃ hīnādibhedabhinnānaṃ hīnādibhedabhinnāsu atītāsu khandhāyatanadhātūsu
sabhāvakiccādi avatthāvisesādi khandhapaṭibaddhanāmagottādi ca jānitabbaṃ.
Anindriyabaddhesu ca atisukhumatirohitavidūradesesu rūpadhammesu yo taṃtaṃpaccayavisesehi
saddhiṃ paccayuppannānaṃ vaṇṇasaṇṭhānagandharasaphassādiviseso, tattha sabbattheva
hatthatale ṭhapitaāmalako viya paccakkhato asaṅgamappaṭihataṃ bhagavato ñāṇaṃ pavattati,
tathā anāgatāsu paccuppannāsu cāti imāni tīsu kālesu appaṭihatañāṇāni
nāma. Yathāha:-
             "atītaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgataṃse
        buddhassa bhagavato appaṭihataṃ ñāṇaṃ, paccuppannaṃse  buddhassa bhagavato
        appaṭihataṃ ñāṇan"ti. 1-
      Tāni panetāni tattha tattha dhammānaṃ sabhāvasarasalakkhaṇassa avisaṃvādanato
tathāni avitathāni anaññathāni,  tāni bhagavā sayambhuñāṇena adhigañchi.  evaṃ
tathāni āgatoti tathāgato.
@Footnote: 1 khu.paṭi. 31/5/408
      Tathā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti
catasso paṭisambhidā. Tattha atthapabhedassa salakkhaṇavibhāvanavatthānakaraṇasamatthaṃ
atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammapabhedassa sallakkhaṇavibhāvanavavatthāna-
karaṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttipabhedassa
sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ
niruttipaṭisambhidā. Paṭibhānapabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāne
pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Vuttañhetaṃ:-
              "atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā,
         tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ
         paṭibhānapaṭisambhidā"ti. 1-
      Ettha ca hetuanusārena araṇīyato adhigantabbato ca saṅkhepato hetuphalaṃ
attho nāma. Pabhedato pana yaṅkiñci paccayuppannaṃ nibbānaṃ bhāsitattho
vipāko kiriyāti ime pañca dhammā attho, taṃ atthaṃ paccavekkhantassa tasmiṃ
atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammoti saṅkhepato paccayo. So hi
yasmā taṃ taṃ atthaṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati.
Pabhedato pana yo koci phalanibbattako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti
ime pañca dhammā dhammo, taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ
ñāṇaṃ dhammapaṭisambhidā. Vuttampi cetaṃ:-
              "dukkhe ñāṇaṃ atthapaṭisambhidā, dukkhasamudaye ñāṇaṃ
         dhammapaṭisambhidā, dukkhanirodhe ñāṇaṃ atthapaṭisambhidā, dukkhanirodhagāminiyā
         paṭipadāya ñāṇaṃ dhammapaṭisambhidā"ti. 1-
      Atha vā hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā.
Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, imesu
@Footnote: 1 abhi.vi. 35/719/359
Dhammesu ñāṇaṃ atthapaṭisambhidā. Yamhā dhammā te dhammā jātā bhūtā sañjātā
nibbattā abhinibbattā pātubhūtā, tesu dhammesu ñāṇaṃ dhammapaṭisambhidā.
Jarāmaraṇe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇasamudaye ñāṇaṃ dhammapaṭisambhidā.
Jarāmaraṇanirodhe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇanirodhagāminiyā paṭipadāya
ñāṇaṃ dhammapaṭisambhidā. Jātiyā, bhave, upādāne, taṇhāya, vedanāya, phasse,
saḷāyatane, nāmarūpe, viññāṇe, saṅkhāresu ñāṇaṃ atthapaṭisambhidā, saṅkhārasamudaye
ñāṇaṃ dhammapaṭisambhidā. Saṅkhāranirodhe ñāṇaṃ atthapaṭisambhidā, saṅkhāranirodhagāminiyā
paṭipadāya ñāṇaṃ dhammapaṭisambhidā.
             "idha bhikkhave bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ .pe.
         Vedallaṃ. Ayaṃ vuccati dhammapaṭisambhidā. So tassa tasseva bhāsitassa
         atthaṃ jānāti `ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa
         attho'ti ayaṃ vuccati atthapaṭisambhidā.
              Katame dhammā kusalā, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ
         uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā
         .pe. Dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti
         .pe. Avikkhepo hoti, ime dhammā kusalā. Imesu dhammesu ñāṇaṃ
         dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā"tiādi 1- vitthāro.
      Tasmiṃ atthe ca dhamme ca sabhāvanirutti abyabhicāravohāro abhilāpo,
tasmiṃ sabhāvaniruttābhilāpe māgadhikāya sabbasattānaṃ mūlabhāsāya "ayaṃ sabhāvanirutti,
ayaṃ na sabhāvaniruttī"ti pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Yathāvuttesu tesu
ñāṇesu gocarakiccādivasena vitthārato pavattaṃ sabbampi ñāṇaṃ ārammaṇaṃ katvā
paccavekkhantassa tasmiṃ ñāṇe pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Iti imāni
@Footnote: 1 abhi.vi. 35/725/362
Cattāri paṭisambhidāñāṇāni sayameva bhagavatā adhigatāni atthadhammādike tasmiṃ
tasmiṃ attano visaye avisaṃvādanavasena aviparītākārappavattiyā tathāni avitathāni
anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
      Tathā yaṅkiñci ñeyyaṃ nāma, sabbantaṃ bhagavatā sabbākārena ñātaṃ
diṭṭhaṃ adhigataṃ abhisambuddhaṃ. Tathā hissa abhiññeyyā dhammā abhiññeyyato
buddhā, pariññeyyā dhammā pariññeyyato buddhā, pahātabbā dhammā
pahātabbato buddhā, sacchikātabbā dhammā sacchikātabbato buddhā, bhāvetabbā
dhammā bhāvetabbato buddhā, yato naṃ koci samaṇo vā brāhmaṇo vā devo
vā māro vā brahmā vā "ime nāma te dhammā anabhisambuddhā"ti saha
dhammena anuyuñjituṃ samattho natthi.
      Yaṅkiñci pahātabbaṃ nāma, sabbantaṃ bhagavatā anavasesato bodhimūleyeva
pahīnaṃ anuppattidhammaṃ, na tassa pahānāya uttariṃ karaṇīyaṃ atthi.
Tathā hissa lobhadosamohaviparītamanasikāraahirikānottappathinamiddhakodhūpanāhamakkhapalāsa-
issāmacchariyamāyāsāṭheyyathamthasārambhamānātimānamadapamādatividhākusalamūladuccarita-
visamasaññāmala 1- vitakkapapañcaesanātaṇhācatubbidhavipariyesaāsavagaṇṭhaoghayogāgati-
taṇhupādānapañcābhinandananīvaraṇacetokhilacetasovinibandhachavivādamūlasattānusayaaṭṭha-
micchattanavaāghātavatthutaṇhāmūlakadasaakusalakammapathaekavīsatianesanadvāsaṭṭhidiṭṭhigata-
aṭṭhasatataṇhāvicaritādippabhedaṃ diyaḍḍhakilesasahassaṃ saha vāsanāya pahīnaṃ samucchinnaṃ
samūhataṃ, yato naṃ koci samaṇo vā .pe. Brahmā vā "ime nāma te
kilesā appahīnā"ti saha dhammena anuyuñjituṃ samattho natthi.
      Ye cime bhagavatā kammavipākakilesūpavādaāṇāvītikkamappabhedā antarāyikā
dhammā vuttā, alameva te ekantena antarāyāya, yato naṃ koci samaṇo vā
@Footnote: 1 Ma....visamaviparītasaññāmala...
.pe. Brahmā vā "nālaṃ te paṭisevato antarāyāyā"ti saha dhammena
anuyuñjituṃ samattho natthi.
      Yo ca bhagavatā 1- niravasesavaṭṭadukkhanissaraṇāya sīlasamādhipaññāsaṅgaho
sattakoṭṭhāsiko sattattiṃsappabhedo ariyamaggapubbaṅgamo anuttaro niyyānadhammo
desito, so ekanteneva niyyāti paṭipannassa vaṭṭadukkhato, 2- yato naṃ koci
samaṇo vā .pe. Brahmā vā "niyyānadhammo tayā desito na niyyātī"ti
saha dhammena anuyuñjituṃ samattho natthi. Vuttañhetaṃ:- "sammāsambuddhassa te
paṭijānato ime dhammā anabhisambuddhā"ti 3- vitthāro. Evametāni attano
ñāṇappahānadesanāvisesānaṃ avitathabhāvāvabodhanato aviparītākārappavattāni
bhagavato catuvesārajjañāṇāni tathāni avitathāni anaññathāni. Evampi bhagavā
tathāni āgatoti tathāgato.
      Tathā nirayagati tiracchānagati petagati manussagati devagatīti pañca gatiyo.
Tāsu sañjīvādayo aṭṭha mahānirayā, kukkuḷādayo soḷasa ussadanirayā,
lokantarikanirayo cāti sabbepime ekantadukkhatāya nirassādaṭṭhena nirayā ca,
sakakammunā gantabbato gati cāti nirayagati. Tibbandhakārasītanarakāpi etesveva
antogadhā. Kimikīṭapaṭaṅgasarīsapapakkhisoṇasiṅgālādayo tiriyaṃ añchitabhāvena
tiracchānā nāma, te eva gatīti tiracchānagati. Khuppipāsitaparadattūpajīvinijjhāma-
taṇhikādayo dukkhabahulatāya pakaṭṭhasukhato itā vigatāti petā, te eva gatīti
petagati. Kālakañcikādiasurāpi etesveva antogadhā. Parittadīpavāsīhi saddhiṃ
jambudīpādicatumahādīpavāsino manaso ussannatāya manussā, te eva gatīti
manussagati. Cātumahārājikato paṭṭhāya yāva nevasaññānāsaññāyatanūpagāti ime
@Footnote: 1. i. bhagavato    2 paṭipannassa vaṭṭadukkhato mokkhāya hoti. udāna. A. 144
@3 Ma.mū. 12/150/110
Chabbīsati devanikāyā dibbanti attano iddhānubhāvena kīḷanti jotenti cāti
devā, te eva gatīti devagati.
      Tā panetā gatiyo yasmā taṃtaṃkammanibbatto upapattibhavaviseso, tasmā
atthato vipākakkhandhā kaṭattā ca rūpaṃ. Tattha "ayaṃ nāma gati iminā nāma kammunā
jāyati, tassa kammassa paccayavisesehi evaṃ vibhāgabhinnattā visuṃ 1- ete
sattanikāyā evaṃ vibhāgabhinnā"ti yathāsakaṃ hetuphalavibhāgaparicchindanavasena ṭhānaso
hetuso bhagavato ñāṇaṃ pavattati. Tenāha bhagavā:-
              "pañca kho imā sāriputta gatiyo, katamā pañca, nirayo
         tiracchānayoni pettivisayo manussā devā. Nirayañcāhaṃ sāriputta
         pajānāmi nirayagāmiñca maggaṃ nirayagāminiñca paṭipadaṃ, yathā paṭipanno
         ca kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
         upapajjati, tañca pajānāmī"tiādi. 2-
      Tāni panetāni bhagavato ñāṇāni tasmiṃ tasmiṃ visaye aviparītākārappavattiyā
avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni
āgatoti tathāgato.
      Tathā yaṃ sattānaṃ saddhādiyogavikalabhāvāvabodhena apparajakkhamahārajakkhatādi-
visesavibhāvanaṃ paññāsāya ākārehi pavattaṃ bhagavato indriyaparopariyattañāṇaṃ.
Vuttañhetaṃ:- "saddho puggalo apparajakkho, assaddho puggalo mahārajakkho"ti
vitthāro. 3-
      Yañca "ayaṃ puggalo apparajakkho, ayaṃ sassatadiṭṭhiko, ayaṃ ucchedadiṭṭhiko
ayaṃ anulomikāya khantiyaṃ ṭhito, ayaṃ yathābhūtañāṇe ṭhito, ayaṃ kāmāsayo, na
@Footnote: 1 Ma. etāsu     2 Ma.mū. 12/153/113-4       3 khu.paṭi. 31/111/124
Nekkhammādiāsayo, ayaṃ nekkhammāsayo, na kāmādiāsayo"tiādinā "imassa
kāmarāgo ativiya thāmagato, na paṭighādiko, imassa paṭigho ativiya thāmagato,
na kāmarāgādiko"tiādinā "imassa puññābhisaṅkhāro adhiko, na apuññābhisaṅkhāro,
na āneñjābhisaṅkhāro, imassa apuññābhisaṅkhāro adhiko, na puññābhisaṅkhāro
na āneñjābhisaṅkhāro, imassa āneñjābhisaṅkhāro adhiko, na puññābhisaṅkhāro
na apuññābhisaṅkhāro. Imassa kāyasucaritaṃ adhikaṃ, imassa vacīsucaritaṃ. Imassa
manosucaritaṃ. Ayaṃ hīnādhimuttiko, ayaṃ paṇītādhimuttiko, ayaṃ kammāvaraṇena
samannāgato, ayaṃ kilesāvaraṇena samannāgato, ayaṃ vipākāvaraṇena samannāgato,
ayaṃ na kammāvaraṇena samannāgato, na kilesāvaraṇena, na vipākāvaraṇena
samannāgato"tiādinā ca sattānaṃ āsayādīnaṃ yathābhūtaṃ vibhāvanākārappavattaṃ
bhagavato āsayānusayañāṇaṃ. Yaṃ sandhāya vuttaṃ:-
             "idha tathāgato sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ
         jānāti, adhimuttiṃ jānāti, bhabbābhabbe satte jānātī"tiādi. 1-
      Yañca uparimaheṭṭhimapuratthimapacchimakāyehi dakkhiṇavāmaakkhi-
kaṇṇasotanāsikāsotaaṃsakūṭapassahatthapādehi aṅgulaaṅgulantarehi lomalomakūpehi ca
aggikkhandhūdakadhārāpavattanaṃ anaññasādhāraṇaṃ vividhavikubbaniddhinimmāpanakaṃ bhagavato
yamakapāṭihāriyañāṇaṃ. Yaṃ sandhāya vuttaṃ:-
             "idha tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi,
         uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā
         pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato
         udakadhārā pavattatī"tiādi. 2-
@Footnote: 1 khu.paṭi. 31/113/126    2 khu.paṭi. 31/116/128-9
      Yañca rāgādīhi jātiādīhi ca anekehi dukkhadhammehi upaddutaṃ sattanikāyaṃ
tato nīharitukāmatāvasena nānānayehi pavattassa bhagavato mahākaruṇokkamanassa
paccayabhūtaṃ mahākaruṇāsamāpattiñāṇaṃ. Yathāha:-
             "katamaṃ tathāgatassa mahākaruṇāsamāpattiñāṇaṃ, bahukehi ākārehi
         passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati,
         āditto lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu
         mahākaruṇā okkamatī"tiādinā 1-
ekūnanavutiyā ākārehi vibhajanaṃ kataṃ.
      Yaṃ pana yāvatā dhammadhātu, yattakaṃ ñātabbaṃ saṅkhatāsaṅkhatādi, tassa
sabbassa paropadesena vinā sabbākārato paṭivijānanasamatthaṃ ākaṅkhāmattapaṭibaddhavutti
anaññasādhāraṇaṃ bhagavato ñāṇaṃ sabbathā anavasesasaṅkhatāsaṅkhatasammutisaccāvabodhato
sabbaññutaññāṇaṃ, tatthāvaraṇābhāvatova nissaṅgappavattiṃ upādāya
anāvaraṇañāṇanti ca vuccati. Ayamettha saṅkhepo, vitthāro pana parato āvi bhavissati.
      Evametāni bhagavato cha asādhāraṇañāṇāni aviparītākārappavattiyā
yathāsakaṃvisayassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā
tathāni āgatoti tathāgato.
      Tathā "sattime bhikkhave bojjhaṅgā satisambojjhaṅgo dhammavicayasambojjhaṅgo
vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo
upekkhāsambojjhaṅgo"ti 2- evaṃ sarūpato yāyaṃ lokuttaramaggakkhaṇe uppajjamānā
līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ
upaddavānaṃ paṭipakkhabhūtā satiādibhedā dhammasāmaggī, yāya ariyasāvako bujjhati,
kilesaniddāya uṭṭhahati, cattāri vā saccāni paṭivijjhati, nibbānameva vā
sacchikaroti, sā dhammasāmaggī "bodhī"ti vuccati, tassā bodhiyā aṅgāti
@Footnote: 1 khu.paṭi. 31/117/130     2 saṃ.mahā. 19/185/64, khu.paṭi. 31/17/327
Bojjhaṅgā. Ariyasāvako vā yathāvuttāya dhammasāmaggiyā bujjhatīti katvā
"bodhī"ti vuccati, tassa bodhissa aṅgāti bojjhaṅgāti evaṃ sāmaññalakkhaṇato,
upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo,
paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo
passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo
upekkhāsambojjhaṅgoti evaṃ visesalakkhaṇato, "tattha katamo satisambojjhaṅgo,
idha bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi
cirabhāsitampi saritā hoti anussaritā"tiādinā 1- sattannaṃ bojjhaṅgānaṃ
aññamaññūpakāravasena ekakkhaṇe pavattidassanato, "tattha katamo satisambojjhaṅgo,
atthi ajjhattaṃ dhammesu sati, atthi bahiddhā dhammesu satī"tiādinā 2- tesaṃ
visayavibhāvanāpavattidassanato, "tattha katamo satisambojjhaṅgo, idha bhikkhave bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāman"tiādinā 3- bhāvanāvidhidassanato, "tattha katame satta bojjhaṅgā,
idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti .pe. Tasmiṃ samaye satta bojjhaṅgā
honti satisambojjhaṅgo, .pe. Upekkhāsambojjhaṅgo. Tattha katamo
satisambojjhaṅgo yā sati anussatī"ādinā 4- channavutiyā nayasahassavibhāgehīti
evaṃ nānākārato pavattāni bhagavato bojjhaṅgavibhāvanañāṇāni tassa tassa
atthassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni
āgatoti tathāgato.
      Tathā "tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ, ayameva ariyo
aṭṭhaṅgiko maggo, seyyathidaṃ, sammādiṭṭhi .pe. Sammāsamādhī"ti 5- evaṃ sarūpato,
@Footnote: 1 abhi.vi. 35/467/274  2 abhi.vi. 35/469/275  3 abhi.vi. 35/471/276
@4 abhi.vi. 35/473-4/277     5 abhi.vi. 35/205/125
Sabbakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo,
ariyānaṃ aṭṭhavidhattā nibbānādhigamāya ekantakāraṇattā ca aṭṭhaṅgiko, kilese
mārento gacchati, atthikehi maggīyati, sayaṃ vā nibbānaṃ maggayatīti maggoti
evaṃ sāmaññalakkhaṇato, "sammādassanalakkhaṇā sammādiṭṭhi, sammāabhiniropanalakkhaṇo
sammāsaṅkappo, sammāpariggahaṇalakkhaṇā sammāvācā, sammāsamuṭṭhāpanalakkhaṇo
sammākammanto, sammāvodānalakkhaṇo sammāājīvo, sammāpaggahaṇalakkhaṇo sammāvāyāmo,
sammāupaṭṭhānalakkhaṇā sammāsati, sammāavikkhepalakkhaṇo sammāsamādhī"ti
evaṃ visesalakkhaṇato, sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ
micchādiṭṭhiṃ pajahati, nibbānaṃ ārammaṇaṃ karoti, tappaṭicchādakamohavidhamanena
asammohato sampayuttadhamme ca passati, tathā sammāsaṅkappādayopi
micchāsaṅkappādīni pajahanti, nirodhañca ārammaṇaṃ karonti, sahajātadhammānaṃ
sammāabhiniropanapariggahaṇasamuṭṭhāpanavodānapaggahaṇaupaṭṭhānasamādahanāni ca karontīti
evaṃ kiccavibhāgato, sammādiṭṭhi pubbabhāge nānakkhaṇā visuṃ dukkhādiārammaṇā
hutvā maggakāle ekakkhaṇā nibbānameva ārammaṇaṃ katvā kiccato "dukkhe
ñāṇan"tiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge
nānakkhaṇā nānārammaṇā hutvā maggakāle ekakkhaṇā ekārammaṇā, tesu
sammāsaṅkappo kiccato "nekkhammasaṅkappo"tiādīni tīṇi nāmāni labhati,
sammāvācādayo tayo pubbabhāge "musāvādā veramaṇī"tiādinā vibhāgā
viratiyopi cetanāyopi hutvā maggakkhaṇe viratiyova, sammāvāyāmasatiyo kiccato
sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhanti, sammāsamādhi pana
maggakkhaṇepi paṭhamajjhānādivasena nānā evāti evaṃ pubbabhāgāparabhāgesu
pavattivibhāgato, "idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti
Vivekanissitan"tiādinā 1- bhāvanāvidhito, "tattha katamo aṭṭhaṅgiko maggo, idha
bhikkhu yasmiṃ sameye lokuttaraṃ jhānaṃ bhāveti .pe. Dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ
samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi sammāsaṅkappo"tiādinā 2- caturāsītiyā
nayasahassavibhāgehīti evaṃ anekākārato pavattāni bhagavato ariyamaggavibhāvanañāṇāni
atthassa avisaṃvādanato sabbānipi tathāni avitathāni anaññathāni. Evampi bhagavā
tathāni āgatoti tathāgato.
      Tathā paṭhamajjhānasamāpattiyā ca nirodhasamāpattīti etāsu anupaṭipāṭiyā
viharitabbaṭṭhena samāpajjitabbaṭṭhena ca, anupubbavihārasamāpattīsu
sampādanapaccavekkhaṇādivasena yathārahaṃ sampayogavasena ca pavattāni bhagavato ñāṇāni
tadatthasiddhiyā tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti
tathāgato tathā "idaṃ imassa ṭhānaṃ, idaṃ aṭṭhānan"ti aviparītaṃ tassa tassa phalassa
kāraṇākāraṇajānanaṃ, tesaṃ tesaṃ sattānaṃ atītādibhedabhinnassa kammasamādānassa
anavasesato. Yathābhūtaṃ vipākantarajānanaṃ, āyūhanakkhaṇeyeva tassa tassa sattassa
"ayaṃ nirayagāminī paṭipadā .pe. Ayaṃ nibbānagāminī paṭipadā"ti yāthāvato
sāsavānāsavakammavibhāgajānanaṃ, khandhāyatanānaṃ upādinnānupādinnādianekasabhāvaṃ
nānāsabhāvaṃ ca tassa lokassa "imāya nāma dhātuyā ussannattā imasmiṃ
dhammappabandhe ayaṃ viseso jāyatī"tiādinā nayena yathābhūtaṃ dhātunānattajānanaṃ,
saddhādiindriyānaṃ tikkhamudutājānanaṃ, saṅkilesādīhi saddhiṃ jhānavimokkhādijānanaṃ,
sattānaṃ aparimāṇāsu jātīsu tappaṭibandhena saddhiṃ anavasesato
pubbenivutthakkhandhasantatijānanaṃ, hīnādivibhāgehi saddhiṃ cutipaṭisandhijānanaṃ, "idaṃ
dukkhan"tiādinā heṭṭhā vuttanayeneva catusaccajānananti imāni bhagavato dasabalañāṇāni
@Footnote: 1 abhi. vi. 35/489/285          2 abhi.vi. 35/490/285
Avirajjhitvā yathāsakaṃvisayāvagāhanato yathādhippetatthasādhanato ca yathābhūtavuttiyā
tathāni avitathāni anaññathāni, vuttañhetaṃ:-
             "idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato
         yathābhūtaṃ pajānātī"tiādi. 1-
      Evampi bhagavā tathāni āgatoti tathāgato.
      Yathā cetesampi ñāṇānaṃ vasena, evaṃ yathāvuttānaṃ satipaṭṭhānasammappadhānā-
divibhāvanañāṇādianantāparimeyyabhedānaṃ anaññasādhāraṇānaṃ paññāvisesānaṃ
vasena bhagavā tathāni ñāṇāni āgato adhigatoti tathāgato, evampi tathāni
āgatoti tathāgato. (3)
      Kathaṃ tathā gatoti tathāgato? yā tā bhagavato abhijātiabhisambodhidhammavinaya-
paññāpanaanupādisesanibbānadhātuyo, tā tathā. Kiṃ vuttaṃ hoti?
yadatthaṃ tā lokanāthena abhipatthitā pavattitā ca, tadatthassa ekantasiddhiyā
avisaṃvādanato aviparītatthavuttiyā tathā avitathā anaññathā. Tathā hi ayaṃ bhagavā
bodhisattabhūto samatiṃsapāramiparipūraṇādikaṃ vuttappakāraṃ sabbabuddhattahetuṃ sampādetvā
tusitapure ṭhito buddhakolāhalaṃ sutvā dasasahassacakkavāḷadevatāhi ekato
sannipatitāhi upasaṅkamitvā:-
           kālo kho 2- te mahāvīra      uppajja mātukucchiyaṃ
           sadevakaṃ tārayanto            bujjhassu amataṃ padanti 3-
āyācito uppannapubbanimitto pañca mahāvilokanāni viloketvā "idānāhaṃ
manussayoniyaṃ uppajjitvā abhisambujjhissāmī"ti āsāḷhipuṇṇamāyaṃ sakyarājakule
mahāmāyāya deviyā kucchiyaṃ paṭisandhiṃ gahetvā dasa māse devamanussehi
@Footnote: 1 aṅ.dasaka. 24/21/27, abhi.vi. 35/809/409
@2 si.,i. kāloyaṃ      3 khu.buddha. 33/1/413
Mahatā parihārena parihariyamāno visākhapuṇṇamāyaṃ paccūsasamaye abhijātiṃ
pāpuṇi.
      Abhijātikkhaṇe panassa paṭisandhiggahaṇakkhaṇe viya dvattiṃsapubbanimittāni
pāturahesuṃ, ayaṃ dasasahassīlokadhātu saṅkampi sampakampi sampavedhi, dasasu
cakkavāḷasahassesu appamāṇo 1- obhāso phari, tassataṃ siriṃ daṭṭhukāmā viya
andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā
ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi
mucciṃsu, sabbanarakesu aggi nibbāyi, pettivisaye khuppipāsā vūpasami,
tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ,
madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakasakaninnādaṃ
muñciṃsu, aghaṭṭitāni eva manussānaṃ hatthūpagādīni ābharaṇāni madhurenākārena
saddaṃ muñciṃsu, sabbadisā vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno
mudusītalavāto vāyi, akālamegho vassi, paṭhavitopi udakaṃ ubbhijjitvā vissandi,
pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamudde madhuraṃ
udakaṃ ahosi, upakkilesavinimutte sūriye dippamāne eva ākāsagatā sabbā
jotiyo jotiṃsu, ṭhapetvā arūpāvacare deve avasesā sabbe devā sabbe ca
nerayikā dissamānarūpā ahesuṃ, tarukuṭṭakavāṭādiselādayo anāvaraṇabhūtā ahesuṃ,
sattānaṃ cutūpapātā nāhesuṃ, sabbaṃ aniṭṭhagandhaṃ abhibhavitvā dibbagandho
pavāyi, sabbe phalūpagā rukkhā phaladharā sampajjiṃsu, mahāsamuddo sabbatthakameva
pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni
pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu
latāpadumāni pupphiṃsu, mahītalasilātalāni bhinditvā uparūpari satta satta hutvā
@Footnote: 1 cha.Ma. aparimāṇo
Daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nibbattiṃsu, samantato
pupphavassaṃ vassi, ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassilokadhātu
vaṭṭetvā visaṭṭhamālāgulaṃ viya, uppīḷetvā pavattamālākalāpo viya,
alaṅkatapaṭiyattaṃ mālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷavījanī
pupphadhūpagandhapavāsitā paramasobhaggappattā ahosi, tāni ca pubbanimittāni upari
adhigatānaṃ anekesaṃ visesādhigamānaṃ nimittabhūtāni eva ahesuṃ. Evaṃ
anekacchariyapātubhāvā ayaṃ abhijāti yadatthaṃ tena abhipatthitā, tassā abhisambodhiyā
ekantasiddhiyā tathāva ahosi avitathā anaññathā.
      Tathā ye buddhaveneyyā bodhaneyyabandhavā, te sabbepi anavasesato
sayameva bhagavatā vinītā. Ye ca sāvakaveneyyā dhammaveneyyā ca, tepi
sāvakādīhi vinītā vinayaṃ gacchanti gamissanti cāti yadatthaṃ bhagavatā abhisambodhi
abhipatthitā, tadatthassa ekantasiddhiyā abhisambodhi tathā avitathā anaññathā.
      Apica yassa yassa ñeyyadhammassa yo yo sabhāvo bujjhitabbo, so so
hatthatale ṭhapitaāmalakaṃ viya āvajjanamattapaṭibaddhena attano ñāṇena
aviparītaṃ anavasesato bhagavatā abhisambuddhoti evampi abhisambodhi tathā avitathā
anaññathā.
      Tathā tesaṃ tesaṃ dhammānaṃ tathā tathā desetabbappakāraṃ, tesaṃ tesañca
sattānaṃ āsayānusayacariyādhimuttiṃ sammadeva oloketvā dhammataṃ avijahanteneva
paññattinayaṃ vohāramattaṃ anatidhāvanteneva ca dhammataṃ vibhāventena yathāparādhaṃ
yathājjhāsayaṃ yathādhammañca anusāsantena bhagavatā veneyyā vinītā ariyabhūmiṃ
sampāpitāti dhammavinayapaññāpanāpissa tadatthasiddhiyā yathābhūtavuttiyā ca tathā
avitathā anaññathā.
       Tathā yā sā bhagavatā anuppattā 1- paṭhaviyādikāphassavedanādi-
rūpārūpasabhāvanimuttā 2- lujjanapalujjanabhāvābhāvato lokasabhāvātītā tamasā
visaṃsaṭṭhattā kenaci anobhāsanīyā lokasabhāvābhāvato eva gatiādibhāvarahitā
appatiṭṭhā anārammaṇā amatamahānibbānadhātu khandhasaṅkhātānaṃ upādīnaṃ lesamattassāpi 3-
abhāvato "anupādisesā"tipi vuccati. Yaṃ sandhāya vuttaṃ:-
             "atthi bhikkhave tadāyatanaṃ, yattha neva paṭhavī na āpo na
         tejo na vāyo na ākāsānañcāyatanaṃ na viññāṇañcāyatanaṃ na
         ākiñcaññāyatanaṃ na nevasaññānāsaññāyatanaṃ nāyaṃ loko na paro
         loko na ca ubho candimasūriyā. Tamahaṃ bhikkhave neva āgatiṃ vadāmi
         na gatiṃ na ṭhitiṃ na cutiṃ na upapattiṃ, appatiṭṭhaṃ appavattaṃ
         anārammaṇamevetaṃ, esevanto dukkhassā"ti. 4-
      Sā sabbesampi upādānakkhandhānaṃ atthaṅgamo, sabbesaṃ saṅkhārānaṃ
samatho, sabbūpadhīnaṃ paṭinissaggo, sabbadukkhānaṃ vūpasamo, sabbālayānaṃ samugghāto,
sabbavaṭṭānaṃ upacchedo, accantasantilakkhaṇāti yathāvuttasabhāvassa kadācipi
avisaṃvādanato tathā avitathā anaññathā. Evametā abhijātiādikā tathā gato
upagato adhigato paṭipanno pattoti tathāgato. Evaṃ bhagavā tathā gatoti
tathāgato. (4)
      Kathaṃ tathāvidhoti tathāgato? yathāvidhā purimakā sammāsambuddhā, ayampi
bhagavā tathāvidho. Kiṃ vuttaṃ hoti? yathāvidhā te bhagavanto maggasīlena phalasīlena
sabbenapi lokiyalokuttarasīlena, maggasamādhinā phalasamādhinā sabbenapi
lokiyalokuttarasamādhinā, maggapaññāya phalapaññāya sabbāyapi lokiyalokuttarapaññāya,
@Footnote: 1 Sī.,i. anuppattā sopādiādikā         2 Sī. pathavīphassavedanādi...
@3 Sī.,ka. kilesamattassāpi                4 khu.u. 25/71/212
Devasikaṃ vaḷañjitabbehi catuvīsatikoṭisatasahassasamāpattivihārehi,
tadaṅgavimuttiyā vikkhambhanavimuttiyā samucchedavimuttiyā paṭippassaddhivimuttiyā
nissaraṇavimuttiyāti saṅkhepato, vitthārato pana anantāparimāṇabhedehi
acinteyyānubhāvehi sakalasabbaññuguṇehi, ayampi amhākaṃ bhagavā tathāvidho. Sabbesaṃ
hi sammāsambuddhānaṃ āyuvemattaṃ sarīrappamāṇavemattaṃ kulavemattaṃ
dukkaracariyāvemattaṃ rasmivemattanti imehi pañcahi vemattehi siyā vemattaṃ, na
pana sīlavisuddhiādīsu visuddhīsu samathavipassanāpaṭipattiyaṃ attanā paṭividdhaguṇesu ca
kiñci nānākaraṇaṃ atthi, atha kho majjhe bhinnasuvaṇṇaṃ viya aññamaññaṃ
nibbisesā te buddhā bhagavanto. Tasmā yathāvidhā purimakā sammāsambuddhā.
Ayampi bhagavā tathāvidho. Evaṃ tathāvidhoti tathāgato. Vidhattho cettha gatasaddo.
Tathā hi lokiyā vidhayuttagatasadde pakāratthe vadanti. (5)
      Kathaṃ tathāpavattikoti 1-  tathāgato? anaññasādhāraṇena iddhānubhāvena
samannāgatattā atthapaṭisambhidādīnaṃ ukkaṃsapāramippattiyā anāvaraṇañāṇapaṭilābhena
ca bhagavato kāyappavattiyādīnaṃ katthaci paṭighātābhāvato yathāruci tathā gataṃ gati
gamanaṃ kāyavacīcittappavatti etassāti tathāgato. Evaṃ tathāpavattikoti
tathāgato. (6)
      Kathaṃ tathehi agatoti tathāgato? bodhisambhārasambharaṇe
tappaṭipakkhappavattisaṅkhātaṃ natthi etassa gatanti agato. So panassa agatabhāvo
maccheradānapāramiādīsu aviparītaṃ ādīnavānisaṃsapaccavekkhaṇādinayappavattehi ñāṇehīti
tathehi ñāṇehi agatoti tathāgato.
      Atha vā kilesābhisaṅkhārappavattisaṅkhātaṃ khandhappavattisaṅkhātameva vā
pañcasupi gatīsu gataṃ gamanaṃ etassa natthīti agato.
@Footnote: 1 Ma. tathā pavattitoti
Saupādisesaanupādisesanibbānappattiyā svāyamassa agatabhāvo tathehi ariyamaggañāṇehīti
evampi bhagavā tathehi agatoti tathāgato. (7)
      Kathaṃ tathāgatabhāvena tathāgato? tathāgatabhāvenāti ca tathāgatassa sabbhāvena,
atthitāyāti attho. Kopanesa tathāgato, yassa atthitāya bhagavā tathāgatoti
vuccatīti? saddhammo. Saddhammo hi ariyamaggo tāva yathā yuganaddhasamathavipassanābalena
anavasesakilesapakkhaṃ samūhanantena samucchedappahānavasena gantabbaṃ,
tathā gato. Phaladhammo yathā attano maggānurūpaṃ paṭippassaddhippahānavasena
gantabbaṃ, tathā gato pavatto. Nibbānadhammo pana yathā gato paññāya
paṭividdho sakalavaṭṭadukkhavūpasamāya sampajjati, buddhādīhi tathā gato sacchikatoti
tathāgato. Pariyattidhammopi yathā purimabuddhehi suttageyyādivasena
pavattiādippakāsanavasena ca veneyyānaṃ āsayādianurūpaṃ pavattito, amhākampi bhagavatā
tathā gato gadito 1- pavattitoti vā tathāgato. Yathā bhagavatā desito, tathā
bhagavato sāvakehi gato avagatoti tathāgato. Evaṃ sabbopi saddhammo tathāgato.
Tenāha sakko devānamindo "tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi
hotū"ti. 2- Svāssa atthīti bhagavā tathāgato.
      Yathā ca dhammo, evaṃ ariyasaṃghopi yathā attahitāya parahitāya ca
paṭipannehi suvisuddhaṃ pubbabhāgasamathavipassanāpaṭipadaṃ purakkhatvā tena tena maggena
gantabbaṃ, taṃ taṃ tathā gatoti tathāgato. Yathā vā bhagavatā paṭiccasamuppādādinayo
desito, tathā ca buddhattā tathā gadanato ca tathāgato. Tenāha sakko
@Footnote: 1 Ma. gadito avagato     2 khu.khu. 25/16/9, khu.su. 25/240/380
Devarājā "tathāgataṃ devamanussapūjitaṃ saṃghaṃ namassāma suvatthi hotū"ti 1- svāssa
sāvakabhūto atthīti bhagavā tathāgato. Evaṃ tathāgatabhāvena tathāgato. (8)
      Idampi tathāgatassa tathāgatabhāvadīpane mukhamattakameva, sabbākārena pana
tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Idaṃ hi tathāgatapadaṃ mahatthaṃ
mahāgatikaṃ mahāvisayaṃ, tassa appamādapadassa viya tepiṭakampi buddhavacanaṃ yuttito
atthabhāvena 2- āharanto "atitthena dhammakathiko pakkhando"ti na vattabboti.
      Tatthetaṃ vuccati:-
                  "yatheva loke purimā mahesino
                   sabbaññubhāvaṃ munayo idhāgatā
                   tathā ayaṃ sakyamunīpi āgato
                   tathāgato vuccati tena cakkhumā.
                   Pahāya kāmādimale asesato
                   samādhiñāṇehi yathā gatā jinā
                   purātanā sakyamunī jutindharo
                   tathā gato tena tathāgato mato.
                   Tathañca dhātāyatanādilakkhaṇaṃ
                   sabhāvasāmaññavibhāgabhedato
                   sayambhuñāṇena jino tathā gato
                   tathāgato vuccati sakyapuṅgavo.
@Footnote: 1 khu.khu. 25/16/9, khu.su. 25/240/380      2 Sī.,i. atthibhāvena
                   Tathāni saccāni samantacakkhunā
                   tathā idappaccayatā ca sabbaso
                   anaññaneyyānayato vibhāvitā
                   tathā gato tena jino tathāgato.
                   Anekabhedāsupi lokadhātūsu
                   jinassa rūpāyatanādigocare
                   vicittabhede tathameva dassanaṃ
                   tathāgato tena samantalocano.
                   Yato ca dhammaṃ tathameva bhāsati
                   karoti vācāyanulopamattano
                   guṇehi lokaṃ abhibhuyyirīyati
                   tathāgato tenapi lokanāyako.
                   Tathā pariññāya tathāya sabbaso
                   avedi lokaṃ pabhavaṃ atikkami
                   gato ca paccakkhakriyāya nibbutiṃ
                   arīyamaggañca 1- gato tathāgato.
                   Tathā paṭiññāya tathāya sabbaso
                   hitāya lokassa yato yamāgato
                   tathāya nātho karuṇāya sabbadā
                   gato ca tenāpi jino tathāgato.
@Footnote: 1 Sī. sadāriyamaggañca, i. yadariyamaggañca
                   Tathāni ñāṇāni yato yamāgato
                   yathāsabhāvaṃ visayāvabodhato
                   tathābhijātippabhutī tathāgato
                   tadatthasampādanato tathāgato.
                   Yathāvidhā te purimā mahesino
                   tathāvidhoyampi tathā yathāruci
                   pavattavācā tanucittabhāvato
                   tathāgato vuccati aggapuggalo.
                   Sambodhisambhāravipakkhato pure
                   gataṃ na saṃsāragatampi tassa vā
                   na catthi nāthassa bhavantadassino
                   tathehi tasmā agato tathāgato.
                   Tathāgato dhammadharo mahesinā
                   yathā pahātabbamalaṃ pahīyati
                   tathā gato ariyagaṇo vināyako
                   tathāgato tena samaṅgibhāvato"ti.
      Arahantaṃ sammāsambuddhanti ettha arahāti padassa attho heṭṭhā
vuttoyeva. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhaṃ. Yaṅkiñci
ñeyyaṃ nāma, tassa sabbassapi sabbākārato aviparītato sayameva abhisambuddhattāti
vuttaṃ hoti. Imināssa paropadesarahitassa sabbākārena sabbadhammāvabodhanasamatthassa
ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇasaṅkhātassa sabbaññutaññāṇassa adhigamo
dassito.
      Nanu ca sabbaññutaññāṇato aññaṃ anāvaraṇaṃ, aññathā cha asādhāraṇañāṇāni
buddhañāṇānīti vacanaṃ virujjheyyāti? na virujjhati visayappavattibhedavasena aññehi
asādhāraṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Ekameva hi taṃ
ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayatāya sabbaññutaññāṇaṃ, tattha ca
āvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti vuttaṃ. Yathāha
paṭisambhidāyaṃ:-
           "sabbaṃ saṅkhatāsaṅkhataṃ anavasesaṃ jānātīti sabbaññutaññāṇaṃ,
        tattha āvaraṇaṃ natthīti anāvaraṇañāṇan"tiādi. 1-
      Tasmā natthi nesaṃ atthato bhedo, ekantenevetaṃ evamicchitabbaṃ.
Aññathā sabbaññutānāvaraṇañāṇānaṃ sādhāraṇatā 2- asabbadhammārammaṇatā ca
āpajjeyya. Na hi bhagavato ñāṇassa aṇumattampi āvaraṇaṃ atthi, anāvaraṇañāṇassa
ca asabbadhammārammaṇabhāve yattha taṃ nappavattati, tatthāvaraṇasabbhāvato
anāvaraṇabhāvoyeva na siyā. Atha vā pana hotu aññameva anāvaraṇaṃ
sabbaññutaññāṇato, idha pana sabbattha appaṭihatavuttitāya anāvaraṇañāṇanti
sabbaññutaññāṇameva adhippetaṃ, tassevādhigamena bhagavā sabbaññū sabbavidū
sammāsambuddhoti vuccati, na sakiṃyeva sabbadhammāvabodhato. Tathā ca vuttaṃ
paṭisambhidāyaṃ:-
           "vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha
        sabbaññutaññāṇassa paṭilābhā sacchikāpaññatti yadidaṃ buddho"ti. 3-
     Sabbadhammāvabodhanasamatthañāṇasamadhigamena hi bhagavato santāne anavasesadhamme
paṭivijjhituṃ samatthatā ahosīti.
      Etthāha:- kiṃ panidaṃ ñāṇaṃ pavattamānaṃ sakiṃyeva sabbasmiṃ visaye
pavattati, udāhu kamenāti. Kiñcettha:- yadi tāva sakiṃyeva sabbasmiṃ visaye
@Footnote: 1 khu.paṭi. 31/119/134, udāna. A. 150  2 Ma. sāvaraṇatā
@3 khu.mahā. 29/379/253 (syā)
Pavattati, atītānāgatapaccuppannaajjhattabahiddhādibhedabhinnānaṃ saṅkhatadhammānaṃ
asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ pekkhantassa
viya visayavibhāgenāvabodho na siyā, tathā ca sati "sabbe dhammā anattā"ti
vipassantānaṃ anattākārena viya sabbadhammā anirūpitarūpena bhagavato ñāṇassa
visayā hontīti āpajjati. Yepi "sabbañeyyadhammānaṃ ṭhitalakkhaṇavisayaṃ vikapparahitaṃ
sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te sabbavidūti vuccanti. Evañca
katvā:-
        `caraṃ samāhito nāgo,       tiṭṭhantopi samāhito'ti:-
idampi vacanaṃ suvuttaṃ hotī"ti vadanti, tesampi vuttadosānātivatti,
ṭhitalakkhaṇāramṇatāya ca atītānāgatasammutidhammānaṃ tadabhāvato ekadesavisayameva bhagavato
ñāṇaṃ siyā. Tasmā sakiṃyeva ñāṇaṃ pavattatīti na yujjati.
      Atha kamena sabbasmiṃ visaye ñāṇaṃ pavattatīti? evampi na yujjati.
Na hi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne ñeyye
kamena gayhamāne tassa anavasesapaṭivedho sambhavati apariyantabhāvato ñeyyassa.
Ye pana "atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi
evanti adhimuccitvā vavatthāpanena sabbaññū bhagavā, tañca ñāṇaṃ na anumānikaṃ
saṃsayābhāvato. Saṃsayānubandhaṃ hi loke anumānañāṇan"ti vadanti, tesampi na
yuttaṃ, sabbassa hi apaccakkhabhāve atthassa avisaṃvādanena ñeyyassa ekadesaṃ
paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanassa asambhavato. Yaṃ hi
taṃ sesaṃ, taṃ apaccakkhanti atha tampi paccakkhaṃ, tassa sesabhāvo pana na siyāti
sabbametaṃ akāraṇaṃ. Kasmā? avisayavicārabhāvato. 1- Vuttañhetaṃ bhagavatā:-
@Footnote: 1 Ma. avisayavidhānabhāvato
           "buddhavisayo bhikkhave acinteyyo na cintetabbo, yo
        cinteyya, ummādassa vighātassa bhāgī assā"ti. 1-
      Idampanettha sanniṭṭhānaṃ:- yaṅkiñci bhagavatā ñātuṃ icchitaṃ sakalamekadeso
vā, tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati, niccasamādhānañca
vikkhepābhāvato, ñātuṃ icchitassa sakalassa avisayabhāvato 2- tassa
ākaṅkhāpaṭibaddhavuttitā na siyā, ekanteneva sā icchitabbā "sabbe dhammā
buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā manasikārapaṭibaddhā
cittuppādapaṭibaddhā"ti 3- vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ
anumānāgamanatakkaggahaṇavirahitattā paccakkhameva.
      Nanu ca ekasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakiṃyeva
sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosānātivattiyevāti?
na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā
vā pacurajanañāṇasamavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na
siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te
dhamme katvā pavattatīti idamettha acinteyyaṃ. Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ,
yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyanti
evamekajjhaṃ visuṃ visuṃ sakiṃ kamena ca icchānurūpaṃ sammā sāmañca sabbadhammānaṃ
buddhattā sammāsambuddho bhagavā. Taṃ sammāsambuddhaṃ.
      Dve vitakkāti dve sammā vitakkā. Tattha vitakkenti etena, sayaṃ vā
vitakketi, vitakkanameva vāti vitakko. Svāyaṃ ārammaṇābhiniropanalakkhaṇo,
āhananapariyāhananaraso, ārammaṇe cittassa ānayanapaccupaṭṭhāno. Visayabhedena
@Footnote: 1 aṅ.catukka. 21/77/91    2 Sī. avisayabhāve
@3 khu.mahā. 29/320/218, khu.cūḷa. 30/492/239 (syā)
Pana taṃ dvidhā katvā vuttaṃ "dve vitakkā"ti. Samudācarantīti samaṃ sammā ca
uddhamuddhaṃ mariyādāya caranti. Mariyādattho hi ayamākāro, tena payogena
"tathāgataṃ arahantaṃ sammāsambuddhan"ti idaṃ sāmiatthe upayogavacanaṃ. Idaṃ vuttaṃ
hoti:- tathāgatassa arahato sammāsambuddhassa attano attano visaye sāmaṃ
sammā ca aññamaññaṃ mariyādaṃ anatikkamantā uddhamuddhaṃ bahulaṃ abhiṇhaṃ caranti
pavattantīti.
      Ko pana nesaṃ visayo, kā vā mariyādā, kathañca taṃ anatikkamitvā te
uddhamuddhaṃ bahulaṃ abhiṇhaṃ niccaṃ pavattantīti? vuccate:- khemavitakko
pavivekavitakkoti ime dve vitakkāyeva. Tesu khemavitakko tāva bhagavato
visesena karuṇāsampayutto, mettāmuditāsampayuttopi labbhateva, tasmā so
mahākaruṇāsamāpattiyā mettādisamāpattiyā ca pubbaṅgamo sampayutto ca
veditabbo. Pavivekavitakko pana phalasamāpattiyā pubbaṅgamo sampayutto ca,
dibbavihārādivasenāpi, labbhateva. Iti nesampi 1- vitakko visayo, tasmā ekasmiṃ
santāne bahulaṃ pavattamānānampi kālena kālaṃ savisayasmiṃyeva caraṇato natthi mariyādā na
saṅkarena vutti.
      Tattha khemavitakko bhagavato karuṇokkamanādinā vibhāvetabbo, pavivekavitakko
samāpattīhi. Tatthāyaṃ vibhāvanā:- "ayaṃ loko santāpajāto dukkhapareto"tiādinā
rāgaggiādīhi lokasannivāsassa ādittādiākāradassanehi mahākaruṇāsamāpattiyā
pubbabhāge, samāpattiyampi paṭhamajjhānavasena vattabbo. Vuttañhetaṃ 2- :-
             "bahūhi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ
        sattesu mahākaruṇā okkamati, āditto lokasannivāsoti passantānaṃ
        buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Uyyutto,
@Footnote: 1 cha.Ma. nesaṃ   2 khu.paṭi. 31/117/130,134
        Payāto, kummaggapaṭipanno, upanīyati loko addhuvo, atāṇo loko
        anabhissaro, assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko
        atitto taṇhādāso.
               Atāyano lokasannivāso, aleṇo, asaraṇo, asaraṇībhūto,
        uddhato loko avūpasanto, sasallo lokasannivāso viddho
        puthusallehi, avijjandhakārāvaraṇo kilesapañjaraparikkhitto, avijjāgato
        lokasannivāso aṇḍabhūto pariyonaddho tantākulakajāto kulāguṇṭhikajāto
        muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti
        passantānaṃ, avijjāvisadosasaṃlitto kilesakalalībhūto,
        rāgadosamohajaṭājaṭito.
               Taṇhāsaṃghāṭapaṭimukko, taṇhājālena otthaṭo, taṇhāsotena
        vuyhati, taṇhāsaṃyojanena saṃyutto, taṇhānusayena anusaṭo,
        taṇhāsantāpena santappati, taṇhāpariḷāhena pariḍayhati.
               Diṭṭhisaṃghāṭapaṭimukko, diṭṭhijālena otthaṭo, diṭṭhisotena
        vuyhati, diṭṭhisaṃyojanena saṃyutto, diṭṭhānusayena anusaṭo,
        diṭṭhisantāpena santappati, diṭṭhipariḷāhena pariḍayhati.
                Jātiyā anugato, jarāya anusaṭo, byādhinā abhibhūto,
        maraṇena abbhāhato, dukkhe patiṭṭhito.
                Taṇhāya oḍḍito, jarāpākāraparikkhitto, maccupāsena parikkhitto,
        mahābandhanabaddho lokasannivāso, rāgabandhanena dosamohabandhanena
        mānadiṭṭhikilesaduccaritabandhanena baddho, mahāsambādhapaṭipanno,
        mahāpalibodhena palibuddho, mahāpapāte patito, mahākantārapaṭipanno,
        mahāsaṃsārapaṭipanno, mahāvidugge samparivattati, mahāpalipe palipanno.
                Abbhāhato lokasannivāso, āditto lokasannivāso
         rāgagginā dosagginā mohagginā jātiyā .pe. Upāyāsehi,
         unnītako lokasannivāso haññati niccamatāṇo pattadaṇḍo takkaro,
         vajjabandhanabaddho āghātanapaccupaṭṭhito, anātho lokasannivāso
         paramakāruññataṃ patto, dukkhābhitunno cirarattapīḷito, niccagadhito
         niccapipāsito.
                Andho acakkhuko, hatanetto apariṇāyako, vipathapakkhando
         añjasāparaddho, mahoghapakkhando.
                Dvīhi diṭṭhigatehi pariyuṭṭhito, tīhi duccaritehi vippaṭipanno,
         catūhi yogehi yojito, catūhi ganthito, catūhi upādānehi
         upādīyati, pañcagatisamāruḷho, pañcahi kāmaguṇehi rajjati, pañcahi
         nīvaraṇehi otthaṭo, chahi vivādamūlehi vivadati, chahi taṇhākāyehi
         rajjati, chahi diṭṭhigatehi pariyuṭṭhito, sattahi anusayehi anusaṭo,
         sattahi saṃyojanehi saṃyutto, sattahi mānehi unnato, aṭṭhahi
         lokadhammehi samparivattati, aṭṭhahi micchattehi niyyato aṭṭhahi purisadosehi
         dussati, navahi āghātavatthūhi āghātito, navahi mānehi unnato,
         navahi taṇhāmūlakehi dhammehi rajjati, dasahi kilesavatthūhi kilissati,
         dasahi āghātavatthūhi āghātito, dasahi akusalakammapathehi samannāgato,
         dasahi saṃyojanehi saṃyutto, dasahi micchattehi niyyato, dasavatthukāya
         diṭṭhiyā samannāgato, dasavatthukāya antaggāhikāya diṭṭhiyā
         samannāgato, aṭṭhasatataṇhāpapañcehi papañcito, dvāsaṭṭhiyā
         Diṭṭhigatehi pariyuṭṭhito lokasannivāsoti sampassantānaṃ buddhānaṃ
         bhagavantānaṃ sattesu mahākaruṇā okkamati.
                Ahañcamhi tiṇṇo, loko ca atiṇṇo. Ahañcamhi mutto,
         loko ca amutto. Ahañcamhi danto, loko ca adanto. Ahañcamhi
         santo, loko ca asanto. Ahañcamhi assattho, loko ca anassattho.
         Ahañcamhi parinibbuto, loko ca aparinibbuto. Pahomi khvāhaṃ
         tiṇṇo tāretuṃ, mutto mocetuṃ, santo sametuṃ, assattho assāsetuṃ,
         parinibbuto pare ca parinibbāpetunti passantānaṃ buddhānaṃ
         bhagavantānaṃ sattesu mahākaruṇā okkamatī"ti.
      Imināva nayena bhagavato sattesu mettāokkamanañca vibhāvetabbaṃ.
Karuṇāvisayassa hi dukkhassa paṭipakkhabhūtaṃ sukhaṃ sattesu upasaṃharantī mettāpi
vattatīti idha abyāpādaavihiṃsāvitakkā khemavitakko. Pavivekavitakko pana
nekkhammavitakkoyeva, tassa dibbavihāraariyavihāresu pubbabhāgassa paṭhamajjhānassa
paccavekkhaṇāya ca vasena pavatti veditabbā. Tattha ye te bhagavato devasikaṃ
vaḷañjanakavasena catuvīsatikoṭisatasahassasaṅkhā samāpattivihārā, yesaṃ pure caraṇabhāvena
pavattaṃ samādhicariyānugataṃ ñāṇacariyānugataṃ ñāṇaṃ catuvīsatikoṭisatasahassasamāpattipaññā
sañcāri mahāvajirañāṇanti vuccati, tesaṃ vasena bhagavato pavivekavitakkassa
bahulaṃ pavatti veditabbā. Ayañca attho mahāsaccakasuttenapi veditabbo. Vuttañhi
tattha bhagavatā:-
             "so kho ahaṃ aggivessana tasmiṃyeva purimasmiṃ samādhinimitte
         ajjhattameva cittaṃ saṇṭhapemi, sannisādemi, yena sudaṃ niccakappaṃ
         viharāmī"ti. 1-
@Footnote: 1 Ma.mū. 12/385/345
      Idaṃ hi bhagavā "samaṇo gotamo abhirūpo pāsādiko, suphusitaṃ dantāvaraṇaṃ,
jivhā tanukā, madhuraṃ vacanaṃ, tena parisaṃ rañjento maññe vicarati, citte
panassa ekaggatā natthi, yo evaṃ saññattibahulo caratī"ti saccakena
nigaṇṭhaputtenapi vitakkite avassaṃ sahoghaṃ coraṃ gaṇhanto viya "na aggivessana
tathāgato parisaṃ rañjento saññattibahulo vicarati, cakkavāḷapariyantāyapi parisāya
dhammaṃ desenti asallīno anupalitto ekattaṃ ekavihārisuññattā phalasamāpattiphalaṃ
anuyutto"ti dassetuṃ āhari.
      Bhagavā hi yasmiṃ khaṇe parisā sādhukāraṃ deti, dhammaṃ vā paccavekkhati,
tasmiṃ khaṇe pubbabhāgena kālaṃ paricchinditvā phalasamāpattiṃ assāsavāre
passāsavāre samāpajjati, sādhukārasaddanigghose avicchinneyeva dhammapaccavekkhaṇāya ca
pariyosāne samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti.
Buddhānaṃ hi bhavaṅgaparivāso lahuko, assāsavāre passāsavāre samāpattiyo
samāpajjanti. Evaṃ yathāvuttasamāpattīnaṃ sapubbabhāgānaṃ vasena bhagavato khemavitakkassa
pavivekavitakkassa ca bahulappavatti veditabbā.
      Tattha yassa byāpādavihiṃsāvitakkādisaṅkilesappahānassa abyāpādavitakkassa
avihiṃsāvitakkassa ca ānubhāvena kutocipi bhayābhāvato taṃsamaṅgī khemappatto ca
viharati, tato ca sabbassapi sabbadāpi khemameva hoti abhayameva. Tasmā
duvidhopi ubhayesaṃ khemaṃ karoti khemavitakko. Yassa pana kāmavitakkādisaṅkilesappahānassa
nekkhammavitakkassa ānubhāvena kāyaviveko cittaviveko upadhivivekoti
tividho, tadaṅgaviveko vikkhambhanaviveko samucchedaviveko paṭippassaddhiviveko
nissaraṇavivekoti pañcavidho ca viveko pāripūriṃ gacchati, so yathārahaṃ ārammaṇato
sampayogato ca pavivekasahagato vitakkoti pavivekavitakko. Ete ca dve vitakkā
Evaṃ vibhattavisayāpi samānā ādikammikānaṃ aññamaññūpakārāya sambhavanti yathā
hi khemavitakkassa pavivekavitakko anuppannassa uppādāya, uppannassa
bhiyyobhāvāya vepullāya hoti, evaṃ pavivekavitakkassapi khemavitakko. Na hi
vūpakaṭṭhakāyacittānamantarena mettāvihārādayo sambhavanti byāpādādippahānena
ca vinā cittavivekādīnaṃ asambhavoyevāti aññamaññassa bahūpakārā ete
dhammā daṭṭhabbā. Bhagavato pana sabbaso pahīnasaṅkilesassa lokahitatthāya evaṃ
khemavitakko ca pavivekavitakko ca assāsavāramattepi hitasukhamāvahantiyevāti.
Khemo ca vitakko paviveko ca vitakkoti sambandhitabbaṃ.
      Evaṃ uddiṭṭhe dve vitakke niddisituṃ "abyāpajjhārāmo"tiādimāha.
Tattha abyāpajjhanaṃ kassaci adukkhanaṃ abyāpajjho, so āramitabbato
ārāmo etassāti abyāpajjhārāmo. Abyāpajjhe rato sevanavasena niratoti
abyāpajjharato. Esevāti eso eva. Iriyāyāti kiriyāya, kāyavacīpayogenāti
attho. Na kiñci byābādhemīti hīnādīsu kiñcipi sattaṃ taṇhātasādiyogato
tasaṃ vā tadabhāvato pahīnasabbakilesavipphanditattā thāvaraṃ vā na bādhemi na
dukkhāpemi. Karuṇajjhāsayo bhagavā mahākaruṇāsamāpattibahulo attano
paramarucitakaruṇajjhāsayānurūpamevamāha. Tena avihiṃsāvitakkaṃ abyāpādavitakkañca
dasseti. Idaṃ vuttaṃ hoti:- ahaṃ imāya iriyāya imāya paṭipattiyā evaṃ
sammā paṭipajjanto evaṃ samāpattivihārehi viharanto evaṃ puññatthikehi
katāni sakkāragarukāramānanavandanapūjanāni adhivāsento sattesu na kañci
byābādhemi, apica kho diṭṭhadhammikasamparāyikaparamatthabhedaṃ hitasukhameva nesaṃ
paribrūhemīti.
      Yaṃ akusalaṃ, taṃ pahīnanti yaṃ diyaḍḍhakilesasahassabhedaṃ aññañca taṃsampayuttaṃ
anantappabhedaṃ akusalaṃ, taṃ sabbaṃ bodhimūleyeva mayhaṃ pahīnaṃ samūhatanti.
Iminā pavivekesu muddhabhūte 1- saddhiṃ nissaraṇavivekena
samucchedappaṭippassaddhiviveke 2- dasseti. Keci panettha tadaṅgavikkhambhanavivekepi
uddharanti. Āgamanīyapaṭipadāya hi saddhiṃ bhagavatā attano kilesakkhayo idha vuttoti.
      Iti bhagavā aparimitakappaparicitaṃ attano pavivekajjhāsayaṃ saddhiṃ
nissaraṇajjhāsayena idāni matthakaṃ pāpetvā ṭhito tamajjhāsayaṃ phalasamāpattiṃ
samāpajjitvā attano kilesappahānapaccavekkhaṇamukhena vibhāveti. Yadatthaṃ
panettha satthā ime dve vitakke uddhari, idāni tamatthaṃ dassento
"tasmātiha bhikkhave"tiādimāha. Bhagavā hi imassa vitakkadvayassa attano
bahulasamudācāradassanamukhena tattha bhikkhū nivesetuṃ imaṃ dhammadesanaṃ ārabhi.
      Tattha tasmāti yasmā abyāpajjhapavivekābhiratassa me khemapavivekavitakkāyeva
bahulaṃ pavattanti, tasmā. Tihāti nipātamattaṃ. Abyāpajjhārāmā viharathāti
sabbasattesu mettāvihārena karuṇāvihāre na ca abhiramamānā viharatha. Tena
byāpādassa tadekaṭṭhakilesānañca dūrīkaraṇamāha. Tesaṃ voti ettha voti
nipātamattaṃ. Pavivekārāmā viharathāti kāyādivivekañceva tadaṅgādivivekañcāti
sabbaviveke āramitabbaṭṭhānaṃ katvā viharatha. Imāya mayantiādi yathā nesaṃ
khemavitakkassa pavattanākāradassanaṃ, evaṃ kiṃ akusalantiādi pavivekavitakkassa
pavattanākāradassanaṃ. Tattha yathā anavajjadhamme paripūretukāmena kiṃkusalagavesinā
hutvā kusaladhammapariyesanā kātabbāva, sāvajjadhamme pajahitukāmenāpi
akusalapariyesanā kātabbāti āha "kiṃ akusalan"tiādi. Abhiññāpubbikā hi
pariññāpahānasacchikiriyābhāvanā. Tattha kiṃ akusalanti akusalaṃ nāma kiṃ, sabhāvato
kimassa lakkhaṇaṃ, kāni vā rasapaccupaṭṭhānapadaṭṭhānānīti akusalassa
sabhāvakiccādito paccavekkhaṇavidhiṃ dasseti. Ādikammikavasena cesa vitakko āgato,
@Footnote: 1 Sī.,i. paviveke samiddhabhūtena     2 Ma. samucchedappahānappaṭippassaddhiviveke
Kiṃ appahīnaṃ kiṃ pajahāmāti idaṃ padadvayaṃ sekkhavasena. Tasmā kiṃ appahīnanti
kāmarāgasaṃyojanādīsu akusalesu kiṃ akusalaṃ amhākaṃ maggena asamucchinnaṃ.
Kiṃ pajahāmāti kiṃ akusalaṃ samugghātema. Atha vā kiṃ pajahāmāti
vītikkamapariyuṭṭhānānusayesu kiṃvibhāgaṃ akusalaṃ idāni mayaṃ pajahāmāti attho. Keci pana
"kiṃ appahīnan"ti paṭhanti, tesaṃ diṭṭhisaṃyojanādivasena anekabhedesu akusalesu kiṃ
katamaṃ akusalaṃ kena katamena pakārena katamena vā maggena amhākaṃ appahīnanti
vuttaṃ hoti. Sesaṃ vuttanayameva.
      Gāthāsu buddhanti catunnaṃ ariyasaccānaṃ aviparītaṃ sayambhuñāṇena buddhattā
paṭividdhattā buddhaṃ saccavinimuttassa ñeyyassa abhāvato. Tathā hi vuttaṃ:-
            abhiññeyyaṃ abhiññātaṃ      bhāvetabbañca bhāvitaṃ
            pahātabbaṃ pahīnaṃ me       tasmā buddhosmi brāhmaṇā"ti. 1-
      Ṭhapetvā mahābodhisattaṃ aññehi sahituṃ vahituṃ asakkuṇeyyattā asayhassa
sakalassa bodhisambhārassa mahākaruṇādhikārassa ca sahanato vahanato, tathā
aññehi sahituṃ abhibhavituṃ dukkarattā asayhānaṃ pañcannaṃ mārānaṃ sahanato
abhibhavanato, āsayānusayacariyādhimuttiādivibhāvāvabodhena yathārahaṃ veneyyānaṃ
diṭṭhadhammikasamparāyikaparamatthehi anusāsanasaṅkhātassa aññehi asayhassa
buddhakiccassa sahanato vahanato, tattha vā sādhukāravibhāvato asayhasāhinaṃ.
Samudācaranti nanti ettha nanti nipātamattaṃ, naṃ tathāgatanti vā attho.
      Sakaparasantānesu tamasaṅkhātaṃ mohandhakāraṃ nudi khipīti tamonudo. Pāraṃ
nibbānaṃ gatoti pāragato. Atha vā "mutto moceyyan"tiādinā nayena
@Footnote: 1 Ma.Ma. 13/399/385, khu.su. 25/564/448
Pavattitassa mahābhinīhārassa sakalassa vā saṃsāradukkhassa sabbaññuguṇānaṃ pāraṃ
pariyantaṃ gatoti pāragato, taṃ tamonudaṃ pāragataṃ. Tato eva pattipattaṃ buddhaṃ,
sīlādiṃ dasabalañāṇādiñca sammāsambuddhehi pattabbaṃ sabbaṃ pattanti attho.
Vasimanti jhānādīsu ākaṅkhāpaṭibaddho paramo āvajjanādivasibhāvo,
ariyiddhisaṅkhāto anaññasādhāraṇo cittavasibhāvo ca assa atthīti vasimā, taṃ vasimaṃ,
vasinanti attho. Sabbesaṃ kāmāsavādīnaṃ abhāvena anāsavaṃ. Kāyavisamādikassa
visamassa vantattā vā visasaṅkhātaṃ sabbaṃ kilesamalaṃ taritvā vā visaṃ
sakalavaṭṭadukkhaṃ sayaṃ taritvā tāraṇato visantaro, 1- taṃ visantaraṃ. Taṇhakkhaye
arahattaphale nibbāne vā vimuttaṃ, ubhayañhi gamanato monasaṅkhātena ñāṇena
kāyamoneyyādīhi vā sātisayasamannāgatattā muniṃ. Munīti hi agāriyamuni
anagāriyamuni sekkhamuni asekkhamuni paccekamuni munimunīti anekavidhā munayo.
Tattha gihi āgataphalo viññātasāsano agāriyamuni, tathārūpo pabbajito
anagāriyamuni, satta sekkhā sekkhamuni, khīṇāsavo asekkhamuni, paccekabuddho
paccekamuni, sammāsambuddho munimunīti. Ayameva idhādhippeto. Āyatiṃ
punabbhavābhāvato antimaṃ pacchimaṃ dehaṃ kāyaṃ dhāretīti antimadehadhārī, taṃ
antimadehadhāriṃ. Kilesamārādīnaṃ sammadeva pariccattattā mārañjahaṃ. Tato eva
jarāhetusamucchedato anupādisesanibbānappattivasena pākaṭajarādisabbajarāya pāraguṃ.
Jarāsīsena cettha jātimaraṇasokādīnaṃ pāragamanaṃ vuttanti daṭṭhabbaṃ. Taṃ evaṃbhūtaṃ
tathāgataṃ duve vitakkā samudācarantīti brūmīti sambandho.
      Iti bhagavā paṭhamagāthāya vitakkadvayaṃ uddisitvā tato dutiyagāthāya
pavivekavitakkaṃ dassetvā idāni khemavitakkaṃ dassetuṃ "sele yathā"ti tatiyaṃ
@Footnote: 1 Sī. vessantaro
Gāthamāha. Tattha sele yathā pabbatamuddhaniṭṭhitoti sele silāmaye
ekagghanapabbatamuddhani yathā ṭhito. Na hi tattha ṭhitassa uddhaṃ gīvukkhipanapasāraṇādikiccaṃ
atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho:-
yathā selapabbatamuddhani ṭhito cakkhumā puriso samantato janataṃ passeyya, evameva
sumedho sundarapañño sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ
paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtañca
janataṃ sattakāyaṃ avekkhati upadhārayati upaparikkhati. Ayaṃ panettha adhippāyo:-
yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu
kuṭiyo katvā rattiṃ aggiṃ jāleyya, caturaṅgasamannāgatañca andhakāraṃ bhaveyya,
athassa pabbatamatthake ṭhatvā cakkhumato purisassa bhūmippadesaṃ olokayato neva
khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ,
kuṭīsu pana aggijālamattameva paññāyeyya, evaṃ dhammamayaṃ pāsādamāruyha
sattakāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre
dakkhiṇapasse nisinnāpi buddhañāṇassa āpāthaṃ nāgacchanti, rattiṃ khittasarā
viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā
āpāthaṃ gacchanti so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ:-
          "dūre santo pakāsenti      himavantova pabbato
           asantettha na dissanti       rattiṃ khittā yathā sarā"ti. 1-
      Evametasmiṃ sutte gāthāsu ca bhagavā attānaṃ paraṃ viya katvā dassesi.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 khu.dha. 25/304/69



             The Pali Atthakatha in Roman Book 27 page 133-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2914              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2914              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=216              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5102              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5226              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5226              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]