ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       10. Devadattasuttavaṇṇanā
      [89] Dasame tīhi bhikkhave asaddhammehi abhibhūtoti kā uppatti?
devadatte hi avīcimahānirayaṃ paviṭṭhe devadattapakkhiyā aññatitthiyā ca
"samaṇena gotamena abhisapito devadatto paṭhaviṃ paviṭṭho"ti abbhācikkhiṃsu.
Taṃ sutvā sāsane anabhippasannā manussā "siyā nu kho etadevaṃ, yathā
ime bhaṇantī"ti āsaṅkaṃ uppādesuṃ. Taṃ pavattiṃ bhikkhū bhagavato ārocesuṃ.
@Footnote: 1 aṅ.tika. 20/55/153    2 aṅ.tika. 20/54-5/152-3
Atha bhagavā "na bhikkhave tathāgatā kassaci abhisapaṃ denti, tasmā na
devadatto mayā abhisapito, attano kammeneva nirayaṃ paviṭṭho"ti vatvā
tesaṃ micchāgāhaṃ paṭisedhento imāya aṭṭhuppattiyā imaṃ suttaṃ abhāsi.
      Tattha asaddhammehīti asataṃ dhammehi, asantehi vā dhammehi. Atekicchoti
buddhehipi anivattanīyattā avīcinibbattiyā tikicchābhāvato atekiccho,
atikicchanīyoti attho. Asantaguṇasambhāvanādhippāyena pavattā pāpā icchā
etassāti pāpiccho, tassa bhāvo pāpicchatā, tāya. "ahaṃ buddho bhavissāmi,
saṃghaṃ pariharissāmī"ti tassa icchā uppannā. Kokālikādayo pāpā lāmakā
mittā etassāti pāpamitto, tassa bhāvo pāpamittatā, tāya. Uttarikaraṇīyeti
jhānābhiññāhi uttarikaraṇīye adhigantabbe maggaphale anadhigate sati eva,
taṃ anadhigantvāti attho. Oramattakenāti appamattakena jhānābhiññāmattena.
Visesādhigamenāti uttarimanussadhammādhigamena. Antarāti vemajjhe. Vosānaṃ
āpādīti akatakiccova samāno "katakiccomhī"ti maññamāno samaṇadhammato
vināsaṃ 1- āpajji. Iti bhagavā iminā suttena visesato puthujjanabhāve
ādīnavaṃ pakāsesi:- bhāriyo puthujjanabhāvo, yatra hi nāma jhānābhiññāpariyosānā
sampattiyo nibbattetvāpi anekānatthāvahaṃ nānāvidhaṃ dukkhahetuṃ
asantaguṇasambhāvanaṃ asappurisasaṃsaggaṃ ālasiyānuyogañca avijahanto avīcimhi
kappaṭṭhiyaṃ atekicchaṃ kibbisaṃ pasavissatīti.
      Gāthāsu māti paṭisedhe nipāto. Jātūti ekaṃsena. Kocīti
sabbasaṅgāhakavacanaṃ. Lokasminti sattaloke. Idaṃ vuttaṃ hoti "imasmiṃ satta
loke koci puggalo ekaṃsena pāpiccho mā hotū"ti. Tadamināpi jānātha,
pāpicchānaṃ yathā gatīti pāpicchānaṃ puggalānaṃ yathā gati yādisī nipphatti,
@Footnote: 1 cha.Ma. vigamaṃ
Yādiso abhisamparāyo, taṃ imināpi kāraṇena jānāthāti devadattaṃ nidassento
evamāha. Paṇḍitoti samaññātoti pariyattibāhusaccena paṇḍitoti ñāto.
Bhāvitattoti sammatoti jhānābhiññāhi bhāvitattoti sambhāvito. Tathā hi so
pubbe "mahiddhiko godhiputto, mahānubhāvo godhiputto"ti dhammasenāpatināpi
pasaṃsito ahosi. Jalaṃva yasasā aṭṭhā, devadattoti vissutoti attano
kittiyā parivārena jalanto viya obhāsento viya ṭhito devadattoti evaṃ
vissuto pākaṭo ahosi. "me sutan"tipi pāṭho, mayā sutaṃ sutamattaṃ katipāheneva
atathābhūtattā 1- tassa taṃ paṇḍiccādisavanamattamevāti attho.
      So samānamanuciṇṇo, 2- āsajja naṃ tathāgatanti so evaṃbhūto
devadatto "buddhopi sakyaputto, ahampi sakyaputto, buddhopi samaṇo, ahampi
samaṇo, buddhopi iddhimā, ahampi iddhimā, buddhopi dibbacakkhuko,
ahampi dibbacakkhuko, buddhopi dibbasotako, ahampi dibbasotako, buddhopi
cetopariyañāṇalābhī, ahampi cetopariyañāṇalābhī, buddhopi atītānāgatapaccuppanne
dhamme jānāti, ahampi te jānāmī"ti attano pamāṇaṃ ajānitvā
sammāsambuddhaṃ attanā samasamaṭṭhapanena samānaṃ 3- āpajjanto "idānāhaṃ
buddho bhavissāmi, bhikkhusaṃghaṃ pariharissāmī"ti abhimārapayojanā tathāgataṃ āsajja
āsādetvā viheṭhetvā. "pamādamanujīno"tipi 4- paṭhanti. Tassattho "vuttayena
pamādaṃ āpajjanto pamādaṃ nissāya bhagavatā saddhiṃ yugaggāhacittuppādena
saheva jhānābhiññāhi anujīno parihīno"ti. Avīcinirayaṃ patto, catudvāraṃ
bhayānakanti jālānaṃ tattha uppannasattānaṃ vā nirantaratāya "avīcī"ti laddhanāmaṃ
catūsu passesu catumahādvārayogena catudvāraṃ atibhayānakaṃ mahānirayaṃ
paṭisandhiggahaṇavasena patto. Tathā hi vuttaṃ:-
@Footnote: 1 Sī.,ka. tathā bhūtattā     2 Ma. pamāṇamanuciṇṇo, ka. pamādamanuciṇṇo
@3 Sī. samānataṃ, ka. pamādaṃ   4 Sī. pamādamanuhīnotipi
           "catukkaṇṇo catudvāro     vibhatto bhāgaso mito
            ayopākārapariyanto      ayasā paṭikujjito.
            Tassa ayomayā bhūmi       jalitā tejasā yutā
            samantā yojanasataṃ        pharitvā tiṭṭhati sabbadā"ti. 1-
      Aduṭṭhassāti aduṭṭhacittassa. Dubbheti dusseyya. Tameva pāpaṃ phusatīti
tameva aduṭṭhadubbhiṃ pāpapuggalaṃ pāpaṃ nihīnaṃ pāpaphalaṃ phusati pāpuṇāti
abhibhavati. Bhesmāti vipulabhāvena gambhīrabhāvena ca bhiṃsāpento viya,
vipulagambhīroti attho. Vādenāti dosena. Vihiṃsatīti bādhati āsādeti.
Vādo tamhi na rūhatīti tasmiṃ tathāgate parena āropiyamāno doso na
rūhati na tiṭṭhati visakumbho viya samuddassa, na tassa vikāraṃ janetīti
attho.
      Evaṃ chahi gāthāhi pāpicchatādisamannāgatassa nirayūpagabhāvadassanena
dukkhato aparimuttataṃ dassetvā idāni tappaṭipakkhadhammasamannāgatassa dukkhakkhayaṃ
dassento "tādisaṃ mittan"ti osānagāthamāha. Tassattho:- yassa sammā
paṭipannassa maggānugo paṭipattimaggaṃ anugato sammā paṭipanno
appicchatādiguṇasamannāgamena sakalassa vaṭṭadukkhassa 2- khayaṃ pariyosānaṃ pāpuṇeyya,
tādisaṃ buddhaṃ vā buddhasāvakaṃ vā paṇḍito sappañño attano mittaṃ kubbetha
tena mettikaṃ kareyya, tañca seveyya tameva payirupāseyyāti.
      Iti imasmiṃ vagge chaṭṭhasattamasuttesu vivaṭṭaṃ kathitaṃ, itaresu
vaṭṭavivaṭṭaṃ kathitaṃ.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                       Catutthavaggavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma.u. 14/250/218, aṅ.tika. 20/36/136, khu.peta. 26/694-5/241,
@khu.jā. 28/92/40 (syā)       2 cha.Ma. sakalavaṭaṭadukkhasusa



             The Pali Atthakatha in Roman Book 27 page 316-319. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6991              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6991              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=269              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6227              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6132              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6132              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]