ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       10. Dutiyarāgasuttavaṇṇanā
      [69] Dasame atarīti tiṇṇo, 1- na tiṇṇo atiṇṇo, samuddanti
saṃsārasamuddaṃ, cakkhvāyatanādisamuddaṃ vā. Tadubhayampi duppūraṇaṭṭhena samuddo viyāti
samuddaṃ. Atha vā samuddanaṭṭhena samuddaṃ, kilesavassanena sattasantānassa kilesa-
sadanatoti 2- attho. Savīcinti kodhūpāyāsavīcīhi savīciṃ. Vuttañhetaṃ "vīcibhayanti
kho bhikkhu kodhūpāyāsassetaṃ adhivacanan"ti. 3- Sāvaṭṭanti pañcakāmaguṇāvaṭṭehi
saha āvaṭṭaṃ. Vuttampi cetaṃ "āvaṭṭabhayanti kho bhikkhu pañcannetaṃ kāmaguṇānaṃ
adhivacanan"ti. 4- Sagahaṃ sarakkhasanti attano gocaragatānaṃ anatthajananato
caṇḍamakaramacchakacchaparakkhasasadisehi visabhāgapuggalehi sahitaṃ. Tathā cāha "sagahaṃ
sarakkhasanti kho bhikkhu mātugāmassetaṃ adhivacanan"ti. 5- Atarīti maggapaññānāvāya
yathāvuttaṃ samuddaṃ uttari. Tiṇṇoti nittiṇṇo. Parāgatoti tassa samuddassa
pāraṃ paratītaṃ nirodhaṃ upagato. Thale tiṭṭhatīti tato eva saṃsāramahoghaṃ
kāmādimahoghañca atikkamitvā thale paratīre nibbāne bāhitapāpabrāhmaṇo tiṭṭhatīti
vuccati.
      Idhāpi gāthā sukkapakkhavaseneva āgatā. Tattha ūmibhayanti yathāvuttaūmibhayaṃ,
bhāyitabbaṃ etasmāti taṃ ūmi bhayaṃ. Duttaranti duratikkamaṃ, accatārīti atikkami.
@Footnote: 1 Sī. na atarītaṃ atiṇṇo      2 Sī. kilesasaraṇatoti samānaṃ  3 khu.iti. 25/109/327
@4 khu.iti. 25/109/328, aṅ.catukka 21/122/142       5 khu.iti. 25/109/328
      Saṅgātigoti rāgādīnaṃ pañcannaṃ saṅgānaṃ atikkantattā pahīnattā
saṅgātigo atthaṅgato so na pamāṇametīti so evaṃbhūto arahā rāgādīnaṃ
pamāṇakaradhammānaṃ accantameva atthaṅgatattā atthaṅgato, tato eva
sīlādidhammakkhandhapāripūriyā ca "ediso sīlena samādhinā paññāyā"ti kenaci pamiṇituṃ
asakkuṇeyyo pamāṇaṃ na eti, atha vā anupādisesanibbānasaṅkhātaṃ atthaṃ gato
so arahā "imāya nāma gatiyā ṭhito, ediso ca nāma ca nāmagottenā"ti
pamiṇituṃ asakkuṇeyyatāya pamāṇaṃ na eti na upagacchati, tato eva amohayi
maccurājaṃ, tena anubandhituṃ asakkuṇeyyoti vadāmīti anupādisesanibbānadhātuyāva
desanaṃ niṭṭhāpesi. Iti imasmiṃ vagge paṭhamapañcamachaṭṭhesu vaṭṭaṃ kathitaṃ,
dutiyasattamaṭṭhamesu vivaṭṭaṃ, sesesu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                       Dutiyavaggavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 247-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5442              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5442              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5663              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5663              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]