![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
8. Andhakaraṇasuttavaṇṇanā [87] Aṭṭhame akusalavitakkāti akosallasambhūtā vitakkā. Andhakaraṇātiādīsu yassa sayaṃ uppajjanti, taṃ yathābhūtadassananivāraṇena andhaṃ karontīti andhakaraṇā. Na paññācakkhuṃ karontīti acakkhukaraṇā. Aññāṇaṃ karontīti aññāṇakaraṇā. Paññānirodhikāti kammassakatapaññāṇajhānapaññā vipassanāpaññāti imā tisso paññā appavattikaraṇena nirodhentīti paññānirodhikā. Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātassa pakkhe vattantīti vighātapakkhikā. Kilesanibbānaṃ na saṃvattayantīti anibbānasaṃvattanikā. Kāmavitakkoti kāmapaṭisaṃyutto vitakko. So hi kilesakāmasahito hutvā vatthukāmesu pavattati. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Ime dve ca sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piyamanāpe satte vā saṅkhāre vā vitakkentassa uppajjati, Byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva nāsanā uppajjati, vihiṃsāvitakko saṅkhāresu na uppajjati, saṅkhārā dukkhāpetabbā nāma natthi, "ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun"ti cintanakāle pana sattesu uppajjati. Imeyeva pana kāmasaṅkappādayo. Atthato hi kāmavitakkādīnaṃ kāmasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo kāmasaññādayo. Kāmadhātuādīnaṃ pana yasmā pāḷiyaṃ:- "kāmapaṭisaṃyutto takko vitakko .pe. Micchāsaṅkappo, ayaṃ vuccati kāmadhātu, sabbepi akusalā dhammā kāmadhātu. Byāpādapaṭisaṃyutto takko vitakko .pe. Micchāsaṅkappo, ayaṃ vuccati byāpādadhātu. Dasasu 1- āghātavatthūsu cittassa āghāto paṭighāto .pe. Anattamanatā cittassa, ayaṃ vuccati byāpādadhātu, vihiṃsāpaṭisaṃyutto takko vitakko micchāsaṅkappo, ayaṃ vuccati vihiṃsādhātu, idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena vā satte viheṭheti, ayaṃ vihiṃsādhātū"ti 2- āgatattā viseso labbhati. Tattha dve kathā sabbasaṅgāhikā ca asambhinnā ca. Tattha kāmadhātuyā gahitāya itarā dvepi gahitā nāma honti. Tato pana nīharitvā ayaṃ byāpādadhātu, ayaṃ vihiṃsādhātūti dassetīti ayaṃ sabbasaṅgāhikā nāma. Kāmadhātuṃ kathento pana bhagavā byāpādadhātuṃ byāpādadhātuṭṭhāne, vihiṃsādhātuṃ @Footnote: 1 Sī. navasu 2 abhi.vi. 35/910/443 Vihiṃsādhātuṭṭhāne ṭhapetvāva avasesaṃ kāmadhātu nāmāti kathesīti ayaṃ asambhinnakathā nāma. Sukkapakkhe vuttavipariyāyena attho veditabbo. Nekkhammapaṭisaṃyutto vitakko. Nekkhammavitakko. So asubhapubbabhāge kāmāvacaro hoti, asubhajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko. So mettāpubbabhāge kāmāvacaro hoti, mettājhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇāpubbabhāge kāmāvacaro, karuṇājjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Yadā pana alobho sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Imeyeva pana nekkhammasaṅkappādayo. Atthato hi nekkhammavitakkādīnaṃ nekkhammasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo nekkhammasaññādayo. Nekkhammadhātuādīnaṃ pana yasmā pāḷiyaṃ:- "nekkhammapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati nekkhammadhātu sabbepi kusalā dhammā nekkhammadhātu abyāpādapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati abyāpādadhātu. Yā sattesu metti mettāyanā mettācetovimutti, ayaṃ vuccati abyāpādadhātu. Avihiṃsāpaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇācetovimutti, ayaṃ vuccati avihiṃsādhātū"ti 1- @Footnote: 1 abhi.vi. 35/182/101 Āgatattā viseso labbhati, idhāpi sabbasaṅgāhikā asambhinnāti dve kathā vuttanayeneva veditabbā. Sesaṃ suviññeyyameva. Gāthāsu vitakkayeti vitakkeyya. Nirākareti attano santānato nīhareyya vinodeyyāti attho. Save vitakkāni vicāritāni, sameti vuṭṭhīva rajaṃ samūhatanti yathā nāma gimhānaṃ pacchime māse paṭhaviyaṃ samūhataṃ samantato uṭṭhitaṃ rajaṃ mahato akālameghassa vassato vuṭṭhi ṭhānaso vūpasameti, evameva so yogāvacaro vitakkāni micchāvitakke ca vicāritāni taṃsampayuttavicāre ca sameti vūpasameti samucchindati. Tathābhūto ca vitakkūpasamena cetasā sabbesaṃ micchāvitakkānaṃ upasamanato vitakkūpasamena ariyamaggacittena idheva diṭṭheva dhamme santipadaṃ nibbānaṃ samajjhagā samadhigato hotīti. Aṭṭhamasuttavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 27 page 308-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6808 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6808 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=266 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6182 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6076 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6076 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]