ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        2. Sakkārasuttavaṇṇanā
      [81] Dutiye sakkārenāti sakkārena hetubhūtena, atha vā sakkārenāti
sakkārahetunā, sakkārahetukena vā. Sakkāraṃ hi nissāya idhekacce puggalā
pāpicchā icchāpakatā icchācāre ṭhatvā "sakkāraṃ nibbattessāmā"ti anekavihitaṃ
anesanaṃ appatirūpaṃ āpajjitvā ito cutā apāyesu nibbattanti, apare
yathāsakkāraṃ labhitvā tannimittaṃ mānamadamacchariyādivasena pamādaṃ āpajjitvā
ito cutā apāyesu nibbattanti. Yaṃ sandhāya vuttaṃ "sakkārena abhibhūtā
pariyādinnacittā"ti tattha abhibhūtāti ajjhotthaṭā. Pariyādinnacittāti
khepitacittā, icchācārena, mānamadādinā ca khayaṃ pāpitakusalacittā. Atha vā
pariyādinnacittāti parito ādinnacittā, vuttappakārena akusalakoṭṭhāsena yathā
@Footnote: 1 Sī.,ka. saṅgahānīti
Kusalacittassa uppattivāro na hoti, evaṃ samantato gahitacittasantānāti
attho. Asakkārenāti hīḷetvā paribhavitvā parehi attani pavattitena asakkārena
hetunā, asakkārahetukena vā mānādinā. Sakkārena ca asakkārena cāti
kehici pavattitena sakkārena kehici pavattitena asakkārena ca. Ye hi kehici
paṭhamaṃ sakkatā hutvā tehiyeva asārabhāvaṃ 1- ñatvā pacchā asakkatā honti,
tādise sandhāya vuttaṃ "sakkārena ca asakkārena cā"ti.
      Ettha sakkārena abhibhūtā devadattādayo nidassetabbā. Vuttampi
cetaṃ:-
            "phalaṃ ve kadaliṃ hanti         phalaṃ veḷuṃ phalaṃ naḷaṃ
             sakkāro kāpurisaṃ hanti      gabbho assatariṃ yathā"ti. 2-
      Sādhunaṃ upari katena asakkārena abhibhūtā daṇḍakīrājakāliṅgarājamajjharājādayo
nidassetabbā. Vuttampi cetaṃ:-
                  "kisaṃ hi vacchaṃ avakiriya daṇḍakī
                   ucchinnamūlo sajano saraṭṭho
                   kukkuḷanāme nirayamhi paccati
                   tassa phuliṅgāni patanti kāye.
                   Yo saññate pabbajite avañcayi
                   dhammaṃ bhaṇante samaṇe adūsake
                   taṃ nāḷikeraṃ sunakhā parattha
                   saṅgamma khādanti viphandamānaṃ. 3-
@Footnote: 1 Sī. assaddhādibhāvaṃ     2 vi.cūḷa. 7/335/123, saṃ.sa. 15/183/185,
@aṅ.catukka. 21/68/85   3 khu.jā. 27/2464/539 (syā)
            Upahacca mānaṃ majjho     mātaṅgasmiṃ yasassino
            sapārisajjo ucchinno    majjhāraññaṃ tadā ahū"ti. 1-
      Sakkārena ca asakkārena ca abhibhūtā aññatitthiyā nāṭaputtādayo
nidassetabbā.
      Gāthāsu ubhayanti ubhayena sakkārena ca asakkārena ca. Samādhi na
vikampatīti na calati, ekasabhāvena 2- tiṭṭhati. Kassa pana na calatīti āha
"appamādavihārino"ti. 3- Yo pamādakaradhammānaṃ 4- rāgādīnaṃ suṭṭhu pahīnattā
appamādavihārī arahā, tassa. So hi lokadhammehi na vikampati. Sukhumadiṭṭhivipassakanti
phalasamāpattiatthaṃ sukhumāya diṭṭhiyā paññāya abhiṇhaṃ pavattavipassanattā
sukhumadiṭṭhivipassakaṃ. Upādānakkhayārāmanti catunnaṃ upādānānaṃ khayaṃ pariyosānabhūtaṃ
arahattaphalaṃ āramitabbaṃ etassāti upādānakkhayārāmaṃ. Sesaṃ vuttanayameva.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 284-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6267              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6267              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=259              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6023              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5932              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5932              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]