ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        3. Devasaddasuttavaṇṇanā
      [82] Tatiye devesūti ṭhapetvā arūpāvacaradeve ceva asaññadeve ca tadaññesu
upapattidevesu. Devasaddāti devānaṃ pītisamudāhārasaddā. Niccharantīti aññamaññaṃ
allāpasallāpavasena pavattanti. Samayā samayaṃ upādāyāti samayato samayaṃ
paṭicca. Idaṃ vuttaṃ hoti:- yasmiṃ kāle ṭhitā te devā taṃ kālaṃ āgamma
naṃ passissanti, tato taṃ samayaṃ sampattaṃ āgammāti. "samayaṃ samayaṃ upādāyā"ti
ca keci paṭhanti, tesaṃ taṃ taṃ samayaṃ paṭiccāti attho. Yasmiṃ samayeti yadā
"aṭṭhikaṅkalūpamā kāmā"tiādinā 5- "sambādho gharāvāso"tiādinā 6- ca kāmesu
@Footnote: 1 khu.jā. 28/92/41 (syā)    2 Sī. ekaggabhāveva, ka. ekaggabhāvova
@3 Sī. appamāṇavihārinoti        4 Sī. pamāṇakaradhammānaṃ
@5 vi.mahāvi. 2/417/306-7, Ma.mū. 12/234/198
@6 dī.Sī. 9/191/63, saṃ.ni. 16/155/210
Gharāvāse ca ādīnavā tappaṭipakkhato nekkhamme ānisaṃsā ca sudiṭṭhā honti,
tasmiṃ samaye. Tadā hissa ekantena pabbajjāya cittaṃ namati. Ariyasāvakoti
ariyassa buddhassa bhagavato sāvako, sāvakabhāvaṃ upagantukāmo, ariyasāvako vā
avassaṃbhāvī. Antimabhavikaṃ taṃ sāvakabodhisattaṃ sandhāya ayamārambho. Kesamassuṃ
ohāretvāti kese ca massuṃ ca ohāretvā apanetvā. Kāsāyāni vatthāni
acchādetvāti kasāyena rattattā kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni
vatthāni nivāsetvā ceva pārupitvā ca. Agārasmā anagāriyaṃ pabbajjāya cetetīti
agārasmā gharā nikkhamitvā anagāriyaṃ pabbajjaṃ pabbajeyyanti pabbajjāya
ceteti vikappeti, pabbajatīti attho. Ettha ca yasmā agārassa hitaṃ
kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, samā pabbajjā
anagāriyanti ñātabbā.
       Mārenāti kilesamārena. Saṅgāmāya cetetīti yujjhanatthāya cittaṃ
uppādeti, māraṃ abhivijetuṃ sannayhati. Yasmā pana evarūpassa
paṭipajjanakapuggalassa devaputtamāropi antarāyāya upakkamati, tasmā tassapi
mārenāti ettha devaputtamārenātipi attho veditabbo. Tassāpi ayaṃ
icchāvighātaṃ karissatevāti. Yasmā pana pabbajitadivasato paṭṭhāya khuraggato vā
paṭṭhāya sīlāni samādiyanto parisodhento samathavipassanāsu kammaṃ karonto
yathārahaṃ tadaṅgappahānavikkhambhanappahānānaṃ vasena kilesamāraṃ paripāteti nāma, na
yujjhati nāma sampahārassa abhāvato, tasmā vuttaṃ "mārena saddhiṃ saṅgāmāya
cetetī"ti.
      Sattannanti koṭṭhāsato sattannaṃ, pabhedato pana te sattatiṃsa honti.
Kathaṃ? cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā
Pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggoti.
Evaṃ pabhedato  sattatiṃsavidhāpi satipaṭṭhānādikoṭṭhāsato satteva hontīti vuttaṃ
"sattannan"ti. Bodhipakkhiyānanti bujjhanaṭṭhena bodhīti laddhanāmassa ariyapuggalassa
maggañāṇasseva vā pakkhe bhavānaṃ bodhipakkhiyānaṃ, 1- bodhikoṭṭhāsiyānanti attho.
"bodhipakkhikānan"tipi pāṭho, bodhipakkhavantānaṃ, bodhipakkhe vā niyuttānanti
attho. Bhāvanānuyogamanuyuttoti vipassanaṃ ussukkāpetvā ariyamaggabhāvanā-
nuyogamanuyutto. Vipassanākkhaṇe hi satipaṭṭhānādayo pariyāyena bodhipakkhiyā nāma,
maggakkhaṇeyeva pana te nippariyāyena bodhipakkhiyā nāma honti.
      Āsavānaṃ khayāti kāmāsavādīnaṃ sabbesaṃ āsavānaṃ khayā. Āsavesu hi
khīṇesu sabbepi kilesā khīṇāyeva honti. Tena arahattamaggo vutto hoti.
Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena
arahattaphalasamādhi, paññāvacanena taṃsampayuttā ca paññā vuttā. Tattha samādhi
rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti
veditabbā. Vuttañhetaṃ bhagavatā:-
             "yo hissa bhikkhave samādhi, tadassa samādhindriyaṃ. Yā hissa
         bhikkhave paññā, tadassa paññindriyaṃ. Iti kho bhikkhave rāgavirāgā
         cetovimutti, avijjāvirāgā paññāvimuttī"ti. 2-
      Apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā.
Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva
abhivisiṭṭhāya paññāya paccakkhaṃ katvā aparappaccayena ñatvā. Upasampajja
viharatīti pāpuṇitvā sampādetvā viharati. Tameva saṅgāmasīsaṃ abhivijiya ajjhāvasatīti
māraṃ abhivijinitvā vijitavijayattā tena katasaṅgāmasaṅkhātassa 3- ariyamaggassa
@Footnote: 1 Ma. bodhibhāgiyānaṃ  2 saṃ.mahā. 19/516/196  3 Ma. katasaṅgāmāvacarasaṅkhātassa
Sīsabhūtaṃ arahattaphalasamāpattiissariyaṭṭhānaṃ abhibhavanto āvasati, samāpajjati icceva
attho. Ime ca devasaddā diṭṭhasaccesu devesu pavattanti, visesato
suddhāvāsadevesūti veditabbaṃ.
      Gāthāsu mahantanti sīlādiguṇamahattena mahantaṃ. Vītasāradanti sārajjakarānaṃ
kilesānaṃ abhāvena vigatasārajjaṃ apagatamaṅkubhāvaṃ. Purisājaññāti assādīsu
assājānīyādayo viya purisesu ājānīyabhūta uttamapurisa. Dujjayamajjhabhūti
pacurajanehi jetuṃ asakkuṇeyyaṃ kilesavāhiniṃ abhibhavi ajjhotthari. "ajjayī"tipi
paṭhanti, ajinīti attho. Jetvāna maccuno 1- senaṃ, vimokkhena anāvaranti
lokattayābhibyāpanato diyaḍḍhasahassādivibhāgato ca vipulattā aññehi āvarituṃ
paṭisedhetuṃ asakkuṇeyyattā ca anāvaraṃ maccuno mārassa senaṃ vimokkhena
ariyamaggena jetvā yo tvaṃ dujjayaṃ ajayi, tassa namo te purisājaññāti
sambandho.
      Itīti vuttappakārena. Hiiti nipātamattaṃ. Etaṃ pattamānasaṃ adhigatārahattaṃ
khīṇāsavaṃ devatā namassantīti vuttamevatthaṃ nigamanavasena dasseti. Atha vā itīti
iminā kāraṇena. Kiṃ pana etaṃ kāraṇaṃ? namucisenāvijayena pattamānasattaṃ.
Iminā kāraṇena taṃ devatā namassantīti attho. Idāni taṃ kāraṇaṃ phalato
dassetuṃ "tañhi tassa na passanti, yena maccuvasaṃ vaje"ti vuttaṃ. Tassattho:-
yasmā tassa purisājaññassa paṇidhāya gavesantāpi devā aṇumattampi taṃ kāraṇaṃ
na passanti, yena so maccuno maraṇassa vasaṃ vaje upagaccheyya, tasmā taṃ
visuddhidevā namassantīti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. manobhuno



             The Pali Atthakatha in Roman Book 27 page 286-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6313              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6313              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=260              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5959              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5959              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]