ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       5. Paṭhamaesanāsuttavaṇṇanā
      [54] Pañcame esanāti gavesanā pariyesanā magganā. Tā vibhāgato
dassetuṃ "kāmesanā"tiādi vuttaṃ. Tattha kāmesanāti kāmānaṃ esanā, kāmasaṅkhātā
vā esanā kāmesanā. Vuttañhetaṃ:-
             "tattha katamā kāmesanā, yo kāmesu kāmacchando kāmarāgo
         kāmanandī kāmasneho kāmapipāsā kāmamucchā kāmajjhosānaṃ, ayaṃ
         vuccati kāmesanā"ti. 1-
      Tasmā kāmarāgo kāmesanāti veditabbo. Bhavesanāyapi eseva nayo.
Vuttampi cetaṃ:-
             "tattha katamā bhavesanā, yo bhavesu bhavacchando .pe.
         Bhavajjhosānaṃ, ayaṃ vuccati bhavesanā"ti. 1-
      Tasmā bhavesanarāgo rūpārūpabhavapatthanā bhavesanāti veditabbā. Brahmacariyassa
esanā brahmacariyesanā. Yathāha:-
             "tattha katamā brahmacariyesanā, sassato lokoti vā
         asassato lokoti vā antavā lokoti vā anantavā lokoti vā
         taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti
@Footnote: 1 abhi.vi. 35/919/447-8

--------------------------------------------------------------------------------------------- page224.

Tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vā. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃ- yojanaṃ gāho paṭiggāho 1- abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā"ti. 2- Tasmā diṭṭhigatasammatassa brahmacariyassa gavesanā 3- diṭṭhibrahmacariyesanāti veditabbāti. Ettāvatā rāgadiṭṭhiyo esanāti dassitā honti. Na kevalañca rāgadiṭṭhiyova esanā, tadekaṭṭhaṃ kammampi. Vuttampi cetaṃ:- "tattha katamā kāmesanā, kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā, bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā, antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati brahmacariyesanā"ti. 2- Evametā tisso esanā veditabbā. Gāthāsu sambhavanti ettha esanānaṃ uppattihetubhūtā avijjādayo taṇhā cāti sambhavo, samudayoti attho. Yattha cetā nirujjhantīti brahmacariyesanā paṭhamamaggena nirujjhati, kāmesanā anāgāmimaggena, bhavesanā arahattamaggena nirujjhatīti veditabbaṃ. Sesaṃ vuttanayameva. Pañcamasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma. patiṭṭhāho 2 abhi.vi. 35/919/448 3 cha.Ma. esanā


             The Pali Atthakatha in Roman Book 27 page 223-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4921&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4921&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=232              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5469              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5505              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5505              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]