ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        5. Bahujanahitasuttavaṇṇanā
      [84] Pañcame loketi ettha tayo lokā sattaloko saṅkhāraloko
okāsalokoti. Tesu indriyabaddhānaṃ rūpadhammānaṃ arūpadhammānañca rūpārūpadhammānañca
santānavasena vattamānānaṃ samūho sattaloko, paṭhavīpabbatādibhedo
okāsaloko, ubhayepi khandhā saṅkhāraloko. Tesu sattaloko idhādhippeto.
Tasmā loketi sattaloke. Tatthāpi na devaloke na brahmaloke, manussaloke.
Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na
@Footnote: 1 abhi.vi. 35/810/412-3                 2 saṃ.sa. 15/12/8
Sabbaṭṭhānesu, "puratthimāya disāya kajaṅgalaṃ nāma nigamo, tassa parena
mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya
disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā. Orato majjhe.
Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā,
orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ
paccantimā janapadā, orato majjhe. Uttarāya disāya usiraddhajo nāma
pabbato, tato paraṃ paccantimā janapadā, orato "majjhe"ti 1- evaṃ
paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato
navayojanasate majjhimapadese uppajjati tathāgato. Na kevalañca tathāgatova,
paccekabuddhā aggasāvakā asītimahātherā buddhamātā buddhapitā cakkavattirājā
aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Idha
pana tathāgatavāreyeva sabbatthakavasena ayaṃ nayo labbhati, itaresu
ekadesavasena.
      Uppajjamānā uppajjantīti idaṃ pana ubhayampi vippakatavacanameva,
uppajjantā bahujanahitatthāya uppajjanti, na aññena kāraṇenāti evamettha
attho veditabbo. Evarūpaṃ hettha lakkhaṇaṃ na sakkā aññena saddalakkhaṇena
paṭibāhituṃ. Apica uppajjamānā uppajjati nāma uppannā nāmāti ayaṃ
pabhedo veditabbo.
      Tathāgato hi mahābhinīhāraṃ karonto buddhakare dhamme pariyesanto
pāramiyo pūrento pañca mahāpariccāge pariccajanto ñātatthacariyaṃ lokatthacariyaṃ
buddhatthacariyaṃ koṭiṃ pāpento pāramiyo pūretvā tusitabhavane tiṭṭhanto
tato otaritvā pacchimabhave paṭisandhiṃ gaṇhanto agāramajjhe vasanto
@Footnote: 1 vi.mahā. 5/259/24-5
Abhinikkhamanto mahāpadhānaṃ padahanto paripakkañāṇo bodhimaṇḍalaṃ āruyha
mārabalaṃ vidhamento paṭhamayāme pubbenivāsaṃ anussaranto majjhimayāme
dibbacakkhuṃ visodhento pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā
anekākāraṃ sabbasaṅkhāre sammasitvā sotāpattimaggaṃ paṭivijjhanto yāva
anāgāmiphalaṃ sacchikarontopi uppajjamāno eva nāma, arahattamaggakkhaṇe
uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Buddhānaṃ hi
sāvakānaṃ viya paṭipāṭiyā iddhividhañāṇādīnaṃ uppādanakiccaṃ atthi, saheva
pana arahattamaggena sakalopi buddhaguṇarāsi āgato nāma hoti. Tasmā
te nibbattasabbakiccattā arahattaphalakkhaṇe uppannā nāma honti. Idha
arahattaphalakkhaṇaṃ sandhāya "uppajjatī"ti vutto. Uppanno hotīti ayaṃ hettha
attho.
      Sāvakopi khīṇāsavo sāvakabodhiyā hetubhūte puññasambhāre sammā nento
pubbayogaṃ pubbacariyaṃ gatapaccāgatavattaṃ pūrento carimabhave nibbattento
anukkamena viññutaṃ patvā saṃsāre ādīnavaṃ disvā pabbajjāya cetayamāno
pabbajjaṃ matthakaṃ pāpetvā sīlādīni paripūrento dhutadhamme samādāya
vattamāno jāgariyaṃ anuyuñjanto ñāṇāni nibbattento vipassanaṃ paṭṭhapetvā
heṭṭhimamagge adhigacchantopi uppajjamāno eva nāma, arahattamaggakkhaṇe
uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Sekkho pana
pubbūpanissayato paṭṭhāya yāva gotrabhuñāṇā uppajjamāno nāma, paṭhamamaggakkhaṇe
uppajjati nāma, paṭhamaphalakkhaṇato paṭṭhāya uppanno nāma. Ettāvatā
"tayome bhikkhave puggalā loke uppajjamānā uppajjantī"ti padānaṃ attho
vutto hoti.
      Idāni bahujanahitāyātiādīsu bahujanahitāyāti mahājanassa hitatthāya.
Bahujanasukhāyāti mahājanassa sukhatthāya. Lokānukampāyāti sattalokassa anukampaṃ
paṭicca. Katarasattalokassāti? yo tathāgatassa dhammadesanaṃ sutvā dhammaṃ paṭivijjhati
amatapānaṃ pivati, tassa. Bhagavato hi dhammacakkappavattanasuttantadesanāya
aññātakoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo dhammaṃ paṭivijjhiṃsu. Evaṃ yāva
subhaddaparibbājakavinayanā dhammaṃ paṭividdhasattānaṃ gaṇanā natthi, mahāsamayasuttadesanāya 1-
maṅgalasuttacūḷarāhulovādasamacittadesanāyanti imesu catūsu ṭhānesu
abhisamayaṃ pattasattānaṃ paricchedo natthi. Evametassa aparimāṇassa sattalokassa
anukampāya. Sāvakassa pana arahato sekkhassa ca lokānukampāya uppatti
dhammasenāpatiādīhi dhammabhaṇḍāgārikādihī ca desitadesanāya paṭivedhappattasattānaṃ
vasena, aparabhāge ca mahāmahindattherādīhi desitadesanāya paṭividdhasaccānaṃ
vasena, yāvajjatanā ito paraṃ anāgate ca sāsanaṃ nissāya saggamokkhamaggesu
patiṭṭhahantānaṃ vasenapi ayamattho veditabbo.
      Apica bahujanahitāyāti bahujanassa hitatthāya, nesaṃ paññāsampattiyā 2-
diṭṭhadhammikasamparāyikahitūpadesakoti, bahujanasukhāyāti bahujanassa sukhatthāya,
cāgasampattiyā upakaraṇasukhasampadāyakoti. Lokānukampāyāti lokassa anukampanatthāya,
mettākaruṇāsampattiyā mātāpitaro viya lokassa rakkhitā gopitāti.
Atthāya hitāya sukhāya devamanussānanti idha devamanussānaṃ gahaṇena
bhabbapuggale veneyyasatte eva gahetvā tesaṃ nibbānamaggaphalādhigamāya
tathāgatassa uppatti dassitā paṭhamavāre, dutiyatatiyavāresu pana arahato sekkhassa
vasena yojetabbaṃ. Tattha atthāyāti iminā paramatthāya, nibbānāyāti vuttaṃ
hoti. Hitāyāti taṃsampāpakamaggatthāyāti vuttaṃ hoti. Nibbānasampāpakamaggato
@Footnote: 1 cha.Ma. mahāsamayasuttantadesanāyaṃ       2  Ma. paññānaṃ sampattiyā
Hi uttariṃ hitaṃ nāma natthi. Sukhāyāti phalasamāpattisukhatthāyāti vuttaṃ hoti tato
uttari sukhābhāvato. Vuttañhetaṃ "ayaṃ samādhi paccuppannasukho ceva āyatiñca
sukhavipāko"ti. 1-
      Tathāgatotiādīnaṃ padānaṃ attho heṭṭhā vutto vijjācaraṇasampannotiādīsu
tissopi vijjā bhayabherave 2- āgatanayena, chapi vijjā chaḷabhiññāvasena,
aṭṭhapi vijjā ambaṭṭhasutte  āgatāti 3- vijjāhi sīlasaṃvarādīhi paṇṇarasahi
caraṇadhammehi ca anaññasādhāraṇehi sampanno samannāgatoti vijjācaraṇasampanno.
Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā vā sugato. Sabbathā
viditalokattā lokavidū. Natthi etassa uttaroti anuttaro. Purisadamme
purisaveneyye sāreti vinetīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi
yathārahaṃ anusāsatīti satthā. Sabbassāpi neyyassa sabbappakārena sayambhuñāṇena
buddhattā buddhoti ayamettha saṅkhepo, vitthāro pana visuddhimaggato 4-
gahetabbo.
      So dhammaṃ deseti ādi .pe. Pariyosānakalyāṇanti so bhagavā
sattesu kāruññaṃ paṭicca hitvāpi anuttaraṃ  vivekasukhaṃ dhammaṃ deseti, tañca
kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Kathaṃ?
ekagāthāpi hi santagarukattā 5- dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyehi
majjhekalyāṇā, pacchimena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena
ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ
suttaṃ paṭhamena anusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ sesehi
@Footnote: 1 dī.pā. 11/355/249, aṅ.pañcaka. 26/27/25, abhi.vi. 35/804/407
@2 Ma.mū. 12/34/22        3 Sī.,Ma. āgatāhi
@4 visuddhi. 1/124 (syā)    5 cha.Ma. samantabhadrakattā
Majjhekalyāṇaṃ. Sakalopi vā sāsanadhammo attano atthabhūtena sīlena
ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo
sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi
pariyosānakalyāṇo. Buddhasubuddhatāya vā ādikalyāṇo, dhammasudhammatāya
majjhekalyāṇo, saṃghasuppaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā tathattāya
paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā
majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo. Suyyamāno cesa
nīvaraṇavikkhambhanato savanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjiyamāno
samathavipassanāsukhāvahanato paṭipattiyāpi sukhameva āvahatīti majjhekalyāṇo,
tathāpaṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi
kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca pabhavasuddhiyā
ādikalyāṇo, attasuddhiyā 1- majjhekalyāṇo, kiccasuddhiyā pariyosānakalyāṇo.
Tena vuttaṃ "so dhammaṃ deseti ādi .pe. Pariyosānakalyāṇan"ti.
      Yaṃ pana bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti,
nānānayehi dīpeti, taṃ yathānurūpaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā
sabyañjanaṃ. Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattiatthapadasamāyogato
sātthaṃ, akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ.
Atthagambhīratāpaṭivedhagambhīratāhi vā sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ.
Atthapaṭibhānapaṭisambhidāvisayato vā sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ
paṇḍitavedanīyato parikkhakajanappasādakanti 2- sātthaṃ, saddheyyato
lokiyajanappasādakanti sabyañjanaṃ. Gamabhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ
upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa
@Footnote: 1 cha.Ma. atthasuddhiyā    2 Ma. sarikkhakajanappasādakanti
Abhāvato niddosabhāvena parisuddhaṃ, apica paṭipattiyā adhigamabyattito sātthaṃ,
pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhapāripūriyā paripuṇṇaṃ,
nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ
sikkhattayapariggahitattā brahmabhūtehi seṭṭhabhūtehi caritabbato tesaṃ cariyabhāvato
ca brahmacariyaṃ. Tasmā "sātthaṃ sabyañjanaṃ .pe. Pakāsetī"ti vuccati. Paṭhamoti
gaṇanānupubbato sabbalokuttamabhāvato ca paṭhamo puggalo.
      Tasseva satthuno sāvakoti tasseva yathāvuttaguṇassa satthu sammāsambuddhassa
dhammadesanāya savanante jāto dhammasenāpatisadiso sāvako, na pūraṇādi viya
paṭiññāmattena satthu sāvako. Pāṭipadoti paṭipadāsaṅkhātena ariyamaggena
ariyāya jātiyā jāto bhavoti pāṭipado, aniṭṭhitapaṭipattikicco, paṭipajjamānoti
attho. Suttageyyādi pariyattidhammo bahuṃ suto etenāti bahussuto.
Pātimokkhasaṃvarādisīlena ceva āraññikaṅgādidhutaṅgavatehi ca upapanno sampanno
samannāgatoti sīlavatūpapanno. Iti bhagavā "lokānukampā nāma hitajjhāsayena
dhammadesanā, sā ca imesu eva tīsu puggalesu paṭibaddhā"ti dasseti. Sesaṃ
suviññeyyameva.
      Gāthāsu tassanvayoti tasseva satthu paṭipattiyā dhammadesanāya ca anugamanena
tassanvayo anujāto. Avijjandhakāraṃ vidhamitvā saparasantānesu dhammālokasaṅkhātāya
pabhāya karaṇato pabhaṅkaRā. Dhammamudīrayantāti catusaccadhammaṃ kathentā.
Apāpurantīti 1- ugghātenti. Amatassa nibbānassa. Dvāraṃ ariyamaggaṃ. Yogāti
kāmayogādito. Satthavāhenāti veneyyasatthavāhanato bhavakantāranittharaṇato
satthavāho, bhagavā, tena satthavāhena. Sudesitaṃ maggamanukkamantīti 2- tena sammā
@Footnote: 1 Ma. apāpurentīti       2 Ma. maggamanuggamantīti
Desitaṃ ariyamaggaṃ tassa desanānusārena anugacchanti paṭipajjanti. Idhevāti
imasmiṃyeva attabhāve. Sesaṃ uttānameva.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 27 page 296-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6544              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6544              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=263              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6110              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6017              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6017              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]