![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
12. Diṭṭhigatasuttavaṇṇanā [49] Dvādasame dvīhi diṭṭhigatehīti ettha diṭṭhiyova diṭṭhigatāni "gūthagataṃ muttagatan"tiādīsu 1- viya. Gahitākārasuññatā yathā diṭṭhīnaṃ gatamattānīti diṭṭhigatāni, tehi diṭṭhigatehi. Pariyuṭṭhitāti abhibhūtā palibuddhā vā. Palibodhattho vāpi hi pariyuṭṭhānasaddo "corā magge pariyuṭṭhiṃsū"tiādīsu 2- viya. Devāti upapattidevā. Te hi dibbanti uḷāratamehi kāmaguṇehi jhānādīhi ca kīḷanti, iddhānubhāvena vā yathicchitamatthaṃ gacchanti adhigacchantīti ca devāti vuccanti. Manassa ussannattā manussā, ukkaṭṭhaniddesavasena cetaṃ vuttaṃ yathā "satthā devamanussānan"ti. Olīyanti eketi "sassato attā ca loko cā"ti bhavesu osīyanābhinivesabhūtena sassatabhāvena ekacce devā manussā ca avalīyanti allīyanti saṅkocaṃ āpajjanti, na tato nissaranti. Atidhāvantīti paramatthato bhinnasabhāvānampi sabhāvadhammānaṃ yvāyaṃ hetuphalabhāvena sambandho, taṃ aggahetvā nānattanayassapi gahaṇena tattha tattheva dhāvanti, tasmā "ucchijjati attā ca loko ca, na hoti paraṃ maraṇā"ti ucchede vā bhavanirodhapaṭipattiyā paṭikkhepadhammataṃ abhidhāvanti atikkamanti. Cakkhumanto ca passantīti casaddo @Footnote: 1 aṅ.navaka. 23/215/388 2 vi.cūḷa. 7/430/263 Byatireke. Pubbayogasampattiyā ñāṇaparipākena paññācakkhumanto pana devamanussā teneva paññācakkhunā sassataṃ ucchedañca antadvayaṃ anupagamma majjhimapaṭipattidassanena paccakkhaṃ karonti. Tehi "nāmarūpamattamidaṃ paṭicca samuppannaṃ, tasmā na sassataṃ, nāpi ucchijjatī"ti aviparītato passanti. Evaṃ olīyanādike puggalādhiṭṭhānena uddisituṃ "kathañca bhikkhave"tiādi vuttaṃ. Tattha bhavāti kāmabhavo rūpabhavo arūpabhavo, aparepi tayo bhavā saññībhavo asaññībhavo nevasaññīnāsaññībhavo, aparepi tayo bhavā ekavokārabhavo catuvokārabhavo pañcavokārabhavoti. Etehi bhavehi āramanti abhinandantīti bhavārāmā. Bhavesu ratā abhiratāti bhavaratā. Bhavesu suṭṭhu muditāti bhavasammuditā. Bhavanirodhāyāti tesaṃ bhavānaṃ accantanirodhāya anuppādanatthāya dhamme desiyamāneti tathāgatappavedite niyyānikadhamme vuccamāne. Na pakkhandatīti sassatābhiniviṭṭhattā saṅkhittadhammattā na pavisati na ogāhati. Na pasīdatīti pasādaṃ nāpajjati na taṃ saddahati na santiṭṭhatīti tassaṃ desanāyaṃ na tiṭṭhati nādhimuccati. Evaṃ sassatābhinivesanena bhavesu olīyanti. Aṭṭīyamānāti bhave jarārogamaraṇādīni vadhabandhanacchedanādīni ca disvā saṃvijjanena tehi samaṅgibhāvena bhavena pīḷiyamānā dukkhāpiyamānā. Harāyamānāti lajjamānā. Jigucchamānāti paṭikūlato dahantā. Vibhavanti ucchedaṃ. Abhinandantīti taṇhādiṭṭhābhinandanāhi ajjhosāya nandanti. Yato kira bhotiādi tesaṃ abhinandanākāradassanaṃ. Tattha yatoti yadā. Bhoti ālapanaṃ. Ayaṃ attāti kārakādibhāvena attanā parikappitaṃ sandhāya vadati. Ucchijjatīti upacchijjati. Vinassatīti na dissati, vināsaṃ abhāvaṃ gacchati. Na hoti paraṃ maraṇāti maraṇena uddhaṃ na bhavati. Etaṃ santanti yadetaṃ attano ucchedādi, etaṃ sabbabhavavūpasamato Sabbasantāpavūpasamato ca santaṃ, santattā eva paṇītaṃ, tacchāviparītabhāvato yāthāvaṃ. Tattha "santaṃ paṇītan"ti idaṃ dvayaṃ taṇhābhinandanāya vadanti, "yāthāvan"ti diṭṭhābhinandanāya. Evanti evaṃ yathāvuttaucchedābhinivesanena. Bhūtanti khandhapañcakaṃ. Taṃ hi paccayasambhūtattā paramatthato vijjamānattā ca bhūtanti vuccati. Tenāha "bhūtamidaṃ bhikkhave samanupassathā"ti. 1- Bhūtato aviparītasabhāvato salakkhaṇato sāmaññalakkhaṇato ca passati. Idaṃ hi khandhapañcakaṃ nāmarūpamattaṃ. Tattha "ime paṭhavīādayo dhammā rūpaṃ, ime phassādayo dhammā nāmaṃ, imāni nesaṃ lakkhaṇādīni, ime nesaṃ avijjādayo paccayā"ti evaṃ sappaccayanāmarūpadassanavasena ceva, "sabbepime dhammā ahutvā sambhonti, hutvā paṭiventi, tasmā aniccā, aniccattā dukkhā, dukkhattā anattā"ti evaṃ aniccānupassanādivasena ca passatīti attho. Ettāvatā taruṇavipassanā- pariyosānā vipassanābhūmi dassitā. Nibbidāyāti bhūtasaṅkhātassa tebhūmakadhammajātassa nibbindanatthāya, etena balavavipassanaṃ dasseti. Virāgāyāti virāgatthaṃ virajjanatthaṃ, iminā maggaṃ dasseti. Nirodhāyāti nirujjhanatthaṃ, imināpi maggameva dasseti. Nirodhāyāti vā paṭippassaddhinirodhena saddhiṃ anupādisesanibbānaṃ dasseti. Evaṃ kho cakkhumanto passantīti evaṃ paññācakkhumanto sapubbabhāgena maggapaññācakkhunā catusaccadhammaṃ passanti. Gāthāsu ye bhūtaṃ bhūtato disvāti ye ariyasāvakā bhūtaṃ khandhapañcakaṃ bhūtato aviparītasabhāvato vipassanāpaññāsahitāya maggapaññāya disvā. Etena pariññābhisamayaṃ dasseti. Bhūtassa ca atikkamanti bhāvanābhisamayaṃ. Ariyamaggo hi bhūtaṃ atikkamati etenāti "bhūtassa atikkamo"ti vutto. Yathābhūteti aviparītasaccasabhāve @Footnote: 1 Ma.mū. 12/401/358 Nibbāne. Vimuccanti adhimuccanti, etena sacchikiriyābhisamayaṃ dasseti. Bhavataṇhāparikkhayāti bhavataṇhāya sabbaso khepanā samucchindanto, etena samudayappahānaṃ dasseti. Save 1- bhūtaṃ pariñño soti ettha pana saveti 2- nipātamattaṃ. So bhūtapariñño bhūtassa atikkamanūpāyena maggena bhavataṇhāparikkhayā pariññātakkhandho tato eva yathābhūte nibbāne adhimutto. Bhavābhaveti khuddake ceva mahante ca, ucchedādidassane vā vītataṇho bhinnakileso bhikkhu bhūtassa upādānakkhandha- saṅkhātassa attabhāvassa vibhavā āyatiṃ anuppādā punabbhavaṃ nāgacchati, apaññattikabhāvameva gacchatīti anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi. Iti imasmiṃ vagge ekādasame vaṭṭaṃ kathitaṃ, tatiyacatutthapañcamesu pariyosānasutte ca vaṭṭavivaṭṭaṃ kathitaṃ, sesesupi vivaṭṭamevāti veditabbaṃ. Dvādasamasuttavaṇṇanā niṭṭhitā. Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya itivuttakassa dukanipātavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma., ka.sace 2 Ma.,ka. sacetiThe Pali Atthakatha in Roman Book 27 page 202-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4462 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4462 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=227 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5363 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5430 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5430 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]