ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        8. Moneyyasuttavaṇṇanā
      [67] Aṭṭhame moneyyānīti ettha idhalokaparalokaṃ attahitaparahitañca
munātīti muni, kalayāṇaputhujjanena saddhiṃ satta sekkhā arahā ca. Idha pana
arahāva adhippeto. Munino bhāvāti moneyyāni. Arahato kāyavacīmanosamācāRā.
      Atha vā munibhāvakarā moneyyapaṭipadādhammā moneyyāni. Tesamayaṃ
vitthāro:-
             "tattha katamaṃ kāyamoneyyaṃ, tividhakāyaduccaritassa pahānaṃ
         kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ
@Footnote: 1 aṅ.tika. 20/121/265
         Kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo
         kāyamoneyyaṃ, kāyasmiṃ chandarāgappahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodhā
         catutthajjhānasamāpatti kāyamoneyyaṃ.
             Tattha katamaṃ vacīmoneyyaṃ, catubbidhavacīduccaritassa pahānaṃ
         vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ, vācārammaṇe ñāṇaṃ vācāpariññā,
         pariññāsahagato maggo, vācāya chandarāgappahānaṃ, vacīsaṅkhāranirodhā
         dutiyajjhānasamāpatti vacīmoneyyaṃ.
             Tattha katamaṃ manomoneyyaṃ, tividhamanoduccaritassa pahānaṃ
         manomoneyyaṃ, tividhaṃ manosucaritaṃ, manārammaṇe ñāṇaṃ, manopariññā,
         pariññāsahagato maggo, manasmiṃ chandarāgappahānaṃ, cittasaṅkhāranirodhā
         saññāvedayitanirodhasamāpatti manomoneyyan"ti. 1-
      Ninhātapāpakanti aggamaggajalena suṭṭhu vikkhālitapāpamalaṃ.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 27 page 244-245. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5387              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5387              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=245              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5689              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5643              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5643              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]