ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         3. Vijjāsuttavaṇṇanā
      [40] Tatiye pubbaṅgamāti sahajātavasena upanissayavasena cāti dvīhi
ākārehi pubbaṅgamā purassarā padhānakāraṇaṃ. Na hi avijjāya vinā akusaluppatti
atthi. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, pavattiyāti attho, tattha
@Footnote: 1 Ma. pavattentā
Akusalappavattiyā ādīnavapaṭicchādanena ayonisomanasikārassa paccayabhāvena
appahīnabhāvena ca akusaladhammānaṃ upanissayabhāvo dissati. [1]-
      Evaṃ byādhimaraṇādidukkhassa adhiṭṭhānabhāvato sabbāpi gatiyo idha
duggatiyo. Atha vā rāgādikilesehi dūsitā gatiyo kāyavacīcittānaṃ pavattiyoti
duggatiyo, kāyavacīmanoduccaritāni. Asmiṃ loketi idha loke manussagatiyaṃ vā.
Paramhi cāti tato aññāsu gatīsu. Avijjāmūlikā sabbāti tā sabbāpi
duccaritassa vipattiyo vuttanayena avijjāpubbaṅgamattā avijjāmūlikā eva.
Icchālobhasamussayāti asampattavisayapariyesanalakkhaṇāya icchāya,
sampattavisayalubbhanalakkhaṇena lobhena ca samussitā upacitāti icchālobhasamussayā.
      Yatoti yasmā avijjāhetu avijjāya nivuto hutvā. Pāpicchoti avijjāya
paṭicchāditattā pāpicchatāya ādīnave apassanto asantaguṇasambhāvanavasena
kohaññādīni karonto pāpiccho, lobheneva atricchatāpi gahitāti daṭṭhabbā.
Anādaroti lokādhipatino ottappassa abhāvena sabrahmacārīsu ādararahito.
Tatoti tasmā avijjāpāpicchatāahirikānottappahetu. Pasavatīti kāyaduccaritādibhedaṃ
pāpaṃ upacināti. Apāyaṃ tena gacchatīti tena tathāpasutena pāpena nirayādibhedaṃ
apāyaṃ gacchati upapajjati.
      Tasmāti yasmā ete evaṃ sabbaduccaritamūlabhūtā sabbaduggatiparikkilesahetubhūtā
ca avijjādayo, tasmā icchañca lobhañca avijjañca casaddena ahirikānottappañca
virājayaṃ samucchedavasena pajahaṃ. Kathaṃ virājetīti āha vijjaṃ uppāyanti,
vipassanāpaṭipāṭiyā ca maggapaṭipāṭiyā ca ussakkitvā arahattamaggavijjaṃ
attano santāne uppādento. Sabbā duggatiyoti sabbāpi duccaritasaṅkhātā
@Footnote: 1 () etthantare vākyāni ūnāni viya dissanti
Duggatiyo, vaṭṭadukkhassa vā adhiṭṭhānabhāvato dukkhā sabbā pañcapi gatiyo
jahe pajaheyya samatikkameyya. Kilesavaṭṭappahāneneva hi kammavaṭṭaṃ vipākavaṭṭañca
pahīnaṃ hotīti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                      Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 27 page 175-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=3876              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=3876              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=218              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5161              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5273              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5273              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]