![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Tatiyavagga 1. Micchādiṭṭhikasuttavaṇṇanā [70] Tatiyavaggassa paṭhame diṭṭhā mayāti mayā diṭṭhā, mama samantacakkhunā dibbacakkhunā cāti dvīhipi diṭṭhā paccakkhato viditā. Tena anussavādiṃ paṭikkhipati, ayañca attho idāneva pāḷiyaṃ āgamissati. Kāyaduccaritena samannāgatāti kāyaduccaritena samaṅgībhūtā. Ariyānaṃ upavādakāti buddhādīnaṃ ariyānaṃ antamaso gihisotāpannānampi guṇaparidhaṃsanena abbhūtabbhakkhānena upavādakā akkosakā garahakā. Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādassanahetu samādinnanānāvidhakammā, ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Ettha ca vacīmanoduccaritaggahaṇeneva ariyūpavādamicchādiṭṭhīsu gahitāsu puna vacanaṃ mahāsāvajjabhāvadassanatthaṃ nesaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Yathāha:- "seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyyaṃ, evaṃ sampadamidaṃ sāriputta vadāmi, taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye"ti. 1- Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha:- "nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjataraṃ yathayidaṃ bhikkhave micchādiṭṭhi, micchādiṭṭhiparamāni bhikkhave vajjānī"ti. @Footnote: 1 Ma.mū. 12/149/110 Taṃ kho panātiādi yathāvuttassa atthassa attapaccakkhabhāvaṃ daḷhataraṃ katvā dassetuṃ āraddhaṃ, tampi suviññeyyameva. Gāthāsu micchāmanaṃ paṇidhāyāti abhijjhādīnaṃ vasena cittaṃ ayoniso ṭhapetvā. Micchāvācañca bhāsiyāti 1- micchā musāvādādivasena vācaṃ bhāsitvā. Micchā kammāni katvānāti pāṇātipātādivasena kāyakammāni katvā. Atha vā micchāmanaṃ paṇidhāyāti micchādiṭṭhivasena cittaṃ viparītaṃ ṭhapetvā. Sesapadadvayepi eseva nayo. Idānissa tathāduccaritacaraṇe kāraṇaṃ dasseti. Appassutoti attano paresañca hitāvahena virahitoti attho. Apuññakaroti tato eva ariyadhammassa akovidatāya kibbisakārī pāpadhammo. Appasmiṃ idha jīviteti idha manussaloke jīvite atiparitte, tathā cāha "yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo"ti 2- appamāyu manussānanti 3- ca. Tasmā bahussuto sappañño sīghaṃ puññāni katvā saggūpago nibbānapatiṭṭho vā hoti. Yo pana appassuto apuññakaro, kāyassa bhedā duppañño nirayaṃ so upapajjatīti. Paṭhamasuttavaṇṇanā niṭaṭhitā. -------------The Pali Atthakatha in Roman Book 27 page 249-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5473 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5473 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=248 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5748 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5687 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5687 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]