ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       7. Sukhapatthanāsuttavaṇṇanā
      [76] Sattame sukhānīti sukhanimittāni. Patthayamānoti icchamāno
ākaṅkhamāno. Sīlanti gahaṭṭhasīlaṃ pabbajitasīlañca. Gahaṭṭho ce, gahaṭṭhasīlaṃ,
pabbajito ce, catupārisuddhisīlanti adhippāyo. Rakkheyyāti samādiyitvā
Avītikkamanto sammadeva gopeyya. Pasaṃsā me āgacchatūti "mama kalyāṇo
kittisaddo āgacchatū"ti icchanto paṇḍito sappañño sīlaṃ rakkheyya. Sīlavato
hi gahaṭṭhassa tāva "asuko asukakulassa putto sīlavā kalyāṇadhammo saddho
pasanno dāyako kārako"tiādinā parisamajjhe kalyāṇo kittisaddo
abbhuggacchati, pabbajitassa "asuko nāma bhikkhu sīlavā vattasampanno
sorato sukhasaṃvāso sagāravo sappatisso"tiādinā .pe. Abbhuggacchatīti.
Vuttañhetaṃ:-
             "puna caparaṃ gahapatiyo sīlavato sīlasampannassa kalyāṇo
         kittisaddo abbhuggacchatī"ti. 1-
      Tathā:-
             "ākaṅkheyya ce bhikkhave bhikkhu `sabrahmacārīnaṃ piyo cassaṃ
         manāpo, garu ca bhāvanīyo cā'ti, sīlesvevassa paripūrakārī"tiādi. 2-
      Bhogā me uppajjantūti ettha gahaṭṭhassa sīlavato kalyāṇadhammassa ye
yena sippaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi rājaporisena,
taṃ taṃ yathākālaṃ yathāvidhiñca ativiya appamattabhāvato athassa anuppannā ceva
bhogā uppajjanti, uppannā ca bhogā phātiṃ gamissanti. Pabbajitassa pana
sīlācārasampannassa appamādavihārissa sato sīlasampannassa sīlasampadāya
appicchatādiguṇesu ca pasannā manussā uḷāruḷāre paccaye abhiharanti,
evamassa anuppannā ceva bhogā uppajjanti, uppannā ca thirā honti.
Tathā hi vuttaṃ:-
             "puna caparaṃ gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ
         mahantaṃ bhogakkhandhaṃ adhigacchatī"ti. 1-
@Footnote: 1 vi.mahā. 5/285/61, aṅ.pañcaka. 22/213/281, khu.u. 25/76/221  2 Ma.mū. 12/65/43
      Tathā:-
             "ākaṅkheyya ce bhikkhave bhikkhu `lābhī assaṃ
         cīvarapiṇpātasenāsanagilānapaccayabhesajjaparikkhārānan'ti sīlesvevassa
         paripūrakārī"ti 1- ca.
Sesaṃ vuttanayameva.
      Gāthāsu patthayānoti patthayanto. Tayo sukheti tīṇisukhāni. Vittalābhanti
dhanalābhaṃ, bhoguppattinti attho. Visesato cettha pasaṃsāya cetasikaṃ sukhaṃ bhogehi
kāyikaṃ sukhaṃ, itarena upapattisukhaṃ, tathā paṭhamena diṭṭhadhammasukhaṃ, tatiyena
samparāyasukhaṃ, dutiyena ubhayaṃ sukhaṃ gahitanti veditabbaṃ.
      Idāni pasaṃsādikāraṇassa sīlassa viya pasaṃsādīnampi visesakāraṇaṃ
pāpamittaparivajjanaṃ kalyāṇamittasevanañca ādīnavānisaṃsehi saddhiṃ dassento
"akaronto"tiādimāha. Tattha saṅkiyoti pāpasmiṃ parisaṅkitabbo "addhā iminā
pāpaṃ kataṃ vā karissati vā, tathā hi so 2- pāpapurisehi saddhiṃ sañcaratī"ti. Assāti
imassa pāpajanasevino puggalassa upari, assa vā avaṇṇo abhūtopi
pāpajanasevitāya. Ruhatīti virūḷhiṃ vepullaṃ āpajjati pattharati. Assāti vā
bhummatthe sāmivacanaṃ, tasmiṃ puggaleti attho. Sa ve tādisako hotīti yo yādisaṃ
pāpamittaṃ vā kalyāṇamittaṃ vā bhajati upasevati ca, so puggalo bhūmibhāgavasena
udakaṃ viya tādisova hoti, pāpadhammo kalyāṇadhammo vā hoti. Kasmā?
sahavāso hi tādiso yasmā sahavāso saṃsaggo uparāgo viya phalikamaṇīsu
purisaupanissayabhūtaṃ puggalākāraṃ gāhāpeti, tasmā pāpapuggalena sahavāso na
kātabboti adhippāyo.
@Footnote: 1 vi.mahā. 5/285/61, aṅ.pañcaka. 22/213/281, khu.u. 25/76/221  2 cha.Ma. tathā hesa
      Sevamāno sevamānanti paraṃ pakatisuddhaṃ puggalaṃ kālena kālaṃ attānaṃ
sevamānaṃ sevamāno bhajamāno pāpapuggalo, tena vā seviyamāno. Samphuṭṭho
samphusanti tena pakatisuddhena puggalena sahavāsena saṃsaggena samphuṭṭho
pāpapuggalo sayampi tathā taṃ samphusanto. Saro diddho kalāpaṃ vāti yathā
nāma saro visena diddho litto sarakalāpagato sarasamūhasaṅkhātaṃ sarakalāpaṃ
attanā phuṭṭhaṃ alittampi upalimpati, evaṃ pāpena upalepabhayā dhīroti
dhitisampannattā dhīro paṇḍitapuriso pāpasahāyo na bhaveyya.
      Pūtimacchaṃ kusaggenāti yathā kucchitabhāvena pūtibhūtaṃ macchaṃ kusatiṇaggena
yo puriso upanayhati puṭabandhavasena bandhati, tassa te kusā apūtikāpi
pūtimacchasambandhena pūti duggandhameva vāyanti. Evaṃ bālūpasevanāti evaṃsampadā
bālajanūpasevanā daṭṭhabbā. Evaṃ dhīrūpasevanāti yathā asurabhinopi pattā
taggarasambandhena surabhiṃ vāyanti, evaṃ paṇḍitūpasevanā pakatiyā asīlavato
sīlasamādānādivasena sīlagandhavāyanassa kāraṇaṃ hoti.
      Tasmāti yasmā akalyāṇamittasevanāya kalyāṇamittasevanāya ca ayaṃ ediso
ādīnavo ānisaṃso ca, tasmā pattapuṭasseva 1- palāsapuṭassa viya duggandhasugandhavatthu-
saṃsaggena asādhusādhujanasannissayena ca. Ñatvā sampākamattanoti attano
dukkhudrayaṃ sukhudrayañca phalanipphattiṃ ñatvā jānitvā asante pāpamitte na
upaseveyya, sante upasante vantadose pasatthe vā paṇḍite seveyya. Tathā hi
asanto nirayaṃ nenti, santo pāpenti suggatinti, iti bhagavā paṭhamagāthāya
yathāvuttāni tīṇi sukhanimittāni dassetvā tato parāhi pañcahi gāthāhi
paṭipakkhaparivajjanena saddhiṃ pasaṃsāsukhassa āgamanaṃ dassetvā osānagāthāya
tiṇṇampi sukhānaṃ āgamanakāraṇena saddhiṃ osānasukhaṃ dasseti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. palāsapuṭasseva



             The Pali Atthakatha in Roman Book 27 page 273-276. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6024              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6024              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5902              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5835              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]