ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        5. Sukkadhammasuttavaṇṇanā
      [42] Pañcame sukkāti na vaṇṇasukkatāya sukkā, sukkabhāvāya pana
paramavodānāya saṃvattantīti nipphattisukkatāya sukkā. Sarasenapi sabbe kusalā
dhammā sukkā eva kaṇhabhāvapaṭipakkhato. Tesaṃ hi uppattiyā cittaṃ pabhassaraṃ
hoti parisuddhaṃ. Dhammāti kusalā dhammā. Lokanti sattalokaṃ. Pālentīti
ādhārasandhāraṇena 1- mariyādaṃ ṭhapentā rakkhanti. Hirī ca ottappañcāti
ettha hiriyati hiriyitabbena, hiriyanti etenāti vā hirī. Vuttampi cetaṃ "yaṃ
hiriyati hiriyitabbena, hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ
vuccati hirī"ti 2- ottappati 3- ottappitabbena ottappanti etenāti vā
ottappaṃ. Vuttampi cetaṃ "yaṃ ottappati ottappitabbena, ottappati pāpakānaṃ
akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ottappan"ti. 2-
      Tattha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā
hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ
ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ.
      Tattha ajjhattasamuṭṭhānā hiriṃ catūhi kāraṇehi samuṭṭhāpeti jātiṃ
paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā bāhusaccaṃ
@Footnote: 1 Sī. ādhāraṇasandhāraṇena, Ma. ācārasandhāraṇena
@2 abhi.saṅ. 34/30/26    3 i. ottappanti
Paccavekkhitvā. Kathaṃ? "pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ
kevaṭṭādīnaṃ kammaṃ, mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na
yuttan"ti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto
hiriṃ samuṭṭhāpeti. Tathā "pāpakaraṇaṃ nāmetaṃ daharehi kattabbakammaṃ, mādisassa
vaye ṭhitassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ vayaṃ paccavekkhitvā
pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā "pāpakaraṇaṃ nāmetaṃ
dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na
yuttan"ti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ
samuṭṭhāpeti. Tathā "pāpakaraṇaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ,
mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ bāhusaccaṃ
paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ
ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana
attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ hirī ajjhattasamuṭṭhānā
nāma hoti.
      Kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma? "sace tvaṃ pāpakammaṃ karissasi,
Catūsu parisāsu garahappatto bhavissasi.
               Garahissanti taṃ viññū      asuciṃ nāgariko yathā
               vajjito sīlavantehi      kathaṃ bhikkhu karissasī"ti
paccavekkhanto hi bahiddhā samuṭṭhitena ottappena pāpakammaṃ na karoti. Evaṃ
ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti.
      Kathaṃ hirī attādhipateyyā nāma? idhekacco kulaputto attānaṃ adhipatiṃ
Jeṭṭhakaṃ katvā "mādisassa saddhāpabbajitassa bahussutassa dhutavādissa na yuttaṃ
Pāpakammaṃ kātun"ti pāpakammaṃ na karoti. Evaṃ hirī attādhipateyyā nāma hoti.
Tenāha bhagavā:-
               "so attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ
          bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī"ti. 1-
      Kathaṃ ottappaṃ lokādhipateyyaṃ nāma? idhekacco kulaputto lokaṃ adhipatiṃ
jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha:-
               "mahā kho panāyaṃ lokasannivāso, mahantasmiṃ kho pana
          lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā
          paracittaviduno, te dūratopi passanti, āsannāpi na dissanti,
          cetasāpi cittaṃ pajānanti, tepi maṃ evaṃ jānissanti `passatha bho
          imaṃ kulaputtaṃ, saddho agārasmā anagāriyaṃ pabbajito samāno
          vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. Santi devatā
          iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti,
          āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tāpi maṃ evaṃ
          jānissanti `passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ
          pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti.
          So lokaṃyeva adhipatiṃ karitvā akusalaṃ pajahatī"ti. 1-
Evaṃ lokādhipateyyaṃ ottappaṃ.
      Lajjāsabhāvasaṇṭhitāti ettha lajjāti lajjanākāro, tena sabhāvena
saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayaṃ
pāpaparivajjane pākaṭaṃ hoti. Tattha yathā dvīsu ayoguḷesu eko sītalopi
@Footnote: 1 aṅ.tika. 20/40/142-3
Bhaveyya gūthamakkhito, eko uṇho āditto. Tesu yathā sītalaṃ gūthamakkhitattā
jigucchanto viññujātiko na gaṇhāti, itaraṃ dāhabhayena, evaṃ paṇḍito
lajjāya jigucchanto pāpaṃ na karoti, ottappena apāyabhīto pāpaṃ na karoti.
Evaṃ lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ.
      Kathaṃ sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ? ekacco
Hi jātimahattapaccavekkhaṇā satthumahattapaccavekkhaṇā dāyajjamahattapaccavekkhaṇā
sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi tattha gāravena sappatissavalakkhaṇaṃ
hiriṃ samuṭṭhāpetvā pāpaṃ na karoti, ekacco attānuvādabhayaṃ parānuvādabhayaṃ
daṇḍabhayaṃ duggatibhayanti catūhi kāraṇehi vajjato bhāyanto vajjabhīrukabhayadassāvilakkhaṇaṃ
ottappaṃ samuṭṭhāpetvā pāpakammaṃ na karoti. Ettha ca ajjhattasamuṭṭhānāditā
hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana nesaṃ kadāci
aññamaññaṃ vippayogo. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. 1-
      Ime ce bhikkhave dve sukkā dhammā lokaṃ na pāleyyunti bhikkhave
ime dve anavajjadhammā yadi lokaṃ na rakkheyyuṃ, lokapālakā yadi na bhaveyyuṃ.
Nayidha paññāyetha mātāti idha imasmiṃ loke janikā mātā "ayaṃ me mātā"ti
garucittīkāravasena na paññāyetha, "ayaṃ mātā"ti na labbheyya. Sesapadesupi
eseva nayo. Mātucchāti mātubhaginī. Mātulānīti mātulabhariyā. Garūnanti
mahāpitucūḷapitujeṭṭhabhātuādīnaṃ garuṭṭhāniyānaṃ. Sambhedanti saṅkaraṃ, mariyādabhedaṃ vā.
Yathā ajeḷakātiādīhi upamaṃ dasseti. Ete hi sattā "ayaṃ me mātā"ti vā
"mātucchā"ti vā garucittīkāravasena na jānanti, yaṃ vatthuṃ nissāya uppannā,
tatthapi vippaṭipajjanti. Tasmā upamaṃ āharanto ajeḷakādayo āhari. Ayañhettha
@Footnote: 1 Sī.,i. na hi lajjā na bhayaṃ nibbhayaṃ vā alajjanaṃ atthīti
Saṅkhepattho:- yathā ajeḷakādayo tiracchānā hirottapparahitā mātādisaññaṃ
akatvā bhinnamariyādā sabbattha sambhedena vattanti, evamayaṃ manussaloko yadi
lokapālakadhammā na bhaveyyuṃ, sabbattha sambhedena vatteyya. Yasmā panime
lokapālakadhammā pālenti, tasmā natthi sambhedoti.
      Gāthāsu yesaṃ ce hiriottappanti ceti nipātamattaṃ, yesaṃ sattānaṃ hirī
ca ottappañca sabbadāva sabbakālameva na vijjati  na upalabbhati. Vokkantā
sukkamūlā teti te sattā kusalamūlupacchedāvahassāpi kammassa karaṇato
kusalakammānaṃ patiṭṭhānabhūtānaṃ hirottappānameva vā abhāvato kusalato vokkamitvā
apasakkitvā ṭhitattā vokkantā sukkamūlā, punappunaṃ jāyanamīyanasabhāvattā
jātimaraṇagāmino saṃsāraṃ nātivattantīti attho.
      Yesañca hiriottappanti yesaṃ pana parisuddhamatīnaṃ sattānaṃ hirī ca
ottappañcāti ime dhammā sadā sabbakālaṃ rattindivaṃ navamajjhimatherakālesu
sammā upagamma ṭhitā pāpā jigucchantā bhāyantā tadaṅgādivasena pāpaṃ
pajahantā. Virūḷhabrahmacariyāti sāsanabrahmacariye maggabrahmacariye ca virūḷhaṃ
āpannā, aggamaggādhigamena sabbaso santakilesatāya santaguṇatāya vā santo,
punabbhavassa khepitattā khīṇapunabbhavā 1- hontīti.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 179-183. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=3951              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=3951              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=220              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5199              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5303              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5303              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]