ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Dhātusuttavaṇṇanā
      [51] Dutiye dhātuyoti attano phalassa sabhāvassa ca dhāraṇaṭṭhena
dhātuyo. Yañcettha phalanibbattakaṃ, taṃ attano phalassa sabhāvassa ca, itaraṃ
sabhāvasseva dhāraṇaṭṭhena dhātu. Rūpadhātūti rūpabhavo. Dhātuyā āgataṭṭhāne bhavena
paricchinditabbaṃ, bhavassa āgataṭṭhāne dhātuyā  paricchinditabbanti idha bhavena
paricchedo kathito. Tasmā:-
             "katame dhammā rūpāvacarā, heṭṭhato brahmalokaṃ pariyantaṃ
         karitvā uparito akaniṭṭhe deve anto karitvā etthāvacarā ettha
         pariyāpannā khandhadhātuāyatanā. Ime dhammā rūpāvacarā"ti 1-
evaṃ vuttā rūpāvacaradhammā rūpadhātu. Arūpadhātūti arūpabhavo. Idhāpi bhavena
paricchedo kathitoti:-
             "katame dhammā arūpāvacarā, heṭṭhato ākāsānañcāyatanūpage
         deve anto karitvā uparito nevasaññānāsaññāyatanūpage deve
         anto karitvā etthāvacarā ettha pariyāpannā khandhadhātuāyatanā,
         ime dhammā arūpāvacarā"ti 2-
evaṃ vuttā arūpāvacaradhammā arūpadhātu, nirodhadhātūti nibbānaṃ veditabbaṃ.
      Aparo nayo:- rūpasahitā rūpapaṭibaddhā dhammappavatti rūpadhātu,
pañcavokārabhavo ekavokārabhavo ca, tena sakalo kāmabhavo rūpabhavo ca saṅgahito.
Rūparahitā dhammappavatti arūpadhātu, catuvokārabhavo, tena arūpabhavo saṅgahito.
Iti dvīhi padehi tayo bhavā sabbā saṃsārappavatti dassitā. Tatiyapadena pana
asaṅkhatadhātuyeva saṅgahitāti maggaphalāni idha tikavinimuttadhammā nāma jātā.
@Footnote: 1 abhi.saṅ. 34/1289/294        2 abhi.saṅ. 34/1291/294
Keci pana "rūpadhātūti rūpasabhāvā dhammā, arūpadhātūti arūpasabhāvā dhammāti
padadvayena anavasesato pañcakkhandhā gahitā"ti, "rūpataṇhāya visayabhūtā dhammā
rūpadhātu, arūpataṇhāya visayabhūtā arūpadhātū"ti ca vadanti, taṃ sabbaṃ idha nādhippetaṃ.
Tasmā vuttanayeneva attho veditabbo.
      Gāthāsu rūpadhātuṃ pariññāyāti rūpapaṭibaddhadhammappavattiṃ ñātapariññādīhi
tīhi pariññāhi parijānitvā. Arūpesu 1- asaṇṭhitāti arūpāvacaradhammesu bhavarāgavasena
bhavadiṭṭhivasena ca nappatiṭṭhitā anallīnā. "arūpesu asaṇṭhitā"ti ca paṭhanti,
so evattho. Ettāvatā tebhūmakadhammānaṃ pariññā vuttā. Nirodhe ye vimuccantīti
ye nibbāne ārammaṇabhūte aggamaggaphalavasena samucchedapaṭippassaddhīhi
anavasesakilesato vimuccanti. Te janā maccuhāyinoti te khīṇāsavajanā maraṇaṃ
samatītā.
      Evaṃ dhātuttayasamatikkamena amatādhigamaṃ dassetvā "ayañca paṭipadā mayā
gatamaggo ca tumhākaṃ desito"ti tattha nesaṃ ussāhaṃ janento dutiyaṃ gāthamāha.
Tattha kāyenāti nāmakāyena maggaphalehi. Phusayitvāti patvā. Nirūpadhinti khandhādi-
sabbūpadhirahitaṃ. Upadhippaṭinissagganti tesaṃyeva upadhīnaṃ paṭinissajjanakāraṇaṃ.
Nibbānassa hi maggañāṇena sacchikiriyāya sabbe upadhayo paṭinissaṭṭhā hontīti
taṃ tesaṃ paṭinissajjanakāraṇaṃ. Sacchikatvāti kālena kālaṃ phalasamāpattisamāpajjanena
attapaccakkhaṃ katvā anāsavo sammāsambuddho tameva asokaṃ virajaṃ nibbānapadaṃ
deseti, tasmā tadadhigamāya ussukkaṃ kātabbanti.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. āruppesu



             The Pali Atthakatha in Roman Book 27 page 208-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4582              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4582              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=229              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5470              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5470              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]