ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                  9. Dhātusosaṃsandanasuttavaṇṇanā
      [78] Navame dhātusoti dhātuto. Dhātūti ca ajjhāsayadhātu ajjhāsayasabhāvo
adhippeto, yo adhimuttītipi vuccati. Saṃsandantīti tāya dhātusabhāgāya yathādhātu
yathāajjhāsayaṃ allīyanti ekato honti. Samentīti tāya eva samānajjhāsayatāya
ekacittā hutvā samāgacchanti aññamaññaṃ bhajanti upasaṅkamanti, attano
rucibhāvakhantidiṭṭhiyo vā tattha tattha same karontā pavattanti. Hīnādhimuttikāti
hīne kāmaguṇādike adhimutti etesanti hīnādhimuttikā, hīnajjhāsayā. Kalyāṇā-
dhimuttikāti kalyāṇe nekkhammādike adhimutti etesanti kalyāṇādhimuttikā,
@Footnote: 1 khu.thera. 26/606/356
Paṇītajjhāsayā. Sace hi ācariyupajjhāyā na sīlavanto, antevāsikasaddhivihārikā
ca sīlavanto, te ācariyupajjhāyepi na upasaṅkamanti, attano sadise
sāruppabhikkhūyeva upasaṅkamanti. Sace pana ācariyupajjhāyā sīlavanto. Itare na
sīlavanto, tepi na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva
upasaṅkamanti. Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahi eva, atha kho atītānāgatepīti
dassento "atītampi bhikkhave"tiādimāha. Saṅkhepato saṅkilesadhammesu
abhiniviṭṭhā hīnādhimuttikā, vodānadhammesu abhiniviṭṭhā kalyāṇādhimuttikā.
      Idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva,
duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko
niyāmetīti? ajjhāsayadhātu niyāmeti. Sambahulā kira bhikkhū ekasmiṃ gāme
bhikkhācāraṃ caranti, te manussā bahuṃ bhattaṃ āharitvā pattāni pūretvā
"yathāsabhāgaṃ paribhuñjathā"ti vatvā uyyojesuṃ. Bhikkhū āhaṃsu "āvuso manussā
dhātusampayuttakamme payojentī"ti. Evaṃ ajjhāsayadhātu niyāmetīti. Dhātusampayuttena
ayamattho dīpetabbo:- gijjhakūṭapabbatasmiṃ hi gilānaseyyāya nipanno bhagavā
ārakkhatthāya parivāretvā vasantesu sāriputtamoggallānādīsu ekamekaṃ attano
parisāya saddhiṃ caṅkamantaṃ oloketvā bhikkhū āmantesi "passatha no tumhe
bhikkhave sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti. Evaṃ bhanteti. Sabbe
kho te bhikkhave bhikkhū mahāpaññā"ti 1- sabbaṃ vitthāretabbaṃ.
      Gāthāsu saṃsaggāti saṅkilesato sahavāsādivasena samāyogato, atha vā
dassanasaṃsaggo savanasaṃsaggo samullāpasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti
evaṃ pañcavidhe saṃsagge yato kutoci saṃsaggato. Vanatho jātoti
@Footnote: 1 saṃ.ni. 16/99/149
Kileso uppanno maggena asamūhato. Asaṃsaggena chijjatīti saṃsaggapaṭikkhepena
kāyavivekādinā pubbabhāge chijjitvā puna accantaasaṃsaggena samucchedavivekena
chijjati pahīyati. Ettāvatā saṅkhepato hīnādhimuttiyā samudayo atthaṅgamo ca
dassito hoti.
      Yasmā pana te saṃsaggā te ca kilesā kosajjavasena uppajjanti
ceva vaḍḍhanti ca, na vīriyārambhavasena, tasmā hīnādhimuttike kusīte puggale
vajjetvā kalayāṇādhimuttike āraddhavīriyena sevantena asaṃsaggena saṃsaggajo
vanatho chinditabboti. Yathāvuttamatthaṃ vitthārato dassento kusītasevanāya tāva
ādīnavaṃ pakāsetuṃ "parittaṃ dārun"tiādimāha.
      Tattha parittaṃ dārunti khuddakaṃ kaṭṭhamayaṃ kullaṃ. Yathā sīde mahaṇṇaveti
yathā khuddakaṃ kullaṃ āruhitvā mahāsamuddaṃ taritukāmo tīraṃ appatvā
samuddamajjheyeva sīdeyya, patitvā macchakacchapabhakkho bhaveyya. Evaṃ kusītaṃ āgamma,
sādhujīvīpi sīdatīti evameva kusītaṃ vīriyārambharahitaṃ kilesavasikaṃ puggalaṃ nissāya
tena katasaṃsaggo sādhujīvīpi parisuddhājīvopi parisuddhasīlopi samāno hīnasaṃsaggato
uppannehi kāmavitakkādīhi khajjamāno pāraṃ gantuṃ asamattho saṃsāraṇṇaveyeva
sīdati. Tasmāti yasmā evamanatthāvaho kusītasaṃsaggo, tasmā taṃ āgamma
ālasiyānuyogena kucchitaṃ sīdatīti kusītaṃ, tato eva hīnavīriyaṃ nibbīriyaṃ
akalyāṇamittaṃ parivajjeyya. Ekanteneva pana kāyavivekādīnañceva tadaṅgavivekādīnañca
vasena pavivittehi, tato eva kilesehi ārakattā ariyehi parisuddhehi,
nibbānaṃ paṭipesitattabhāvato pahitattehi ārammaṇalakkhaṇūpanijjhānānaṃ vasena
jhāyanato jhāyīhi sabbakālaṃ paggahitavīriyatāya āraddhavīriyatāya āraddhavīriyehi
paṇḍitehi sappaññehiyeva saha āvaseyya saṃvaseyyāti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         -------------



             The Pali Atthakatha in Roman Book 27 page 278-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6133              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6133              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5950              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5871              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5871              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]