ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       10. Māradheyyasuttavaṇṇanā
      [59] Dasamassa kā uppatti? ekadivasaṃ kira satthā sekkhabahulāya
parisāya parivuto nisinno tesaṃ ajjhāsayaṃ oloketvā upari visesādhigamāya
ussāhaṃ janetuṃ asekkhabhūmiṃ thomento imaṃ suttaṃ abhāsi. Tattha atikkammātiādīsu
@Footnote: 1 vi.mahā. 4/33/28. saṃ.sa. 15/151/135
Ayaṃ saṅkhepattho:- atikkamma atikkamitvā abhibhavitvā. Māradheyyaṃ mārassa
visayaṃ issariyaṭṭhānaṃ. Ādiccova yathā ādicco abbhādiupakkilesavimutto
attano iddhiyā ānubhāvena tejasāti tīhi guṇehi samannāgato nabhaṃ
abbhussakkamāno 1- sabbaṃ ākāsagataṃ tamaṃ atikkamma atikkamitvā abhibhavitvā
vidhamitvā virocati obhāsati tapati, evameva khīṇāsavo bhikkhu tīhi dhammehi
samannāgato sabbupakkilesavimutto māradheyyasaṅkhātaṃ tebhūmakadhammappavattaṃ abhibhavitvā
virocatīti.
      Asekkhenāti ettha sikkhāsu jātāti sekkhā, sattannaṃ sekkhānaṃ eteti
vā sekkhā, apariyositasikkhattā sayameva sikkhantīti vā sekkhā, maggadhammā
heṭṭhimaphalattayadhammā ca. Aggaphaladhammā pana upari sikkhitabbābhāvena na sekkhāti
asekkhā. Yattha hi sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyadhammesu
nibbāne ca asekkhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā
attano paṭipakkhakilesehi vimuttā 2- parisuddhā upakkilesānaṃ ārammaṇabhāvampi
anupagamanato sātisayaṃ sikkhāti vattuṃ yuttā aṭṭhasupi maggaphalesu vijjanti,
tasmā catumaggaheṭṭhimaphalattayadhammā viya arahattaphaladhammāpi "tāsu sikkhāsu
jātā"ti ca, taṃsikkhāsamaṅgino arahato itaresaṃ viya sekkhatte sati "sekkhassa
ete"ti ca, "sikkhā sīlaṃ etesan"ti ca sekkhāti āsaṅkā siyunti
tadāsaṅkānivattanatthaṃ asekkhāti yathāvuttasekkhabhāvappaṭisedhaṃ katvā vuttaṃ.
Arahattaphale hi pavattamānā sikkhā pariniṭṭhitakiccattā na sikkhākiccaṃ karonti,
kevalaṃ sikkhāphalabhāvena pavattanti. Tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgino
sekkhavacanaṃ, na ca taṃsampayuttā dhammā sikkhanasīlā. "sikkhāsu jātā"ti
@Footnote: 1 Sī. abbhussukkamāno    2 cha.Ma. vippayuttā
Evamādiatthehi aggaphaladhammā sekkhā na honti. Heṭṭhimaphalesu pana sikkhā
sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ
arahanti, taṃsamaṅgino ca sekkhavacanaṃ, taṃsampayuttā dhammā ca sikkhanasīlā.
Sekkhadhammā yathāvuttehi atthehi sekkhā hontiyeva.
      Atha vā sekkhāti apariyositasikkhānaṃ vacananti asekkhāti padaṃ pariyositasikkhānaṃ
dassananti na lokiyadhammanibbānānaṃ asekkhabhāvāpatti. Vuḍḍhippattā
sekkhā asekkhā ca sekkhadhammesu eva kesañci vuḍḍhippattānaṃ asekkhatā
āpajjatīti arahattamaggadhammā vuḍḍhippattā, yathāvuttehi ca atthehi sekkhāti
katvā asekkhā āpannāti ce? taṃ na, sadisesu tabbohārato. Arahattamaggato
hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ vipākabhāvañca,
tasmā te eva sekkhā dhammā arahattaphalabhāvaṃ āpannāti sakkā vattuṃ.
Kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuḍḍhippattāva te dhammā
hontīti "asekkhā"ti vuccanti.
      Te pana asekkhadhamme khandhavasena idha tidhā vibhajitvā tehi samannāgamena
khīṇāsavassa ānubhāvaṃ vibhāvento bhagavā "asekkhena sīlakkhandhenā"tiādimāha.
Tattha sīlasaddassa attho heṭṭhā vutto. Khandhasaddo pana rāsimhi paññattiyaṃ
rūḷhiyaṃ guṇeti bahūsu atthesu diṭṭhappayogo. Tathā hi "asaṅkhyeyyo
appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchatī"tiādīsu 1- rāsimhi āgato.
"addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānan"tiādīsu 2-
paññattiyaṃ. "cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ, viññāṇaṃ viññāṇakkhandho"tiādīsu 3- rūḷhiyaṃ. "na kho āvuso
@Footnote: 1 aṅ.catukka. 21/51/63 aṅchakka. 22/308/375
@2 saṃ.saḷā. 18/322/223 (syā)  3 abhi.saṅ. 34/65/32
Visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā, tīhi ca kho āvuso
visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito"tiādīsu 1- guṇe. Idhāpi
guṇeyeva daṭṭhabbo. Tasmā asekkhena sīlasaṅkhātena guṇenāti attho.
Samannāgatoti sampayutto samaṅgībhūto. Samādahati etena, sayaṃ vā samādahati,
samādhānameva vāti samādhi. Pakārehi jānāti yathāsabhāvaṃ paṭivijjhatīti paññā.
Sīlameva khandho sīlakkhandho. Sesesupi eseva nayo.
      Tattha aggaphalabhūtā sammāvācā sammākammanto sammāājīvo ca sabhāveneva
asekkho sīlakkhandho nāma, tathā sammāsamādhi asekkho samādhikkhandho.
Tadupakārakato pana sammāvāyāmasammāsatiyo samādhikkhandhena saṅgahaṃ gacchanti.
Tathā sammādiṭṭhi asekkho paññākkhandho. Tadupakārakato sammāsaṅkapPo.
Paññākkhandhe saṅgahaṃ gacchatīti evamettha aṭṭhapi arahattaphaladhammā tīhi khandhehi
saṅgahetvā dassitāti veditabbaṃ.
      Yassa ete subhāvitāti yena arahatā ete sīlādayo asekkhadhammakkhandhā
subhāvitā suṭṭhu vaḍḍhitā, so ādicco viya 2- virocatīti sambandho. "yassa
cete"tipi paṭhanti. Tesaṃ casaddo nipātamattaṃ. Evametasmiṃ vagge paṭhamasutte
vaṭṭaṃ, pariyosānasutte  vivaṭṭaṃ, itaresu vaṭṭavivaṭṭaṃ kathitaṃ.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                       Paṭhamavaggavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Ma.mū. 12/462/412           2 cha.Ma. ādiccova



             The Pali Atthakatha in Roman Book 27 page 228-231. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5041              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5041              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5549              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5554              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5554              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]