ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                            2. Dutiyavagga
                      1. Puññakiriyāvatthusuttavaṇṇanā
      [60] Dutiyavaggassa paṭhame puññakiriyāvatthūnīti pujjabhavaphalaṃ nibbattenti,
attano santānaṃ punantīti vā puññāni, puññāni ca tāni hetupaccayehi
kattabbato kiriyā cāti puññakiriyā, tā eva ca tesaṃ tesaṃ ānisaṃsānaṃ
vatthubhāvato puññakiriyāvatthūni. Dānamayanti anūpacchinnabhavamūlassa anuggahavasena
pūjāvasena vā attano deyyadhammassa paresaṃ pariccāgacetanā diyyati etāyāti
dānaṃ, dānameva dānamayaṃ. Cīvarādīsu hi catūsu paccayesu annādīsu vā dasasu
dānavatthūsu rūpādīsu vā chasu ārammaṇesu taṃ taṃ dentassa tesaṃ uppādanato
paṭṭhāya pubbabhāge pariccāgakāle pacchā somanassacittena anussaraṇe cāti
tīsu kālesu vuttanayeneva 1- pavattacetanā dānamayaṃ puññakiriyāvatthu nāma.
      Sīlamayanti niccasīlauposathaniyamādivasena pañca aṭṭha dasa vā sīlāni
samādiyantassa sīlapūraṇatthaṃ pabbajissāmīti vihāraṃ gacchantassa pabbajantassa
manorathaṃ matthakaṃ pāpetvā "pabbajito vatamhi sādhu suṭṭhū"ti āvajjentassa
saddhāya pātimokkhaṃ paripūrentassa paññāya cīvarādike paccavekkhantassa satiyā
āpathagatesu rūpādīsu cakkhudvārādīni saṃvarantassa vīriyena ājīvaṃ sodhentassa ca
pavattā cetanā sīlatīti sīlamayaṃ puññakiriyāvatthu nāma.
      Tathā paṭisambhidāyaṃ 2- vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato
anattato vipassantassa sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, manaṃ. Rūpe .pe. Dhamme.
Cakkhuviññāṇaṃ .pe. Manoviññāṇaṃ. Cakkhusamphassaṃ .pe. Manosamphassaṃ.
@Footnote: 1 cha.Ma. vuttanayena        2 khu.paṭi. 31/99/76
Cakkhusamphassajaṃ vedanaṃ .pe. Manosamphassajaṃ vedanaṃ. Rūpasaññaṃ .pe.
Dhammasaññaṃ. Jarāmaraṇaṃ aniccato dukkhato anattato vipassantassa yā cetanā,
yā ca paṭhavīkasiṇādīsu aṭṭhatiṃsāya ārammaṇesu pavattā jhānacetanā, yā ca
anavajjesu kammāyatanasippāyatanavijjāṭṭhānesu pariccayamanasikārādivasena pavattā
cetanā, sabbā bhāveti etāyāti bhāvanāmayaṃ, vuttanayena puññakiriyāvatthu cāti.
      Ekamekañcettha yathārahaṃ pubbabhāgato paṭṭhāya kāyena karontassa
kāyakammaṃ hoti, tadatthaṃ vācaṃ nicchārentassa vacīkammaṃ, kāyaṅgaṃ vācaṅgañca
acopetvā manasā cintentassa manokammaṃ. Annādīni dentassa cāpi
"annadānādīni 1- demī"ti vā dānapāramiṃ āvajjetvā vā dānakāle dānamayaṃ
puññakiriyāvatthu hoti. Vattasīse ṭhatvā dadato sīlamayaṃ, khayato vayato kammato
sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyāvatthu hoti.
      Aparānipi satta puññakiriyāvatthūni apacitisahagataṃ puññakiriyāvatthu
veyyāvaccasahagataṃ pattianuppadānaṃ abbhanumodanaṃ desanāmayaṃ savanamayaṃ diṭṭhujugataṃ
puññakiriyāvatthūti. Saraṇagamanampi hi diṭṭhujugateneva saṅgayhati. Yampanettha
vattabbaṃ, taṃ parato āvi bhavissati.
      Tattha vuḍḍhataraṃ disvā paccuggamanapattacīvarapaṭiggahaṇaabhivādanamagga-
sampadānādivasena apacāyanasahagataṃ veditabbaṃ. Vuḍḍhatarānaṃ vattapaṭipattikaraṇavasena,
gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ sampādetvā
upasaṃharaṇavasena, "gaccha bhikkhūnaṃ pattaṃ āharā"ti sutvā vegena gantvā
pattāharaṇādivasena ca veyyāvaccasahagataṃ veditabbaṃ. Cattāro paccaye datvā
pupphagandhādīhi ratanattayassa pūjaṃ katvā aññaṃ vā tādisaṃ puññaṃ katvā
@Footnote: 2 Ma. annapānādīni
"sabbasattānaṃ patti hotū"ti pariṇāmavasena pattianuppadānaṃ veditabbaṃ. Tathā
parehi dinnāya pattiyā kevalaṃ vā parehi kataṃ puññaṃ "sādhu suṭṭhū"ti
anumodanavasena abbhanumodanaṃ veditabbaṃ. Attano paguṇadhammaṃ apaccāsiṃsanto
hitajjhāsayena paresaṃ deseti. Idaṃ desanāmayaṃ puññakiriyāvatthu nāma. Yaṃ pana
eko "evaṃ maṃ dhammakathikoti jānissantī"ti icchāya ṭhatvā lābhasakkārasiloka-
sannissito dhammaṃ deseti, taṃ na mahapphalaṃ hoti. "addhā ayaṃ attahitaparahitānaṃ
paṭipajjanūpāyo"ti yonisomanasikārapurecārikahitapharaṇena muducittena dhammaṃ suṇāti,
idaṃ savanamayaṃ puññakiriyāvatthu hoti. Yaṃ paneko "iti maṃ saddhoti jānissantī"ti
suṇāti, taṃ na mahapphalaṃ hoti. Diṭṭhiyā ujugamanaṃ diṭṭhujugataṃ. 1- "atthi
dinnan"ti ādinayappavattassa sammādassanassa etaṃ adhivacanaṃ. Idaṃ hi pubbabhāge
vā pacchābhāge vā ñāṇavippayuttampi ujukaraṇakāle ñāṇasampayuttameva hoti.
Apare panāhu "vijānapajānavasena dassanaṃ diṭṭhi kusalañca viññāṇaṃ
kammassakatañāṇādi ca sammādassanan"ti. Tattha kusalena viññāṇena ñāṇassa
anuppādepi attanā katapuññānussaraṇavaṇṇārahavaṇṇādīnaṃ saṅgaho,
kammassakatañāṇena kammapathasammādiṭṭhiyā. Itaraṃ pana diṭṭhujugataṃ sabbesaṃ niyamalakkhaṇaṃ.
Yaṃ hi kiñci puññaṃ karontassa diṭṭhiyā ujubhāveneva taṃ mahapphalaṃ hoti.
      Imesaṃ pana sattannaṃ puññakiriyāvatthūnaṃ purimehi tīhi dānamayādīhi
puññakiriyāvatthūhi saṅgaho. Tattha hi apacāyanaveyyāvaccāni sīlamaye,
pattianuppadānaabbhanumodanāni dānamaye, dhammadesanāsavanāni bhāvanāmaye, diṭṭhujugataṃ
tīsupi. Tenāha bhagavā:-
             "tīṇimāni bhikkhave puññakiriyāvatthūni, katamāni tīṇi, dānamayaṃ
         .pe. Bhāvanāmayaṃ puññakiriyāvatthū"ti. 2-
@Footnote: 1 Sī. diṭuṭhujjugataṃ cha.Ma. diṭṭhijugataṃ     2 aṅ.aṭṭhaka. 23/36/245 (syā)
      Ettha ca aṭṭhannaṃ kāmāvacarakusalacetanānaṃ vasena tiṇṇampi puññakiriyāvatthūnaṃ
pavattipi hoti. Yathā hi paguṇaṃ dhammaṃ parivattentassa ekacce anusandhiṃ
asallakkhentasseva gacchanti, evaṃ paguṇaṃ samathavipassanābhāvanaṃ anuyuñjantassa
antarantarā ñāṇavippayuttacittenāpi manasikāro pavattati. Sabbantaṃ pana
mahaggatakusalacetanānaṃ vasena bhāvanāmayameva puññakiriyāvatthu hoti, na itarāni.
Gāthāya attho heṭṭhā vuttoyeva.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 232-235. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5111              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5111              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=238              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5574              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5572              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5572              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]