ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         9. Taṇhāsuttavaṇṇanā
      [58] Navame taṇhāyanaṭṭhena taṇhā, rūpādivisayaṃ tasatīti vā taṇhā.
Idāni taṃ vibhajitvā dassetuṃ "kāmataṇhā"tiādi vuttaṃ. Tattha pañcakāmaguṇiko
@Footnote: 1 Ma. rūpādiabhiruci ca      2 Ma.mū. 12/15/10      3 khu.iti. 25/40/262

--------------------------------------------------------------------------------------------- page227.

Rāgo kāmataṇhā. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato rāgo bhavavasena patthanā ca bhavataṇhā. Ucchedadiṭṭhisahagato rāgo vibhavataṇhā. Apica pacchimataṇhādvayaṃ ṭhapetvā sesā sabbāpi taṇhā kāmataṇhā eva. Yathāha:- "tattha katamā bhavataṇhā, sassatadiṭṭhisahagato 1- rāgo sārāgo cittassa sārāgo, ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā, ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati vibhavataṇhā, avasesā taṇhā kāmataṇhā"ti. 2- Imā ca tisso taṇhā rūpataṇhā .pe. Dhammataṇhāti visayabhedato paccekaṃ chabbidhāti katvā aṭṭhārasa honti, tā ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītā chattiṃsa, anāgatā chattiṃsa, paccuppannā chattiṃsāti vibhāgato aṭṭhasataṃ honti. Puna saṅgahe kariyamāne kālabhedaṃ anāmasitvā gayhamānā chattiṃseva honti, rūpādīnaṃ ajjhattikabāhiravibhāge akariyamāne aṭṭhāraseva, rūpādiārammaṇavibhāgamatte gayhamāne chaḷeva, ārammaṇavibhāgampi akatvā gayhamānā tissoyeva hontīti. Gāthāsu taṇhāyogenāti taṇhāsaṅkhātena yogena, kāmayogena ca bhavayogena ca. Saṃyuttāti sambandhā bhavādīsu saṃyojitā vā. Tenevāha "rattacittā bhavābhave"ti. Khuddake ceva mahante ca bhave laggacittāti attho. Atha vā bhavoti sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Tasmā bhavābhave sassatucchedadiṭṭhīsu sattavisattacittāti. Etena bhavataṇhā vibhavataṇhā ca dassitā. Imasmiṃ pakkhe "taṇhāyogenā"ti iminā kāmataṇhāva dassitāti veditabbā. Te yogayuttā @Footnote: 1 pāḷiyaṃ bhavadiṭṭhisahagatoti pāṭho dissati 2 abhi.vi. 35/916/446

--------------------------------------------------------------------------------------------- page228.

Mārassāti te evaṃbhūtā puggalā mārassa pāsasaṅkhātena yogena yuttā baddhā. Rāgo hi mārayogo mārapāsoti vuccati. Yathāha:- "antalikkhacaro pāso yvāyaṃ carati mānaso tena taṃ bādhayissāmi na me samaṇa mokkhasī"ti. 1- Catūhi yogehi anūpaddutattā yogakkhemaṃ, nibbānaṃ arahattañca, tassa anadhigamena ayogakkhemino uparūpari kilesābhisaṅkhārānaṃ jananato janā, pāṇino. Rūpādīsu sattā visattāti sattā. "khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā saṃsāroti pavuccatī"ti evaṃ vuttaṃ khandhādīnaṃ aparāparuppattisaṅkhātaṃ saṃsāraṃ gacchanti, tato na muccanti. Kasmā? taṇhāyogayuttattā. Jātimaraṇagāmino punappunaṃ jananamaraṇasseva Upagamanasīlāti. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "ye ca taṇhaṃ pahantvānāti gāthamāha. Sā heṭṭhā vuttanayattā suviññeyyāva. Navamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 226-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5000&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5000&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5532              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5543              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5543              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]