ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                      6. Ajātasuttavaṇṇanā
      [43] Chaṭṭhe atthi bhikkhaveti kā uppatti? ekadivasaṃ kira bhagavatā
anekapariyāyena saṃsāre ādīnavaṃ pakāsetvā santadupasamanādivasena
nibbānapaṭisaṃyuttāya dhammadesanāya katāya bhikkhūnaṃ etadahosi "ayaṃ saṃsāro bhagavatā
@Footnote: 1 Sī. khīṇā apunabbhavā
Avijjādīhi kāraṇehi sahetuko vutto, nibbānassa pana tadupasamassa na kiñci
kāraṇaṃ vuttaṃ, tayidaṃ ahetukaṃ kathaṃ sacchikaṭṭhaparamatthena upalabbhatī"ti. Atha bhagavā
tesaṃ bhikkhūnaṃ vimatividhamanatthañceva, "idha samaṇabrāhmaṇānaṃ `nibbānaṃ nibbānan'ti
tathā vācāvatthumattameva, 1- natthi hi paramatthato nibbānaṃ nāma
anupalabbhamānasabhāvattā"ti lokāyatikādayo viya vippaṭipannānaṃ bahiddhā ca
puthudiṭṭhigatikānaṃ micchāvādabhañjanatthañca, amatamahānibbānassa paramatthato
atthibhāvadīpanatthaṃ 2- tassa ca nissaraṇabhāvādiānubhāvavantatādīpanattaṃ 3- pītivegena
udānavasena imaṃ suttaṃ abhāsi, tathā hi idaṃ suttaṃ udānepi 4- saṅgītaṃ.
      Tattha atthīti vijjati paramatthato upalabbhati. Ajātaṃ abhūtaṃ akataṃ asaṅkhatanti
sabbānipi padāni aññamaññavevacanāni. Atha vā vedanādayo viya
hetupaccayasamavāyasaṅkhātāya kāraṇasāmaggiyā na jātaṃ na nibbattanti ajātaṃ.
Kāraṇena vinā sayameva na bhūtaṃ na pātubhūtaṃ na uppannanti abhūtaṃ. Evaṃ ajātattā
abhūtattā ca yena kenaci kāraṇena na katanti akataṃ. Jātabhūtasabhāvo ca
nāmarūpādīnaṃ saṅkhatadhammānaṃ hoti, na asaṅkhatasabhāvassa nibbānassāti dassanatthaṃ
asaṅkhatanti vuttaṃ. Paṭilomato vā samecca sambhuyya paccayehi katanti saṅkhataṃ,
tathā na saṅkhataṃ, saṅkhatalakkhaṇarahitanti ca asaṅkhatanti evaṃ anekehi kāraṇehi
nibbattitabhāve paṭisiddhe "siyā nu kho ekeneva kāraṇena katan"ti āsaṅkāya
"na kenaci katan"ti dassanatthaṃ "akatan"ti vuttaṃ. Evaṃ appaccayampi samānaṃ
"sayameva nu kho idaṃ bhūtaṃ pātubhūtan"ti āsaṅkāyaṃ tannivattanatthaṃ "abhūtan"ti
vuttaṃ. Ayañca etassa asaṅkhatākatābhūtabhāvo sabbena sabbaṃ ajātidhammattāti
@Footnote: 1 Sī. vācāmattameva         2 Ma. atthibhāvadipanaṃ
@3 Sī.,i....ānubhāvavantataṃ Ma....ānubhāvasaṃtejitaṃ     4 khu.u. 25/73/213
Dassetuṃ "ajātan"ti vuttanti. Evametesaṃ catunnampi padānaṃ sātthakabhāvo
veditabbo.
      Iti bhagavā "atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhatan"ti
paramatthato nibbānassa atthibhāvaṃ vatvā tattha hetuṃ dassento "no cetaṃ
bhikkhave"tiādimāha. Tassāyaṃ saṅkhepo:- bhikkhave yadi ajātādisabhāvā asaṅkhatā
dhātu na abhavissa na siyā, idha loke jātādisabhāvassa rūpādikkhandhapañcakasaṅkhātassa
saṅkhāragatassa nissaraṇaṃ anavasesavaṭṭūpasamo na paññāyeyya na upalabbheyya
na sambhaveyya. Nibbānaṃ hi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo
ariyamaggadhammā anavasesato kilese samucchindanti, tenettha sabbassapi
vaṭṭadukkhassa appavatti apagamo nissaraṇaṃ paññāyati.
      Evaṃ byatirekavasena nibbānassa atthibhāvaṃ dassetvā idāni anvayavasenapi
taṃ dassetuṃ "yasmā ca kho"tiādi vuttaṃ, taṃ vuttatthameva. Ettha ca yasmā
"apaccayā dhammā, asaṅkhatā dhammā. 1- Atthi bhikkhave tadāyatanaṃ, yattha neva
paṭhavī. 2- Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo. 3-
Asaṅkhatañca vo bhikkhave dhammaṃ desessāmi asaṅkhatagāminiñca
paṭipadan"tiādīhi 4- anekehi suttapadehi "atthi bhikkhave ajātan"ti imināpi
suttena nibbānadhātuyā paramatthato sabbhāvo sabbalokaṃ anukampamānena sammāsambuddhena
desito, tasmā na paṭikkhipitabbaṃ. Tattha apaccakkhakārīnampi viññūnaṃ kaṅkhā vā
vimati vā natthi eva. Ye pana abuddhipuggalā, tesaṃ vimativinodanatthaṃ ayamettha
adhippāyaniddhāraṇamukhena yuttivicāraṇā:- yathā pariññeyyatāya sauttarānaṃ
kāmānaṃ rūpānañca paṭipakkhabhūtaṃ tabbidūrasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ
@Footnote: 1 abhi.saṅ. 34/7,8,1454,1456/6,320    2 khu.u. 25/71/213
@3 vi.mahā. 4/7/7, Ma.mū. 12/281/242, Ma.Ma. 13/337,319
@4 saṃ.saḷā. 18/674/441 (syā)
Taṃsabhāvānaṃ sabbesaṃ saṅkhatadhammānaṃ paṭipakkhabhūtena tabbidūrasabhāvena nissaraṇena
bhavitabbaṃ. Yañca taṃ 1- nissaraṇaṃ, sā asaṅkhatā dhātu. Kiñci bhiyyo:-
saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ kilese samucchedavasena pajahituṃ
na sakkoti, tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu ñāṇaṃ vikkhambhanavaseneva
kilese pajahati, na samucchedavasena. Iti saṅkhatadhammārammaṇassa sammutisaccārammaṇassa
ca ñāṇassa kilesānaṃ samucchedappahāne asamatthabhāvato tesaṃ
samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena ārammaṇena
bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā "atthi bhikkhave ajātaṃ abhūtaṃ akataṃ
asaṅkhatan"ti idaṃ nibbānassa paramatthato atthibhāvajotakavacanaṃ aviparītatthaṃ bhagavatā
bhāsitattā. Yaṃ hi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthanti yathā taṃ "sabbe
saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā"ti. 2- Tathā
nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo upacāravuttisabbhāvato seyyathāpi
sīhasaddo. Atha vā attheva paramatthato asaṅkhatā dhātu itaratabbiparītavinimuttasabhāvattā
seyyathāpi paṭhavīdhātu vedanāti. Evamādīhi nayehi yuttitopi asaṅkhatāya
dhātuyā paramatthato atthibhāvo veditabbo.
      Gāthāsu jātanti jāyanaṭṭhena jātaṃ, jātilakkhaṇappattanti attho. Bhūtanti
bhavanaṭṭhena bhūtaṃ, ahutvā sambhūtanti attho. Samuppannanti sahitabhāvena uppannaṃ,
sahitehi dhammehi ca uppannanti attho. Katanti kāraṇabhūtehi paccayehi nibbattitaṃ.
Saṅkhatanti tehiyeva samecca sambhuyya katanti saṅkhataṃ, sabbametaṃ paccayanibbattassa
adhivacanaṃ. Niccasārādivirahitato addhuvaṃ. Jarāya maraṇena ca ekanteneva saṅghaṭitaṃ
saṃsaṭṭhanti jarāmaraṇasaṅghātaṃ. "jarāmaraṇasaṅghaṭṭan"tipi paṭhanti, jarāya maraṇena
@Footnote: 1 cha.Ma. yañcetaṃ  2 aṅ.tika. 20/137/279, khu.dha. 25/277-9/64,
@khu.mahā. 29/131/111(syā), khu.cūḷa. 30/342/166-167(syā)
Ca upaddutaṃ pīḷitanti attho. Akkhirogādīnaṃ anekesaṃ rogānaṃ nīḷaṃ 1- kulāvakanti
roganīḷaṃ. 2- Sarasato upakkamato ca pabhaṅguparamasīlatāya 3- pabhaṅguraṃ.
      Catubbidho āhāro ca taṇhāsaṅkhātā netti ca pabhavo samuṭṭhānaṃ
etassāti āhāranettippabhavaṃ sabbopi vā paccayo āhāro, idha pana
taṇhāya nettiggahaṇena gahitattā taṇhāvajjā veditabbā. Tasmā āhāro
ca netti ca pabhavo etassāti āhāranettippabhavaṃ. Āhāro eva vā
nayanaṭṭhena pavattanaṭṭhena nettīti evampi āhāranettippabhavaṃ. Nālaṃ tadabhinanditunti
taṃ upādānakkhandhapañcakaṃ evaṃ paccayādhīnavuttikaṃ, tato eva aniccaṃ dukkhañca
taṇhādiṭṭhīhi abhinandituṃ assādetuṃ na yuttaṃ.
      Tassa nissaraṇanti "jātaṃ bhūtan"tiādinā vuttassa tassa sakkāyassa
nissaraṇaṃ nikkamo 4- anupasantasabhāvassa rāgādikilesassa sabbasaṅkhārassa ca
abhāvena tadupasamabhāvena ca pasatthabhāvena ca santaṃ, takkañāṇassa agocarabhāvato
atakkāvacaraṃ, niccaṭṭhena dhuvaṃ, tato eva ajātaṃ asamuppannaṃ, sokahetūnaṃ abhāvato
asokaṃ, vigatarāgamadirajattā virajaṃ, saṃsāradukkhaṭṭitehi paṭipajjitabbattā padaṃ,
jātiādidukkhadhammānaṃ nirodhahetutāya nirodho dukkhadhammānaṃ, sabbasaṅkhārānaṃ
upasamahetutāya saṅkhārūpasamo, tato eva accantasukhatāya sukhoti sabbapadehi
amatamahānibbānameva thometi. Evaṃ bhagavā paṭhamagāthāya byatirekavasena,
dutiyagāthāya anvayavasena ca nibbānaṃ vibhāvesi.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 i. kiḍḍaṃ                       2 Sī. roganiḍḍaṃ, i. rogakiḍḍaṃ
@3 Sī.,i.,Ma. pabhaṅgupagamanasīlatāya       4 Sī. niggamo



             The Pali Atthakatha in Roman Book 27 page 183-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4053              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4053              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5318              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5318              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]