ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Jīvitasuttavaṇṇanā
      [91] Dutiyaṃ aṭṭhuppattivasena desitaṃ. Ekasmiṃ hi samaye bhagavati kapilavatthusmiṃ
nigrodhārāme viharante bhikkhū āgantukabhikkhūnaṃ senāsanāni paññāpentā
pattacīvarāni paṭisāmentā sāmaṇerā ca lābhabhājanīyaṭṭhāne sampattasampattānaṃ
Lābhaṃ gaṇhantā uccāsaddā mahāsaddā ahesuṃ. Taṃ sutvā bhagavā bhikkhū
paṇāmesi. Te kira sabbeva navā adhunāgatā imaṃ dhammavinayaṃ. Taṃ ñatvā
mahābrahmā āgantvā "abhinandatu bhante bhagavā bhikkhusaṃghan"ti 1- tesaṃ
paṇāmitabhikkhūnaṃ anuggaṇhaṇaṃ yāci. Bhagavā tassa okāsaṃ akāsi. Atha mahābrahmā
"katāvakāso khomhi bhagavatā"ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha bhagavā "bhikkhusaṃgho āgacchatū"ti ānandattherassa ākāraṃ dassesi. Atha te
bhikkhū ānandattherena pakkositā bhagavantaṃ upasaṅkamitvā sārajjamānarūpā
ekamantaṃ nisīdiṃsu. Bhagavā tesaṃ sappāyadesanaṃ vīmaṃsanto "ime āmisahetu
paṇāmitā, piṇḍiyālopadhammadesanā nesaṃ sappāyā"ti cintetvā "antamidaṃ
bhikkhave"ti imaṃ desanaṃ desesi.
      Tatrāyaṃ antasaddo "santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā
pubbantānudiṭṭhino"tiādīsu 2- koṭṭhāse āgato. "antamakāsi
dukkhassa, antavā ayaṃ loko parivaṭumo"tiādīsu 3- paricchede. "haritantaṃ vā
pathantaṃ vā selantaṃ vā"tiādīsu 4- pariyādāyaṃ. "antaṃ antaguṇan"tiādīsu 5-
sarīrāvayave. "caranti loke parivārachannā, anto asuddhā bahi sobhamānā"tiādīsu 6-
citte, "appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā
udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīnī"tiādīsu 7-
abbhantare.
           "migānaṃ koṭṭhuko anto     pakkhīnaṃ pana vāyaso
            eraṇḍo anto rukkhānaṃ    tayo antā samāgatā"tiādīsu 8-
@Footnote: 1 Ma.Ma. 13/159/132    2 dī.Sī. 9/29/13      3 dī.Sī. 9/54-5/23
@4 Ma.mū. 12/304/266    5 dī.mahā. 10/377/251, khu.dha. 25/486/124
@6 saṃ.sa. 15/122/96, khu.mahā. 29/889/548
@7 vi.mahā. 4/9/9, dī.mahā. 10/70/34    8 khu.jā. 27/486/124 (syā)
Lāmake. Idhāpi lāmake eva daṭṭhabbo. Tasmā antamidaṃ bhikkhave jīvikānanti
bhikkhave idaṃ jīvikānaṃ antaṃ pacchimaṃ lāmakaṃ, sabbanihīnaṃ jīvitanti attho. Yadidaṃ
piṇḍolyanti yaṃ idaṃ piṇḍapariyesanena bhikkhācariyāya jīvikaṃ kappentassa jīvitaṃ.
Ayaṃ panettha padattho:- piṇḍāya ulatīti piṇḍolo, tassa kammaṃ piṇḍolyaṃ,
piṇḍapariyesanena jīvikāti attho.
      Abhisāpoti akkoso. Kupitā hi manussā attano paccatthikaṃ "pilotikakhaṇḍaṃ
nivāsetvā kapālahattho piṇḍaṃ pariyesamāno careyyāsī"ti akkosanti.
Atha vā "kiṃ tuyhaṃ akātabbaṃ 1- atthi, yo tvaṃ evaṃ balavīriyūpapannopi hirottappaṃ
pahāya kapaṇo piṇḍolo vicarasi pattapāṇī"ti evampi akkosantiyeva. Tañca kho
etanti taṃ etaṃ abhisapampi samānaṃ piṇḍolyaṃ. Kulaputtā upenti atthavasikāti
mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā
kāraṇavasaṃ paṭicca upenti upagacchanti.
      Rājābhinītātiādīsu ye rañño santakaṃ khāditvā raññā bandhanāgāre
bandhāpitā palāyitvā pabbajanti, te raññā bandhanaṃ abhinītattā rājābhinītā
nāma. Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu ekacce "mayaṃ
sāmi tumhehi vissaṭṭhā gehaṃ anajjhāvasitvā pabbajissāmi, tattha tattha yaṃ
yaṃ buddhapūjādipuññaṃ karissāma, tato tumhākaṃ pattiṃ dassāmā"ti tehi vissaṭṭhā
pabbajanti, te corābhinītā nāma corehi māretabbataṃ abhinītattā. Ye
pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā
nāma. Tañca kho etaṃ piṇḍolyaṃ kulaputtā mama sāsane neva rājābhinītā
.pe. Na ājīvikāpakatā upenti, apica kho "otiṇṇamhā jātiyā .pe.
Paññāyethā"ti upentīti padasambandho.
@Footnote: 1 Ma. akkositabbaṃ
      Tattha otiṇṇamhāti otiṇṇā amhā. Jātiyātiādīsu tamhi tamhi
sattanikāye khandhānaṃ paṭhamābhinibbatti jāti, paripāko jarā, bhedo maraṇaṃ.
Ñātirogabhogasīladiṭṭhibyasanehi phuṭṭhassa santāpo anto nijjhānaṃ soko, tehi
phuṭṭhassa vacīvippalāpo paridevo. Aniṭṭhaphoṭṭhabbapaṭihatakāyassa kāyapīḷanaṃ dukkhaṃ,
āghātavatthūsu upahatacittassa cetopīḷanaṃ domanassaṃ. Ñātibyasanādīhi eva
phuṭṭhassa paridevenapi adhivāsetuṃ asamatthassa cittasantāpasamuṭṭhito bhuso āyāso
upāyāso. Etehi jātiādīhi otiṇṇā dukkhotiṇṇā, tehi jātiādīhi dukkhehi
anto anupaviṭṭhā. Dukkhaparetāti tehi dukkhadukkhavatthūhi abhibhūtā. Jātiādayo
hi dukkhassa vatthubhāvato dukkhā, dukkhabhāvato ca sokaparidevadukkhadomanassupāyāsā
dukkhāti. Appevanāma .pe. Paññāyethāti imassa sakalassa vaṭṭadukkharāsissa
paricchedakaraṇaṃ osānakiriyā api nāma paññāyeyya.
      So ca hoti abhijjhālūti idaṃ yo kulaputto "dukkhassa antaṃ karissāmī"ti
pubbe cittaṃ uppādetvā pabbajito aparabhāge taṃ pabbajjaṃ tathārūpaṃ kātuṃ na
sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālūti parabhaṇḍānaṃ abhijjhāyitā.
Tibbasārāgoti balavarāgo. Byāpannacittoti byāpādena pūtibhūtattā vipannacitto
paduṭṭhamanasaṅkappo tikhiṇasiṅgo viya caṇḍagoṇo paresaṃ upaghātavasena duṭṭhacitto.
Muṭṭhassatīti bhattanikkhittakāko viya maṃsanikkhittasunakho viya ca naṭṭhassata
idha kataṃ ettha na sarati. Asampajānoti nippañño khandhādiparicchedarahito.
Asamāhitoti caṇḍasote baddhanāvā viya asaṇṭhito. Vibbhantacitto pantharūḷhamigo
viya bhantamano. Pākatindriyoti yathā gihī saṃvarābhāvena pariggahaparijane
olokenti asaṃvutindriyā, evaṃ asaṃvutindriyo hoti.
      Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhato padittaṃ majjhe gūthagatanti
pamāṇena aṭṭhaṅgulamattaṃ ubhato dvīsu koṭīsu ādittaṃ majjhe gūthamakkhitaṃ.
Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā
assa, gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya
upanetuṃ sakkā assa, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayatthāpi na
sakkā, tasmā evaṃ vuttaṃ. Tathūpamāhanti tathūpamaṃ chavālātasadisaṃ ahaṃ imaṃ yathāvuttaṃ
puggalaṃ vadāmi. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje
bhājiyamāne aññathā ca bhogo laddhabbo assa, tato ca parihīno.
Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ
sāmaññatthañca na paripūreti. Imaṃ pana upamaṃ satthā na dussīlassa vasena
āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi dūsitacittassa puggalassa
vasena āharīti veditabbaṃ.
      Gāthāsu gihibhogāti kāmasukhasambhogato. Parihīnoti jīno. Sāmaññatthanti
paṭivedhabāhusaccañceva pariyattibāhusaccañca. Tādiso hi asutaṃ sotuṃ sutaṃ
pariyodāpetuṃ na sakkoti alasabhāvato. Duṭṭhu bhagoti dubbhago, alakkhiko
kāḷakaṇṇipuriso. Paridhaṃsamānoti vinassamāno. Pakiretīti vikireti viddhaṃseti.
Sabbametaṃ bhāvino sāmaññatthassa anuppādanameva sandhāya vuttaṃ. Chavālātaṃva
nassatīti so tādiso puggalo yathāvuttaṃ chavālātaṃ viya kassaci anupayujjamāno eva
nassatīti ubhato paribhaṭṭhabhāvato. Evaṃ "kāyavācāhi akatavītikkamopi cittaṃ avisodhento
nassati, pageva katavītikkamo dussīlo"ti tassa apāyadukkhabhāgibhāvadassanena
dussīle ādīnavaṃ dassetvā tato satte vivecetukāmo "kāsāvakaṇṭhā"tiādinā
gāthādvayamāha. Tassattho heṭṭhā vutto eva.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 329-333. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7294              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7294              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=271              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6195              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6195              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]