ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                      4. Pañcapubbanimittasuttavaṇṇanā
      [83] Catutthe yadāti yasmiṃ kāle. Devoti upapattidevo. Tayo hi
devā sammutidevā upapattidevā visuddhidevāti. Tesu sammutidevā nāma rājāno
khattiyā. Upapattidevā nāma cātumahārājikato paṭṭhāya taduparidevā. Visuddhidevā
nāma khīṇāsavā. Idha pana kāmāvacaradevo adhippeto. Tena vuttaṃ "devoti
upapattidevo"ti. Devakāyāti devasamūhato, devaṭṭhānato vā, devalokatoti attho.
Samūhanivāsavācako hi ayaṃ kāyasaddo. Cavanadhammoti maraṇadhammo, āyukkhayena vā
puññakkhayena vā upaṭṭhitamaraṇoti attho.
      Pañcassa pubbanimittāni pātubhavantīti assa upaṭṭhitamaraṇassa devaputtassa
pañca maraṇassa pubbanimittāni uppajjanti, pakāsāni vā honti. Mālā
milāyantīti tena piḷandhitamālā majjhanhikasamaye ātape khittā viya milātā
vihatasobhā honti.
      Vatthāni kilissantīti saradasamaye vigatavalāhake ākāse abbhussakkamāna-
bālasūriyasadisappabhāni nānāvirāgavaṇṇāni tena nivatthapārutavatthāni taṃkhaṇaṃyeva
kaddame khipitvā madditāni viya vihatappabhāni malināni honti.
      Kacchehi sedā muccantīti suparisuddhajātimaṇi viya susikkhitasippācariyaracita-
suvaṇṇapaṭimā viya ca pubbe sedamalajallikārahitasarīrassa tasmiṃ khaṇe ubhohi
kacchehi sedadhārā sandanti paggharanti. Na kevalañca kacchehiyeva, sakalasarīratopi 1-
panassa sedajalakaṇṇikā muñcatiyeva, yena āmuttamuttājālagavacchito viya tassa
kāyo hoti.
      Kāye dubbaṇṇiyaṃ okkamatīti pubbe paṭisandhito paṭṭhāya yathānubhāvaṃ
ekayojanaṃ dviyojanaṃ yāva dvādasayojanamattampi padesaṃ ābhāya pharitvā
@Footnote: 1 Sī., Ma. sakalasarīrampi
Vijjotamāno kāyo hoti khaṇḍiccapāliccādivirahito, na sītaṃ na uṇhaṃ upaghātakaṃ,
devadhītā soḷasavassuddesikā viya hoti, devaputto vīsativassuddesikā viya,
taṃkhaṇaññeva nippabhe nitteje kāye virūpabhāvo anupavisati saṇṭhāti.
      Sake devo devāsane nābhiramatīti attano accharāgaṇehi saddhiṃ
kīḷanaparicaraṇakadibbāsane na ramati, na cittassādaṃ labhati. Tassa kira manussagaṇanāya
sattahi divasehi maraṇaṃ bhavissatīti imāni pubbanimittāni pātubhavanti. So tesaṃ
uppattiyā "evarūpāya nāma sampattiyā vinā bhavissāmī"ti balavasokābhibhūto
hoti, tenassa kāye mahāpariḷāho uppajjati, tena sabbato gattehi sedā
muñcanti. Cirataraṃ kālaṃ aparicitadukkho taṃ adhivāsetuṃ asakkonto ekacco
"dayhāmi dayhāmī"ti kandanto paridevanto katthaci assādaṃ alabhanto
vijappanto vilapanto 1- tahiṃ tahiṃ āhiṇḍati, ekacco satiṃ upaṭṭhapetvā
kāyavācāhi vikāraṃ akarontopi piyavippayogadukkhaṃ asahanto vihaññamāno vicarati.
      Imāni pana pubbanimittāni yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva
ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ,
evameva mahesakkhadevānaṃyeva paññāyati. Uppannāni ca tāni "imāni
maraṇassa pubbanimittāni nāmā"ti keci devā jānanti, na sabbe. Tattha yo mandena
kusalakammena nibbatto, so "idāni ko jānāti `kuhiṃ nibbattissāmī"ti
bhāyati. Yo pana mahāpuñño, so "bahuṃ mayā dānaṃ dinnaṃ, sīlaṃ rakkhitaṃ,
puññaṃ upacitaṃ, ito cutassa me sugatiyeva pāṭikaṅkhā"ti na bhāyati na vikampati.
Evaṃ upaṭṭhitapubbanimittaṃ pana taṃ gahetvā devatā nandanavanaṃ pavesenti,
sabbadevalokesu nandanavanaṃ atthiyeva.
@Footnote: 1 Sī. vijambhanto vissasanto, ka. vijabbhanto vissasanto
     Tīhi vācāhi anumodentīti idāni vuccamānehi tīhi vacanehi anumodenti,
modaṃ pamodaṃ uppādenti, assāsenti, abhivadanavasena 1- vā taṃkhaṇānurūpaṃ
pamodaṃ karonti. Keci pana "anumodantī"ti padassa "ovadantī"ti vadanti.
Itoti devalokato. Bhoti ālapanaṃ. Sugatinti sundaragatiṃ, manussalokaṃ sandhāya
vadanti. Gacchāti paṭisandhiggahaṇavasena upehi.
      Evaṃ vutteti evaṃ tadā tehi devehi tassa "ito bho sugatiṃ gacchā"tiādinā
vattabbavacane bhagavatā vutte aññataro nāmagottena apākaṭo tassaṃ
parisāyaṃ nisinno anusandhikusalo eko bhikkhu "ete sugatiādayo bhagavatā
avisesato vuttā avibhūtā, handa ne vibhūtatare kārāpessāmī"ti etaṃ "kinnu
kho bhante"tiādivacanaṃ avoca. Saddhādiguṇavisesapaṭilābhakāraṇato devūpapattihetuto
ca manussattaṃ devānaṃ abhisammatanti āha "manussattaṃ kho bhikkhu devānaṃ
sugatigamanasaṅkhātan"ti.
      Sugatigamanasaṅkhātanti "sugatigamanan"ti sammā kathitaṃ, vaṇṇitaṃ thomitanti
attho. Yaṃ manussabhūtoti ettha yanti kiriyāparāmasanaṃ, tena paṭilabhatīti ettha
paṭilabhanakiriyā āmasīyati, yo saddhāpaṭilābhoti attho. Manussabhūtoti manussesu
uppanno, manussabhāvaṃ vā patto. Yasmā devaloke uppannānaṃ tathāgatassa
dhammadesanā yebhuyyena dullabhā savanāya, na tathā manussānaṃ, tasmā vuttaṃ
"manussabhūto"ti. Tathāgatappavedite dhammavinayeti tathāgatena bhagavatā desite
sikkhattayasaṅgahe sāsane. Taṃ hi dhammato anapetattā dhammo ca, āsayānurūpaṃ
vineyyānaṃ vinayanato vinayo cāti dhammavinayo, upanissayasampattiyā vā dhammato
anapetattā dhammaṃ apparajakkhajātikaṃ vinetīti dhammavinayo. Dhammeneva vā vinayo,
@Footnote: 1 Sī.,ka. āsitavasena
Na daṇḍasatthehīti dhammavinayo, dhammayutto vā vinayoti dhammavinayo, dhammāya
vā yathā maggaphalanibbānāya vinayoti dhammavinayo, mahākaruṇāsabbaññutaññāṇādidhammato
vā pavatto vinayoti dhammavinayo, dhammo vā bhagavā dhammabhūto dhammakāyo
dhammassāmī, tassa dhammassa vinayo, na takkiyānanti 1- dhammavinayo, dhamme vā
maggaphale nipphādetabbavisayabhūte vā pavatto vinayoti dhammavinayoti vuccati. Tasmiṃ
dhammavinaye.
      Saddhaṃ paṭilabhatīti "svākkhāto bhagavatā dhammo"tiādinā saddhaṃ uppādeti.
Saddho hi imasmiṃ dhammavinaye yathānusiṭṭhaṃ paṭipajjamāno diṭṭhadhammikasamparāyika-
paramatthe ārādhessati. Suladdhalābhasaṅkhātanti ettha yathā hiraññasuvaṇṇakhetta-
vatthādilābho sattānaṃ upabhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati,
dhanadāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati.
Evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākasukhaṃ āvahati,
saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti,
satisambojjhaṅgādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati. Vuttañhetaṃ:-
            "saddho sīlena sampanno      yasobhogasamappito
             yaṃ yaṃ padesaṃ bhajati          tattha tattheva pūjito"ti. 2-
      Evaṃ saddhāpaṭilābhassa suladdhalābhatā veditabbā. Yasmā panāyaṃ
saddhāpaṭilābho anugāmiko anaññasādhāraṇo sabbasampattihetu, lokiyassa ca
hiraññasuvaṇṇādidhanalābhassa kāraṇaṃ. Saddhoyeva hi dānādīni puññāni katvā
uḷārūḷārāni vittūpakaraṇāni adhigacchati, tehi ca attano paresañca atthameva
sampādeti. Assaddhassa pana tāni anatthāvahāni honti idha ceva samparāye
cāti evampi saddhāya suladdhalābhatā veditabbā. Tathā hi:-
@Footnote: 1 Ma. titthāyanti     2 khu.dha. 25/303/68
              "saddhā bandhati pātheyyaṃ ", 1-
              "saddhā dutiyā purisassa hotī"ti ca,
              "saddhīdha vittaṃ purisassa seṭṭhan"ti 2- ca,
              "saddhāhattho mahānāgo"ti 3- ca,
              "saddhā bījaṃ tapo vuṭṭhī"ti 4- ca,
              "saddhesiko bhikkhave ariyasāvako"ti 5- ca,
              "saddhāya tarati oghan"ti 6- ca
anekesu ṭhānesu anekehi kāraṇehi saddhā saṃvaṇṇitā.
      Idāni yāya saddhāya sāsane kusaladhammesu suppatiṭṭhito nāma hoti
niyāmokkantiyā, taṃ saddhaṃ dassetuṃ "sā kho panassā"tiādi vuttaṃ. Tattha
assāti imassa bhaveyyāti attho. Niviṭṭhāti abhiniviṭṭhā cittasantānaṃ
anupaviṭṭhā. Mūlajātāti jātamūlā. Kiṃ pana saddhāya mūlaṃ nāma? saddheyyavatthusmiṃ
okappanahetubhūto upāyamanasikāro. Apica sappurisasevanā saddhammassavanaṃ
yonisomanasikāro dhammānudhammapaṭipattīti cattāri sotāpattiyaṅgāni mūlāni
veditabbāni. Patiṭṭhitāti ariyamaggādhigamanena kenaci akampanīyabhāvena avaṭṭhitā.
Tenevāha "daḷhā asaṃhāriyā"ti. Daḷhāti thiRā. Asaṃhāriyāti kenaci
saṃharituṃ vā hāpetuṃ vā apanetuṃ vā asakkuṇeyyā. Iti te devā
tassa sotāpattimaggasamadhigamaṃ āsiṃsantā evaṃ vadanti. Attano devaloke
kāmasukhūpabhogārahameva hi ariyapuggalaṃ te icchanti. Tenāha "ehi deva
punappunan"ti.
@Footnote: 1 saṃ.sa. 15/79/50         2 saṃ.sa. 15/73/47
@3 aṅ.chakka. 22/314/387, khu.thera. 26/694/366
@4 saṃ.sa. 15/197/207, khu.su. 25/77/350
@5 aṅ.sattaka. 23/64/110    6 saṃ.sa. 15/246/258
      Gāthāsu puññakkhayamaraṇampi jīvitindriyupacchedeneva hotīti āha "cavati 1-
āyukkhayā"ti. Anumodatanti anumodantānaṃ. Manussānaṃ sahabyatanti manussehi
sahabhāvaṃ. Sahabyatīti sahabyo, sahapavattanako, tassa bhāvo sahabyatā.
Niviṭṭhassāti niviṭṭhā bhaveyya. Yāvajīvanti yāva jīvitappavattiyā, yāva
parinibbānāti attho.
      Appamāṇanti sakkaccaṃ bahuṃ uḷāraṃ bahukkhattuṃ ca karaṇavasena
pamāṇarahitaṃ. Nirūpadhinti kilesūpadhirahitaṃ, suvisuddhaṃ nimmalanti attho. Yasmā
pana te devā mahaggatakusalaṃ na icchanti kāmalokassa samatikkamanato,
kāmāvacarapuññameva icchanti, tasmā evamettha attho veditabbo:- "ito
devalokato cuto manussesu uppajjitvā viññutaṃ patto kāyaduccaritādiṃ sabbaṃ
duccaritaṃ pahāya kāyasucaritādiṃ sabbaṃ sucaritaṃ uḷāraṃ vipulaṃ upacinitvā
ariyamaggena āgatasaddho bhavāhī"ti. Yasmā pana lokuttaresu paṭhamamaggaṃ
dutiyamaggampi vā icchanti attano devalokūpapattiyā anativattanato, tasmā
tesampi vasena "appamāṇaṃ nirūpadhin"ti padānaṃ attho veditabbo:-
pamāṇakarānaṃ diṭṭhekaṭṭhaoḷārikakāmarāgādikilesānaṃ upacchedena appamāṇaṃ,
sattamabhavato vā uppajjanārahassa khandhūpadhissa tannibbattakaabhisaṅkhārūpadhissa
taṃtaṃmaggavajjhakilesūpadhissa ca pahānena ca tesaṃ anibbattanato nirupadhisaṅkhātaṃ
nibbānaṃ sannissitattā ca nirupadhīti.
      Evaṃ accantameva apāyadvārapidhāyakakammaṃ dassetvā idāni
saggasampattinibbattakakammaṃ 2- dassetuṃ "tato opadhikan"tiādi vuttaṃ.
      Tattha opadhikanti upadhivepakkaṃ, attabhāvasampattiyā ceva bhogasampattiyā
ca nibbattakanti attho. Upadhīti attabhāvo vuccati. Yathāha "santekaccāni
@Footnote: 1 Sī.,ka. cavanti          2 Sī. sabbasampatti...
Pāpakāni kammasamādānāni upadhisampattipaṭibāhitāni na vipaccantī"ti 1-
kāmaguṇāpi. Yathāha "upadhīhi narassa socanā"ti. 2- Tatrāyaṃ vacanattho:-
upadhīyati ettha sukhadukkhanti upadhi, attabhāvo kāmaguṇā ca. Upadhikaraṇaṃ sīlaṃ
etassa, upadhiṃ vā arahatīti opadhikaṃ, puññaṃ, taṃ bahuṃ uḷāraṃ katvā. Kathaṃ?
dānena. Dānaṃ hi itarehi sukaranti evaṃ vuttaṃ. Dānenāti vā padena
abhayadānampi vuttaṃ, na āmisadānamevāti sīlassāpi saṅgaho daṭṭhabbo.
      Yasmā pana te devā asurakāyahāniṃ ekanteneva devakāyapāripūriñca
icchanti, tasmā tassa upāyaṃ dassento "aññepi macce saddhamme, brahmacariye
nivesayā"ti dhammadāne niyojenti.
      Yadā vidūti yasmiṃ kāle devā devaṃ cavantaṃ vidū vijāneyyuṃ, tadā
imāya yathāvuttāya anukampāya dukkhāpanayanakamyatāya "deva ime devakāye
punappunaṃ uppajjanavasena ehi āgacchāhī"ti ca anumodentīti.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 27 page 290-296. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6393              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6393              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=261              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6074              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5985              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5985              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]