ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        8. Andhakaraṇasuttavaṇṇanā
      [87] Aṭṭhame akusalavitakkāti akosallasambhūtā vitakkā.
Andhakaraṇātiādīsu yassa sayaṃ uppajjanti, taṃ yathābhūtadassananivāraṇena andhaṃ
karontīti andhakaraṇā. Na paññācakkhuṃ karontīti acakkhukaraṇā. Aññāṇaṃ karontīti
aññāṇakaraṇā. Paññānirodhikāti kammassakatapaññāṇajhānapaññā vipassanāpaññāti
imā tisso paññā appavattikaraṇena nirodhentīti paññānirodhikā.
Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātassa pakkhe vattantīti vighātapakkhikā.
Kilesanibbānaṃ na saṃvattayantīti anibbānasaṃvattanikā.
    Kāmavitakkoti kāmapaṭisaṃyutto vitakko. So hi kilesakāmasahito hutvā vatthukāmesu
pavattati. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto
vitakko vihiṃsāvitakko. Ime dve ca sattesupi saṅkhāresupi uppajjanti.
Kāmavitakko hi piyamanāpe satte vā saṅkhāre vā vitakkentassa uppajjati,
Byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā
olokanakālato paṭṭhāya yāva nāsanā uppajjati, vihiṃsāvitakko saṅkhāresu
na uppajjati, saṅkhārā dukkhāpetabbā nāma natthi, "ime sattā haññantu
vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun"ti cintanakāle
pana sattesu uppajjati.
      Imeyeva pana kāmasaṅkappādayo. Atthato hi kāmavitakkādīnaṃ
kāmasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo kāmasaññādayo.
Kāmadhātuādīnaṃ pana yasmā pāḷiyaṃ:-
             "kāmapaṭisaṃyutto takko vitakko .pe. Micchāsaṅkappo,
         ayaṃ vuccati kāmadhātu, sabbepi akusalā dhammā kāmadhātu.
         Byāpādapaṭisaṃyutto takko vitakko .pe. Micchāsaṅkappo, ayaṃ vuccati
         byāpādadhātu. Dasasu 1- āghātavatthūsu cittassa āghāto paṭighāto
         .pe. Anattamanatā cittassa, ayaṃ vuccati byāpādadhātu, vihiṃsāpaṭisaṃyutto
         takko vitakko micchāsaṅkappo, ayaṃ vuccati vihiṃsādhātu,
         idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā
         rajjuyā vā aññataraññatarena vā satte viheṭheti, ayaṃ vihiṃsādhātū"ti 2-
āgatattā viseso labbhati.
      Tattha dve kathā sabbasaṅgāhikā ca asambhinnā ca. Tattha kāmadhātuyā
gahitāya itarā dvepi gahitā nāma honti. Tato pana nīharitvā ayaṃ
byāpādadhātu, ayaṃ vihiṃsādhātūti dassetīti ayaṃ sabbasaṅgāhikā nāma. Kāmadhātuṃ
kathento pana bhagavā byāpādadhātuṃ byāpādadhātuṭṭhāne, vihiṃsādhātuṃ
@Footnote: 1 Sī. navasu    2 abhi.vi. 35/910/443
Vihiṃsādhātuṭṭhāne ṭhapetvāva avasesaṃ kāmadhātu nāmāti kathesīti ayaṃ asambhinnakathā
nāma.
      Sukkapakkhe vuttavipariyāyena attho veditabbo. Nekkhammapaṭisaṃyutto
vitakko. Nekkhammavitakko. So asubhapubbabhāge kāmāvacaro hoti, asubhajjhāne
rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro.
Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko. So mettāpubbabhāge kāmāvacaro
hoti, mettājhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle
lokuttaro. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇāpubbabhāge
kāmāvacaro, karuṇājjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle
lokuttaro. Yadā pana alobho sīsaṃ hoti, tadā itare dve tadanvāyikā
honti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā
karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā honti.
      Imeyeva pana nekkhammasaṅkappādayo. Atthato hi nekkhammavitakkādīnaṃ
nekkhammasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo
nekkhammasaññādayo. Nekkhammadhātuādīnaṃ pana yasmā pāḷiyaṃ:-
             "nekkhammapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati
         nekkhammadhātu sabbepi kusalā dhammā nekkhammadhātu abyāpādapaṭisaṃyutto
         takko vitakko saṅkappo, ayaṃ vuccati abyāpādadhātu. Yā
         sattesu metti mettāyanā mettācetovimutti, ayaṃ vuccati abyāpādadhātu.
         Avihiṃsāpaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati avihiṃsādhātu.
         Yā sattesu karuṇā karuṇāyanā karuṇācetovimutti, ayaṃ vuccati
         avihiṃsādhātū"ti 1-
@Footnote: 1 abhi.vi. 35/182/101
Āgatattā viseso labbhati, idhāpi sabbasaṅgāhikā asambhinnāti dve kathā
vuttanayeneva veditabbā. Sesaṃ suviññeyyameva.
      Gāthāsu vitakkayeti vitakkeyya. Nirākareti attano santānato nīhareyya
vinodeyyāti attho. Save vitakkāni vicāritāni, sameti vuṭṭhīva rajaṃ samūhatanti
yathā nāma gimhānaṃ pacchime māse paṭhaviyaṃ samūhataṃ samantato uṭṭhitaṃ rajaṃ
mahato akālameghassa vassato vuṭṭhi ṭhānaso vūpasameti, evameva so yogāvacaro
vitakkāni micchāvitakke ca vicāritāni taṃsampayuttavicāre ca sameti vūpasameti
samucchindati. Tathābhūto ca vitakkūpasamena cetasā sabbesaṃ micchāvitakkānaṃ
upasamanato vitakkūpasamena ariyamaggacittena idheva diṭṭheva dhamme santipadaṃ
nibbānaṃ samajjhagā samadhigato hotīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 308-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6808              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6808              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=266              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6182              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6076              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6076              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]