![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5. Paṭhamaesanāsuttavaṇṇanā [54] Pañcame esanāti gavesanā pariyesanā magganā. Tā vibhāgato dassetuṃ "kāmesanā"tiādi vuttaṃ. Tattha kāmesanāti kāmānaṃ esanā, kāmasaṅkhātā vā esanā kāmesanā. Vuttañhetaṃ:- "tattha katamā kāmesanā, yo kāmesu kāmacchando kāmarāgo kāmanandī kāmasneho kāmapipāsā kāmamucchā kāmajjhosānaṃ, ayaṃ vuccati kāmesanā"ti. 1- Tasmā kāmarāgo kāmesanāti veditabbo. Bhavesanāyapi eseva nayo. Vuttampi cetaṃ:- "tattha katamā bhavesanā, yo bhavesu bhavacchando .pe. Bhavajjhosānaṃ, ayaṃ vuccati bhavesanā"ti. 1- Tasmā bhavesanarāgo rūpārūpabhavapatthanā bhavesanāti veditabbā. Brahmacariyassa esanā brahmacariyesanā. Yathāha:- "tattha katamā brahmacariyesanā, sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti @Footnote: 1 abhi.vi. 35/919/447-8 Tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vā. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃ- yojanaṃ gāho paṭiggāho 1- abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā"ti. 2- Tasmā diṭṭhigatasammatassa brahmacariyassa gavesanā 3- diṭṭhibrahmacariyesanāti veditabbāti. Ettāvatā rāgadiṭṭhiyo esanāti dassitā honti. Na kevalañca rāgadiṭṭhiyova esanā, tadekaṭṭhaṃ kammampi. Vuttampi cetaṃ:- "tattha katamā kāmesanā, kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā, bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā, antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati brahmacariyesanā"ti. 2- Evametā tisso esanā veditabbā. Gāthāsu sambhavanti ettha esanānaṃ uppattihetubhūtā avijjādayo taṇhā cāti sambhavo, samudayoti attho. Yattha cetā nirujjhantīti brahmacariyesanā paṭhamamaggena nirujjhati, kāmesanā anāgāmimaggena, bhavesanā arahattamaggena nirujjhatīti veditabbaṃ. Sesaṃ vuttanayameva. Pañcamasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma. patiṭṭhāho 2 abhi.vi. 35/919/448 3 cha.Ma. esanāThe Pali Atthakatha in Roman Book 27 page 223-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4921 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4921 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=232 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5469 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5505 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5505 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]