![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Sikkhānisaṃsasuttavaṇṇanā [46] Navame sikkhānisaṃsāti ettha sikkhitabbāti sikkhā, sā tividhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti. Tividhāpi cesā sikkhā ānisaṃsā etesaṃ, na lābhasakkārasilokāti sikkhānisaṃsā. Viharathāti sikkhānisaṃsā hutvā viharatha, tīsu sikkhāsu ānisaṃsadassāvino hutvā tāhi sikkhāhi laddhabbamānisaṃsameva sampassantā viharathāti attho. Paññuttarāti tāsu sikkhāsu yā adhipaññāsikkhāsaṅkhātā paññā, sā uttarā padhānā visiṭṭhā etesanti paññuttaRā. Ye hi sikkhānisaṃsā viharanti, te paññuttarā bhavantīti. Vimuttisārāti arahattaphalasaṅkhātā vimutti sāraṃ etesanti vimuttisārā, yathāvuttaṃ vimuttiṃyeva sārato gahetvā ṭhitāti attho. Ye hi sikkhānisaṃsā paññuttarā ca, na te bhavavisesaṃ patthenti, apica kho vibhavaṃ ākaṅkhantā vimuttiṃyeva sārato paccenti. Satādhipateyyāti jeṭṭhakaraṇaṭṭhena sati adhipateyyaṃ etesanti satādhipateyyā adhipati eva adhipateyyanti katvā, catūsu satipaṭṭhānesu supatiṭṭhitacittā kāyānupassanādimukhena samathavipassanābhāvanānuyuttāti attho. Atha vā sikkhānisaṃsāti bhikkhave evarūpe dullabhakkhaṇapaṭilābhe tividhasikkhāsikkhanameva ānisaṃsaṃ katvā viharatha, evaṃ viharantā ca paññuttarā Paññāya uttarā lokuttarapaññāya samannāgatā hutvā viharatha, evaṃbhūtā ca vimuttisārā nibbānasārā anaññasārā viharatha, tathābhāvassa cāyaṃ upāyo, yaṃ satādhipateyyā viharatha, satipaṭṭhānabhāvanāya yuttappayuttā hotha, sabbattha vā satārakkhena cetasā viharathāti evamettha attho veditabbo. Iti bhagavā tīsu sikkhāsu bhikkhū niyojento yathā tā sikkhitabbā, yena ca pāripūriṃ gacchanti, taṃ saṅkhepeneva dassetvā idāni yathānusiṭṭhaṃ paṭipajjamānānaṃ phalavisesadassanena tassā paṭipattiyā amoghabhāvaṃ pakāsento "sikkhānisaṃsānan"tiādimāha. Taṃ vuttatthameva. Gāthāsu paripuṇṇasikkhanti aggaphalappattiyā parisuddhasikkhaṃ, asekkhanti attho. Apahānadhammanti ettha pahānadhammā vuccanti kuppā vimuttiyo. Pahānadhammoti hi hānadhammo kuppadhammo. Na pahānadhammoti apahānadhammo, akuppadhammo. "appahānadhammo"tipi pāḷi, so evattho. Khayo eva antoti khayanto, jātiyā khayanto jātikhayanto, nibbānaṃ. Khayo vā maraṇaṃ, jātikhayanto nibbānameva, tassa diṭṭhattā jātikhayantadasSī. Tasmāti yasmā sikkhāpāripūriyā ayaṃ jarāpāraṅgamanapariyosāno ānisaṃso, tasmā. Sadāti sabbakālaṃ. Jhānaratāti lakkhaṇūpanijjhāne ārammaṇūpanijjhāneti duvidhepi jhāne ratā, tato eva samāhitā. Māraṃ sasenaṃ abhibhuyyāti kilesasenāya anaṭṭhasenāya 1- ca sasenaṃ anavasiṭṭhaṃ catubbidhampi māraṃ abhibhavitvā. Devaputtamārassāpi hi guṇamāraṇe sahāyabhāvūpagamanato kilesā "senā"ti vuccanti. Tathā rogādayo anaṭṭhā 2- maccumārassa. Yathāha:- "kāmā te paṭhamā senā dutiyā arati vuccati tatiyā khuppipāsā te catutthī taṇhā pavuccati. @Footnote: 1 Sī.,i. anantasenāya 2 Sī.,i.,Ma. anantā Pañcamī thinamiddhante chaṭṭhā bhīrū pavuccati sattamī vicikicchā te makkho thambho ca aṭṭhamo. Lābho siloko sakkāro micchā laddho ca yo yaso yo cattānaṃ samukkaṃse pare ca avajānati. Esā namuci te senā kaṇhassābhippahāriṇī na naṃ asūro jināti jetvā ca labhate sukhan"ti. 1- "ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā"ti. 2- Bhavatha jātimaraṇassa pāragāti jātiyā maraṇassa ca pāragāmino nibbānagāmino bhavathāti. Navamasuttavaṇṇanā niṭṭhitā. ---------------The Pali Atthakatha in Roman Book 27 page 194-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4286 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4286 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=224 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5295 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5377 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5377 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]