ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        3. Devasaddasuttavaṇṇanā
      [82] Tatiye devesūti ṭhapetvā arūpāvacaradeve ceva asaññadeve ca tadaññesu
upapattidevesu. Devasaddāti devānaṃ pītisamudāhārasaddā. Niccharantīti aññamaññaṃ
allāpasallāpavasena pavattanti. Samayā samayaṃ upādāyāti samayato samayaṃ
paṭicca. Idaṃ vuttaṃ hoti:- yasmiṃ kāle ṭhitā te devā taṃ kālaṃ āgamma
naṃ passissanti, tato taṃ samayaṃ sampattaṃ āgammāti. "samayaṃ samayaṃ upādāyā"ti
ca keci paṭhanti, tesaṃ taṃ taṃ samayaṃ paṭiccāti attho. Yasmiṃ samayeti yadā
"aṭṭhikaṅkalūpamā kāmā"tiādinā 5- "sambādho gharāvāso"tiādinā 6- ca kāmesu
@Footnote: 1 khu.jā. 28/92/41 (syā)    2 Sī. ekaggabhāveva, ka. ekaggabhāvova
@3 Sī. appamāṇavihārinoti        4 Sī. pamāṇakaradhammānaṃ
@5 vi.mahāvi. 2/417/306-7, Ma.mū. 12/234/198
@6 dī.Sī. 9/191/63, saṃ.ni. 16/155/210

--------------------------------------------------------------------------------------------- page287.

Gharāvāse ca ādīnavā tappaṭipakkhato nekkhamme ānisaṃsā ca sudiṭṭhā honti, tasmiṃ samaye. Tadā hissa ekantena pabbajjāya cittaṃ namati. Ariyasāvakoti ariyassa buddhassa bhagavato sāvako, sāvakabhāvaṃ upagantukāmo, ariyasāvako vā avassaṃbhāvī. Antimabhavikaṃ taṃ sāvakabodhisattaṃ sandhāya ayamārambho. Kesamassuṃ ohāretvāti kese ca massuṃ ca ohāretvā apanetvā. Kāsāyāni vatthāni acchādetvāti kasāyena rattattā kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni nivāsetvā ceva pārupitvā ca. Agārasmā anagāriyaṃ pabbajjāya cetetīti agārasmā gharā nikkhamitvā anagāriyaṃ pabbajjaṃ pabbajeyyanti pabbajjāya ceteti vikappeti, pabbajatīti attho. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, samā pabbajjā anagāriyanti ñātabbā. Mārenāti kilesamārena. Saṅgāmāya cetetīti yujjhanatthāya cittaṃ uppādeti, māraṃ abhivijetuṃ sannayhati. Yasmā pana evarūpassa paṭipajjanakapuggalassa devaputtamāropi antarāyāya upakkamati, tasmā tassapi mārenāti ettha devaputtamārenātipi attho veditabbo. Tassāpi ayaṃ icchāvighātaṃ karissatevāti. Yasmā pana pabbajitadivasato paṭṭhāya khuraggato vā paṭṭhāya sīlāni samādiyanto parisodhento samathavipassanāsu kammaṃ karonto yathārahaṃ tadaṅgappahānavikkhambhanappahānānaṃ vasena kilesamāraṃ paripāteti nāma, na yujjhati nāma sampahārassa abhāvato, tasmā vuttaṃ "mārena saddhiṃ saṅgāmāya cetetī"ti. Sattannanti koṭṭhāsato sattannaṃ, pabhedato pana te sattatiṃsa honti. Kathaṃ? cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā Pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggoti.

--------------------------------------------------------------------------------------------- page288.

Evaṃ pabhedato sattatiṃsavidhāpi satipaṭṭhānādikoṭṭhāsato satteva hontīti vuttaṃ "sattannan"ti. Bodhipakkhiyānanti bujjhanaṭṭhena bodhīti laddhanāmassa ariyapuggalassa maggañāṇasseva vā pakkhe bhavānaṃ bodhipakkhiyānaṃ, 1- bodhikoṭṭhāsiyānanti attho. "bodhipakkhikānan"tipi pāṭho, bodhipakkhavantānaṃ, bodhipakkhe vā niyuttānanti attho. Bhāvanānuyogamanuyuttoti vipassanaṃ ussukkāpetvā ariyamaggabhāvanā- nuyogamanuyutto. Vipassanākkhaṇe hi satipaṭṭhānādayo pariyāyena bodhipakkhiyā nāma, maggakkhaṇeyeva pana te nippariyāyena bodhipakkhiyā nāma honti. Āsavānaṃ khayāti kāmāsavādīnaṃ sabbesaṃ āsavānaṃ khayā. Āsavesu hi khīṇesu sabbepi kilesā khīṇāyeva honti. Tena arahattamaggo vutto hoti. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasamādhi, paññāvacanena taṃsampayuttā ca paññā vuttā. Tattha samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañhetaṃ bhagavatā:- "yo hissa bhikkhave samādhi, tadassa samādhindriyaṃ. Yā hissa bhikkhave paññā, tadassa paññindriyaṃ. Iti kho bhikkhave rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī"ti. 2- Apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva abhivisiṭṭhāya paññāya paccakkhaṃ katvā aparappaccayena ñatvā. Upasampajja viharatīti pāpuṇitvā sampādetvā viharati. Tameva saṅgāmasīsaṃ abhivijiya ajjhāvasatīti māraṃ abhivijinitvā vijitavijayattā tena katasaṅgāmasaṅkhātassa 3- ariyamaggassa @Footnote: 1 Ma. bodhibhāgiyānaṃ 2 saṃ.mahā. 19/516/196 3 Ma. katasaṅgāmāvacarasaṅkhātassa

--------------------------------------------------------------------------------------------- page289.

Sīsabhūtaṃ arahattaphalasamāpattiissariyaṭṭhānaṃ abhibhavanto āvasati, samāpajjati icceva attho. Ime ca devasaddā diṭṭhasaccesu devesu pavattanti, visesato suddhāvāsadevesūti veditabbaṃ. Gāthāsu mahantanti sīlādiguṇamahattena mahantaṃ. Vītasāradanti sārajjakarānaṃ kilesānaṃ abhāvena vigatasārajjaṃ apagatamaṅkubhāvaṃ. Purisājaññāti assādīsu assājānīyādayo viya purisesu ājānīyabhūta uttamapurisa. Dujjayamajjhabhūti pacurajanehi jetuṃ asakkuṇeyyaṃ kilesavāhiniṃ abhibhavi ajjhotthari. "ajjayī"tipi paṭhanti, ajinīti attho. Jetvāna maccuno 1- senaṃ, vimokkhena anāvaranti lokattayābhibyāpanato diyaḍḍhasahassādivibhāgato ca vipulattā aññehi āvarituṃ paṭisedhetuṃ asakkuṇeyyattā ca anāvaraṃ maccuno mārassa senaṃ vimokkhena ariyamaggena jetvā yo tvaṃ dujjayaṃ ajayi, tassa namo te purisājaññāti sambandho. Itīti vuttappakārena. Hiiti nipātamattaṃ. Etaṃ pattamānasaṃ adhigatārahattaṃ khīṇāsavaṃ devatā namassantīti vuttamevatthaṃ nigamanavasena dasseti. Atha vā itīti iminā kāraṇena. Kiṃ pana etaṃ kāraṇaṃ? namucisenāvijayena pattamānasattaṃ. Iminā kāraṇena taṃ devatā namassantīti attho. Idāni taṃ kāraṇaṃ phalato dassetuṃ "tañhi tassa na passanti, yena maccuvasaṃ vaje"ti vuttaṃ. Tassattho:- yasmā tassa purisājaññassa paṇidhāya gavesantāpi devā aṇumattampi taṃ kāraṇaṃ na passanti, yena so maccuno maraṇassa vasaṃ vaje upagaccheyya, tasmā taṃ visuddhidevā namassantīti. Tatiyasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma. manobhuno


             The Pali Atthakatha in Roman Book 27 page 286-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6313&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6313&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=260              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5959              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5959              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]