ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        12. Diṭṭhigatasuttavaṇṇanā
      [49] Dvādasame dvīhi diṭṭhigatehīti ettha diṭṭhiyova diṭṭhigatāni
"gūthagataṃ muttagatan"tiādīsu 1- viya. Gahitākārasuññatā yathā diṭṭhīnaṃ gatamattānīti
diṭṭhigatāni, tehi diṭṭhigatehi. Pariyuṭṭhitāti abhibhūtā palibuddhā vā. Palibodhattho
vāpi hi pariyuṭṭhānasaddo "corā magge pariyuṭṭhiṃsū"tiādīsu 2- viya. Devāti
upapattidevā. Te hi dibbanti uḷāratamehi kāmaguṇehi jhānādīhi ca kīḷanti,
iddhānubhāvena vā yathicchitamatthaṃ gacchanti adhigacchantīti ca devāti vuccanti.
Manassa ussannattā manussā, ukkaṭṭhaniddesavasena cetaṃ vuttaṃ yathā "satthā
devamanussānan"ti. Olīyanti eketi "sassato attā ca loko cā"ti bhavesu
osīyanābhinivesabhūtena sassatabhāvena ekacce devā manussā ca avalīyanti
allīyanti saṅkocaṃ āpajjanti, na tato nissaranti. Atidhāvantīti paramatthato
bhinnasabhāvānampi sabhāvadhammānaṃ yvāyaṃ hetuphalabhāvena sambandho, taṃ aggahetvā
nānattanayassapi gahaṇena tattha tattheva dhāvanti, tasmā "ucchijjati attā ca
loko ca, na hoti paraṃ maraṇā"ti ucchede vā bhavanirodhapaṭipattiyā
paṭikkhepadhammataṃ abhidhāvanti atikkamanti. Cakkhumanto ca passantīti casaddo
@Footnote: 1 aṅ.navaka. 23/215/388        2 vi.cūḷa. 7/430/263
Byatireke. Pubbayogasampattiyā ñāṇaparipākena paññācakkhumanto pana devamanussā
teneva paññācakkhunā sassataṃ ucchedañca antadvayaṃ anupagamma majjhimapaṭipattidassanena
paccakkhaṃ karonti. Tehi "nāmarūpamattamidaṃ paṭicca samuppannaṃ, tasmā
na sassataṃ, nāpi ucchijjatī"ti aviparītato passanti.
      Evaṃ olīyanādike puggalādhiṭṭhānena uddisituṃ "kathañca bhikkhave"tiādi
vuttaṃ. Tattha bhavāti kāmabhavo rūpabhavo arūpabhavo, aparepi tayo bhavā saññībhavo
asaññībhavo nevasaññīnāsaññībhavo, aparepi tayo bhavā ekavokārabhavo
catuvokārabhavo pañcavokārabhavoti. Etehi bhavehi āramanti abhinandantīti
bhavārāmā. Bhavesu ratā abhiratāti bhavaratā. Bhavesu suṭṭhu muditāti bhavasammuditā.
Bhavanirodhāyāti tesaṃ bhavānaṃ accantanirodhāya anuppādanatthāya dhamme
desiyamāneti tathāgatappavedite niyyānikadhamme vuccamāne. Na pakkhandatīti
sassatābhiniviṭṭhattā saṅkhittadhammattā na pavisati na ogāhati. Na pasīdatīti
pasādaṃ nāpajjati na taṃ saddahati na santiṭṭhatīti tassaṃ desanāyaṃ na tiṭṭhati
nādhimuccati. Evaṃ sassatābhinivesanena bhavesu olīyanti.
      Aṭṭīyamānāti bhave jarārogamaraṇādīni vadhabandhanacchedanādīni ca disvā
saṃvijjanena tehi samaṅgibhāvena bhavena pīḷiyamānā dukkhāpiyamānā. Harāyamānāti
lajjamānā. Jigucchamānāti paṭikūlato dahantā. Vibhavanti ucchedaṃ. Abhinandantīti
taṇhādiṭṭhābhinandanāhi ajjhosāya nandanti. Yato kira bhotiādi tesaṃ
abhinandanākāradassanaṃ. Tattha yatoti yadā. Bhoti ālapanaṃ. Ayaṃ attāti
kārakādibhāvena attanā parikappitaṃ sandhāya vadati. Ucchijjatīti upacchijjati.
Vinassatīti na dissati, vināsaṃ abhāvaṃ gacchati. Na hoti paraṃ maraṇāti maraṇena
uddhaṃ na bhavati. Etaṃ santanti yadetaṃ attano ucchedādi, etaṃ sabbabhavavūpasamato
Sabbasantāpavūpasamato ca santaṃ, santattā eva paṇītaṃ, tacchāviparītabhāvato
yāthāvaṃ. Tattha "santaṃ paṇītan"ti idaṃ dvayaṃ taṇhābhinandanāya vadanti,
"yāthāvan"ti diṭṭhābhinandanāya. Evanti evaṃ yathāvuttaucchedābhinivesanena.
      Bhūtanti khandhapañcakaṃ. Taṃ hi paccayasambhūtattā paramatthato vijjamānattā
ca bhūtanti vuccati. Tenāha "bhūtamidaṃ bhikkhave samanupassathā"ti. 1- Bhūtato
aviparītasabhāvato salakkhaṇato sāmaññalakkhaṇato ca passati. Idaṃ hi khandhapañcakaṃ
nāmarūpamattaṃ. Tattha "ime paṭhavīādayo dhammā rūpaṃ, ime phassādayo dhammā
nāmaṃ, imāni nesaṃ lakkhaṇādīni, ime nesaṃ avijjādayo paccayā"ti evaṃ
sappaccayanāmarūpadassanavasena ceva, "sabbepime dhammā ahutvā sambhonti,
hutvā paṭiventi, tasmā aniccā, aniccattā dukkhā, dukkhattā anattā"ti
evaṃ aniccānupassanādivasena ca passatīti attho. Ettāvatā taruṇavipassanā-
pariyosānā vipassanābhūmi dassitā. Nibbidāyāti bhūtasaṅkhātassa tebhūmakadhammajātassa
nibbindanatthāya, etena balavavipassanaṃ dasseti. Virāgāyāti virāgatthaṃ
virajjanatthaṃ, iminā maggaṃ dasseti. Nirodhāyāti nirujjhanatthaṃ, imināpi maggameva
dasseti. Nirodhāyāti vā paṭippassaddhinirodhena saddhiṃ anupādisesanibbānaṃ
dasseti. Evaṃ kho cakkhumanto passantīti evaṃ paññācakkhumanto sapubbabhāgena
maggapaññācakkhunā catusaccadhammaṃ passanti.
      Gāthāsu ye bhūtaṃ bhūtato disvāti ye ariyasāvakā bhūtaṃ khandhapañcakaṃ
bhūtato aviparītasabhāvato vipassanāpaññāsahitāya maggapaññāya disvā. Etena
pariññābhisamayaṃ dasseti. Bhūtassa ca atikkamanti bhāvanābhisamayaṃ. Ariyamaggo hi bhūtaṃ
atikkamati etenāti "bhūtassa atikkamo"ti vutto. Yathābhūteti aviparītasaccasabhāve
@Footnote: 1 Ma.mū. 12/401/358
Nibbāne. Vimuccanti adhimuccanti, etena sacchikiriyābhisamayaṃ dasseti.
Bhavataṇhāparikkhayāti bhavataṇhāya sabbaso khepanā samucchindanto, etena samudayappahānaṃ
dasseti.
      Save 1- bhūtaṃ pariñño soti ettha pana saveti 2- nipātamattaṃ. So bhūtapariñño
bhūtassa atikkamanūpāyena maggena bhavataṇhāparikkhayā pariññātakkhandho tato
eva yathābhūte nibbāne adhimutto. Bhavābhaveti khuddake ceva mahante ca,
ucchedādidassane vā vītataṇho bhinnakileso bhikkhu bhūtassa upādānakkhandha-
saṅkhātassa attabhāvassa vibhavā āyatiṃ anuppādā punabbhavaṃ nāgacchati,
apaññattikabhāvameva gacchatīti anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi.
      Iti imasmiṃ vagge ekādasame vaṭṭaṃ kathitaṃ, tatiyacatutthapañcamesu
pariyosānasutte ca vaṭṭavivaṭṭaṃ kathitaṃ, sesesupi vivaṭṭamevāti veditabbaṃ.
                      Dvādasamasuttavaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya
                            itivuttakassa
                       dukanipātavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma., ka.sace   2 Ma.,ka. saceti



             The Pali Atthakatha in Roman Book 27 page 202-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4462              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4462              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5430              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]