![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
6. Dutiyaesanāsuttavaṇṇanā [55] Chaṭṭhe brahmacariyesanā sahāti brahmacariyesanāya saddhiṃ. Vibhattilopena hi ayaṃ niddeso, karaṇatthe vā etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti "brahmacariyesanāya saddhiṃ kāmesanā bhavesanāti tisso esanā"ti. Tāsu brahmacariyesanaṃ sarūpato dassetuṃ "itisaccaparāmāso, diṭṭhiṭṭhānā samussayā"ti vuttaṃ. Tassattho:- iti evaṃ saccanti parāmāso itisaccaparāmāso. Idameva saccaṃ, moghamaññanti diṭṭhiyā pavattiākāraṃ dasseti. Diṭṭhiyo eva sabbānatthahetubhāvato diṭṭhiṭṭhānā. Vuttañhetaṃ "micchādiṭṭhiparamāhaṃ bhikkhave vajjānaṃ vadāmī"ti. 1- Tā eva ca uparūpari vaḍḍhamānā lobhādikilesasamussayena ca samussayā, "idameva saccaṃ, moghamaññan"ti micchābhinivisamānā sabbānatthahetubhūtā kilesadukkhūpacayahetubhūtā ca diṭṭhiyo brahmacariyesanāti vuttaṃ hoti. Etena pavattiākārato nipphattito ca brahmacariyesanā dassitāti veditabbā. Sabbarāgavirattassāti sabbehi kāmarāgabhavarāgehi virattassa. Tato eva taṇhakkhayasaṅkhāte nibbāne vimuttattā taṇhakkhayavimuttino arahato. Esanā paṭinissaṭṭhāti kāmesanā bhavesanā ca sabbaso nissaṭṭhā pahīnā. Diṭṭhiṭṭhānā samūhatāti brahmacariyesanāsaṅkhātā diṭṭhiṭṭhānā ca paṭhamamaggeneva samugghātitā. Esanānaṃ khayāti etāsaṃ 2- tissannaṃ esanānaṃ khayā anuppādanirodhā bhinnakilesattā bhikkhūti ca sabbaso āsābhāvā nirāsoti ca diṭṭhekaṭṭhassa vicikicchākathaṃkathāsallassa pahīnattā akathaṃkathīti ca vuccatīti. Chaṭṭhasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 aṅ.ekaka. 20/310/35 2 cha.Ma. evametāsaṃThe Pali Atthakatha in Roman Book 27 page 225. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4961 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4961 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=233 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5485 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5516 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5516 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]