ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        6. Avaṭṭhikasuttavaṇṇanā
      [75] Chaṭṭhe avuṭṭhikasamoti avuṭṭhikameghasamo. Ekacco hi megho
satapaṭalasahassapaṭalo hutvā uṭṭhahitvā thananto gajjanto vijjotento ekaṃ
udakabindumpi apātetvā vigacchanti, tathūpamo ekacco puggaloti dassento
āha "avuṭṭhikasamo"ti. Padesavassīti ekadesavassimeghasamo. Padesavassī viyāti
hi padesavasSī. Ekacco ekasmiṃyeva ṭhāne ṭhitesu manussesu yathā ekacce
tementi, ekacce na tementi, evaṃ mandaṃ vassati, tathūpamaṃ ekaccaṃ puggalaṃ
Dasseti "padesavassī"ti. Sabbatthābhivassīti sabbasmiṃ paṭhavīpabbatasamuddādike
jagatippadese abhivassi meghasamo. Ekacco hi sakalacakkavāḷagabbhaṃ pattharitvā
sabbatthakameva abhivassati, taṃ cātuddīpikamahāmeghaṃ ekaccassa puggalassa upamaṃ
katvā vuttaṃ "sabbatthābhivassī"ti.
      Sabbesānanti sabbesaṃ, ayameva vā pāṭho. Na dātā hotīti
adānasīlo hoti, thaddhamaccharitāya na kassaci kiñci detīti attho. Idāni
dānassa khettaṃ deyyadhammañca vibhāgena dassetuṃ "samaṇabrāhmaṇā"tiādimāha.
Tattha samitapāpasamaṇā ceva pabbajjamattasamaṇā ca bāhitapāpabrāhmaṇā ceva
jātimattabrāhmaṇā ca idha "samaṇabrāhmaṇā"ti adhippetā. Kapaṇā nāma
duggatā daliddamanussā. Addhikā nāma pathāvino paribbayavihīnā. Vaṇibbakā
nāma ye "iṭṭhaṃ detha kantaṃ manāpaṃ kālena anavajjaṃ udaggacittā,
pasannacittā, evaṃ dentā gacchatha sugatiṃ, gacchatha brahmalokan"tiādinā
nayena dāne niyojentā dānassa vaṇṇaṃ thomentā vicaranti. Yācakā nāma
ye kevalaṃ "muṭṭhimattaṃ detha, pasatamattaṃ detha, sarāvamattaṃ dethā"ti appakampi
yācamānā vicaranti. Tattha samaṇabrāhmaṇaggahaṇena guṇakkhettaṃ upakārikhettañca
dasseti, kapaṇādiggahaṇena karuṇākhettaṃ. Annanti yaṅkiñci khādanīyaṃ bhojanīyaṃ.
Pānanti ambapānādipānakaṃ. Vatthanti nivāsanapārupanādiacchādanaṃ. Yānanti
rathavayhādi antamaso upāhanaṃ upādāya gamanasādhanaṃ. Mālāti ganthitāganthitabhedaṃ
sabbaṃ pupphaṃ. Gandhanti yaṅkiñci gandhajātaṃ pisitaṃ apisitaṃ gandhūpakaraṇañca.
Vilepananti chavirāgakaraṇaṃ. Seyyāti mañcapīṭhādi ceva pāvārakojavādi ca
sayitabbavatthuṃ. Seyyaggahaṇena cettha āsanampi gahitanti daṭṭhabbaṃ.
Āvasathanti vātātapādiparissayavinodanaṃ paṭissayaṃ. Padīpeyyanti dīpakapallikādi
padīpūpakaraṇaṃ.
      Evaṃ kho bhikkhaveti vijjamānepi deyyadhamme paṭiggāhakānaṃ evaṃ
dātabbavatthuṃ sabbena sabbaṃ adento puggalo avassikameghasadiso hoti.
Idaṃ vuttaṃ hoti:- bhikkhave yathā so megho satapaṭalasahassapaṭalo uṭṭhahitvā
na kiñci vassi vigacchati, evameva yo uḷāraṃ vipulañca bhogaṃ saṃharitvā
gehaṃ āvasanto kassaci kaṭacchumattaṃ bhikkhaṃ vā uḷuṅkamattaṃ yāguṃ vā adatvā
vigacchati, vivaso maccuvasaṃ gacchati, so avuṭṭhikasamo nāma hotīti. Iminā nayena
sesesupi nigamanaṃ veditabbaṃ. Imesu ca tīsu puggalesu paṭhamo ekaṃseneva
garahitabbo, dutiyo pasaṃsanīyo, tatiyo pasaṃsanīyataro. Paṭhamo vā ekanteneva
sabbanihīno, dutiyo majjhimo, tatiyo uttamoti veditabbo.
      Gāthāsu samaṇeti upayogavasena bahuvacanaṃ, tathā sesesupi. Laddhānāti
labhitvā samaṇe dakkhiṇeyye pavāretvā puṭṭho na saṃvibhajati, annaṃ pānañca
bhojananti annaṃ vā pānaṃ vā aññaṃ vā bhuñjitabbayuttakaṃ bhojanaṃ, taṃ na
saṃvibhajati. Ayaṃ hettha saṅkhepattho:- yo atthikabhāvena upagate sampaṭiggāhake
labhatvā annādinā saṃvibhāgamattampi na karoti, kiṃ so aññaṃ dānaṃ dassati,
taṃ evarūpaṃ thaddhamacchariyaṃ purisādhamaṃ nihīnapuggalaṃ paṇḍitā avuṭṭhikasamoti āhu
kathayantīti.
      Ekaccānaṃ na dadātīti vijjamānepi mahati dātabbadhamme ekesaṃ
sattānaṃ tesu kodhavasena vā, deyyadhamme lobhavasena vā na dadāti.
Ekaccānaṃ pavecchatīti ekesaṃyeva pana dadāti. Medhāvinoti paññavanto
paṇḍitā janā.
      Subhikkhavācoti yo upagatānaṃ yācakānaṃ "annaṃ detha, pānaṃ dethā"tiādinā
taṃ taṃ dāpeti, so sulabhabhikkhatāya subhikkhā vācā etassāti subhikkhavāco.
"subhikkhavassī"tipi paṭhanti. Yathā loko subhikkho hoti, evaṃ sabbatthābhivassita-
mahāmegho subhikkhavassī nāma hoti. Evamayampi mahādānehi sabbatthābhivassī
subhikkhavassīti. Āmodamāno pakiretīti tuṭṭhahaṭṭhamānaso sahatthena dānaṃ
dento paṭiggāhakakhette deyyadhammaṃ pakirento viya hoti, vācāyapi "detha
dethā"ti bhāsati.
      Idāni naṃ subhikkhavassitabhāvaṃ dassetuṃ "yathāpi megho"tiādi vuttaṃ.
Tatrāyaṃ saṅkhepattho:- yathā mahāmegho paṭhamaṃ mandanigghosena thanayitvā puna
sakalanadīkandarāni ekaninnādaṃ karonto gajjayitvā pavassati, sabbatthakameva
vārinā udakena thalaṃ ninnañca abhisandanto pūreti ekoghaṃ karoti, evameva
idha imasmiṃ sattaloke ekacco uḷārapuggalo sabbasamatāya so mahāmegho
viya vassitabbattā tādiso yathā dhanaṃ uṭṭhānādhigataṃ attano
uṭṭhānavīriyābhinibbattaṃ hoti, evaṃ analaso hutvā tañca dhammena ñāyena saṃharitvā
tannibbattena annena pānena aññena ca deyyadhammena patte sampatte
vaṇibbake sammā sammadeva desakālānurūpañceva icchānurūpañca tappeti
sampavāretīti.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 270-273. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5955              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5955              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5864              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5801              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5801              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]