ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       3. Saṅghāṭikaṇṇasuttavaṇṇanā
      [92] Tatiye saṅghāṭikaṇṇeti cīvarakoṭiyaṃ. Gahetvāti parāmasitvā.
Anubandho assāti anugato bhaveyya. Idaṃ vuttaṃ hoti:- "bhikkhave idhekacco
bhikkhu attano hatthena mayā pārutassa sugatamahācīvarassa kaṇṇe parāmasanto
viya maṃ anugaccheyya, evaṃ mayhaṃ āsannataro hutvā vihareyyā"ti. Pāde pādaṃ
nikkhipantoti gacchantassa mama pāde pādaṃ nikkhittaṭṭhāne pāduddhāraṇānantaraṃ
attano pādaṃ nikkhipanto. Ubhayenāpi "ṭhānagamanādīsu avijahanto sabbakālaṃ
mayhaṃ samīpe eva vihareyya cepī"ti dasseti. So ārakāva mayhaṃ, ahañca
tassāti so bhikkhu mayā vuttapaṭipadaṃ apūrento mama dūreyeva, ahañca tassa
dūreyeva. Etena maṃsacakkhunā tathāgatadassanaṃ rūpakāyasamodhānañca akāraṇaṃ,
ñāṇacakkhunāva dassanaṃ dhammakāyasamodhānameva ca pamāṇanti dasseti. Tenevāha
"dhammaṃ hi so bhikkhave bhikkhu na passati, dhammaṃ apassanto maṃ na passatī"ti.
Tattha dhammo nāma navavidho lokuttaradhammo, so ca abhijjhādīhi dussitacittena
na sakkā passituṃ, tasmā dhammassa adassanato dhammakāyaṃ ca na passatī"ti
tathā hi vattuṃ:-
             "kinte vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali
         dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ
         passatī"ti, 1-
             "dhammabhūto brahmabhūto"ti 2- ca
             "dhammakāyo itipi, brahmakāyo itipī"ti 3- ca ādi.
@Footnote: 1 saṃ.kha. 17/87/96      2 Ma.mū. 12/203/171, khu.paṭi. 31/5/408
@3 dī.pā. 11/118/72
      Yojanasateti yojanasate padese, yojanasatamatthaketi attho. Sesaṃ
vuttavipariyāyena veditabbaṃ. Ariyamaggādhigamavasena cassa anabhijjhāluādibhāvo
daṭṭhabbo.
      Gāthāsu mahicchoti kāmesu tibbasārāgatāya mahāiccho. Vighātavāti
paduṭṭhamanasaṅkappatāya sattesu āghātavasena mahicchatāya icchitālābhena ca
vighātavā. Ejānugoti ejāsaṅkhātāya taṇhāya dāso viya hutvā taṃ
anugacchanto. Rāgādikilesapariḷāhābhibhavena anibbuto. Rūpādivisayānaṃ abhikaṅkhanena 1-
giddho. Passa yāvañca ārakāti anejassa nibbutassa vītagedhassa
sammāsambuddhassa okāsavasena samīpepi samāno mahiccho vighātavā ejānugo
anibbuto giddho bālaputhujjano dhammasabhāvato yattakaṃ dūre, tassa so dūrabhāvo
passa, vattumpi na sukaranti attho. Vuttañhetaṃ:-
                 "nabhañca dūre paṭhavī ca dūre
                  pāraṃ samuddassa tathāhu dūre
                  tato have dūrataraṃ vadanti
                  satañca dhammo asatañca rājā"ti. 2-
      Dhammamabhiññāyāti catusaccadhammaṃ abhiññāya aññāya ñātatīraṇapariññāhi yathārahaṃ
pubbabhāge jānitvā. Dhammamaññāyāti tameva dhammaṃ aparabhāge maggañāṇena
pariññādivasena yathāmariyādaṃ jānitvā. Paṇḍitoti paṭivedhabāhusaccena paṇḍito.
Rahadova nivāte cāti nivātaṭṭhāne harado viya anejo kilesacalanarahito
upasammati, yathā so rahado nivāte ṭhāne vātena anabbhāhato sannisinnova
hoti, evamayampi sabbathāpi paṭippassaddhakileso kilesacalanarahito
@Footnote: 1 Ma. abhisaṅgena    2 aṅ.catuthka. 21/47/57, khu.jā. 27/363/143 (syā)
Arahattaphalasamādhinā vūpasammati, sabbakālaṃ upasantasabhāvova hoti. Anejoti so evaṃ
anejādisabhāvo arahā anejādisabhāvassa sammāsambuddhassa okāsato dūrepi
samāno dhammasabhāvato adūre santike evāti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 334-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7390              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7390              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=272              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6335              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6217              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6217              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]