![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Sakkārasuttavaṇṇanā [81] Dutiye sakkārenāti sakkārena hetubhūtena, atha vā sakkārenāti sakkārahetunā, sakkārahetukena vā. Sakkāraṃ hi nissāya idhekacce puggalā pāpicchā icchāpakatā icchācāre ṭhatvā "sakkāraṃ nibbattessāmā"ti anekavihitaṃ anesanaṃ appatirūpaṃ āpajjitvā ito cutā apāyesu nibbattanti, apare yathāsakkāraṃ labhitvā tannimittaṃ mānamadamacchariyādivasena pamādaṃ āpajjitvā ito cutā apāyesu nibbattanti. Yaṃ sandhāya vuttaṃ "sakkārena abhibhūtā pariyādinnacittā"ti tattha abhibhūtāti ajjhotthaṭā. Pariyādinnacittāti khepitacittā, icchācārena, mānamadādinā ca khayaṃ pāpitakusalacittā. Atha vā pariyādinnacittāti parito ādinnacittā, vuttappakārena akusalakoṭṭhāsena yathā @Footnote: 1 Sī.,ka. saṅgahānīti Kusalacittassa uppattivāro na hoti, evaṃ samantato gahitacittasantānāti attho. Asakkārenāti hīḷetvā paribhavitvā parehi attani pavattitena asakkārena hetunā, asakkārahetukena vā mānādinā. Sakkārena ca asakkārena cāti kehici pavattitena sakkārena kehici pavattitena asakkārena ca. Ye hi kehici paṭhamaṃ sakkatā hutvā tehiyeva asārabhāvaṃ 1- ñatvā pacchā asakkatā honti, tādise sandhāya vuttaṃ "sakkārena ca asakkārena cā"ti. Ettha sakkārena abhibhūtā devadattādayo nidassetabbā. Vuttampi cetaṃ:- "phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā"ti. 2- Sādhunaṃ upari katena asakkārena abhibhūtā daṇḍakīrājakāliṅgarājamajjharājādayo nidassetabbā. Vuttampi cetaṃ:- "kisaṃ hi vacchaṃ avakiriya daṇḍakī ucchinnamūlo sajano saraṭṭho kukkuḷanāme nirayamhi paccati tassa phuliṅgāni patanti kāye. Yo saññate pabbajite avañcayi dhammaṃ bhaṇante samaṇe adūsake taṃ nāḷikeraṃ sunakhā parattha saṅgamma khādanti viphandamānaṃ. 3- @Footnote: 1 Sī. assaddhādibhāvaṃ 2 vi.cūḷa. 7/335/123, saṃ.sa. 15/183/185, @aṅ.catukka. 21/68/85 3 khu.jā. 27/2464/539 (syā) Upahacca mānaṃ majjho mātaṅgasmiṃ yasassino sapārisajjo ucchinno majjhāraññaṃ tadā ahū"ti. 1- Sakkārena ca asakkārena ca abhibhūtā aññatitthiyā nāṭaputtādayo nidassetabbā. Gāthāsu ubhayanti ubhayena sakkārena ca asakkārena ca. Samādhi na vikampatīti na calati, ekasabhāvena 2- tiṭṭhati. Kassa pana na calatīti āha "appamādavihārino"ti. 3- Yo pamādakaradhammānaṃ 4- rāgādīnaṃ suṭṭhu pahīnattā appamādavihārī arahā, tassa. So hi lokadhammehi na vikampati. Sukhumadiṭṭhivipassakanti phalasamāpattiatthaṃ sukhumāya diṭṭhiyā paññāya abhiṇhaṃ pavattavipassanattā sukhumadiṭṭhivipassakaṃ. Upādānakkhayārāmanti catunnaṃ upādānānaṃ khayaṃ pariyosānabhūtaṃ arahattaphalaṃ āramitabbaṃ etassāti upādānakkhayārāmaṃ. Sesaṃ vuttanayameva. Dutiyasuttavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 27 page 284-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6267 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6267 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=259 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6023 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5932 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5932 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]