ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         4. Aggisuttavaṇṇanā
      [93] Catutthe anudanahaṭṭhena aggi, rāgo eva aggi rāgaggi. Rāgo
hi uppajjamāno satte anudahati jhāpeti, tasmā "aggī"ti vuccati. Itaresupi
dvīsu eseva nayo. Tattha yathā aggi yadeva indhanaṃ nissāya uppajjati, taṃ
nidahati, mahāpariḷāho ca hoti, evamimepi rāgādayo yasmiṃ santāne sayaṃ
uppannā, taṃ nidahanti, mahāpariḷāhā ca honti dunnibbāpayā. Tesu
rāgapariḷāhena santattahadayānaṃ icchitālābhadukkhena maraṇappattānaṃ sattānaṃ
pamāṇaṃ natthi. Ayaṃ tāva rāgassa anudahanatā. Dosassa pana anudahanatāya
visesato manopadosikā devā, mohassa anudahanatāya khiḍḍāpadosikā devā
ca nidassanaṃ. Mohavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena
āhāravelaṃ ativattentā kālaṃ karonti. Ayaṃ tāva rāgādīnaṃ diṭṭhadhammiko
anudahanabhāvo. Samparāyiko pana nirayādīsu nibbattāpanavasena ghorataro
duradhivāso ca ayañca attho ādittapariyāyena vibhāvetabbo.
      Gāthāsu kāmesu mucchiteti vatthukāmesu pātabyatāvasena mucchaṃ bālyaṃ
pamādaṃ micchācāraṃ āpanne. Byāpanneti byāpannacitte dahatīti sambandho.
Nare pāṇātipātinoti idaṃ dosaggissa. Ariyadhamme akovideti ye khandhāyatanādīsu
sabbena sabbaṃ uggahaparipucchāya manasikārarahitā ariyadhammassa akusalā, te
Sammohena abhibhūtā visesena sammuḷhā nāmāti vuttā. Ete aggī ajānantāti
"ete rāgaggiādayo idha ceva samparāye ca anudahantī"ti ajānantā
pariññābhisamayavasena pahānābhisamayavasena ca appaṭivijjhantā. Sakkāyābhiratāti
sakkāye upādānakkhandhapañcake taṇhādiṭṭhimānanandanābhiratā. Vaḍḍhayantīti
punappunaṃ uppajjanena vaḍḍhayanti ācinanti. Nirayanti aṭṭhavidhaṃ mahānirayaṃ,
soḷasavidhaṃ ussadanirayanti sabbampi nirayaṃ. Tiracchānañca yoniyoti tiracchānayoniyo
ca. Asuranti asurakāyaṃ pettivisayañca vaḍḍhayantīti sambandho.
      Ettāvatā rāgaggiādīnaṃ idha ceva samparāye ca anudahanabhāvadassanamukhena
vaṭṭaṃ dassetvā idāni nesaṃ nibbāpanena vivaṭṭaṃ dassetuṃ "ye ca
rattindivātiādi vuttaṃ. Tattha yuttāti bhāvanānuyogavasena yuttā. Kattha?
sammāsambuddhasāsane. Tena aññasāsane rāgaggiādīnaṃ nibbāpanābhāvaṃ dasseti. Tathā hi
anaññasādhāraṇaṃ tesaṃ nibbāpanavidhiṃ asubhakammaṭṭhānaṃ saṅkhepeneva dassento:-
           "te nibbāpenti rāgaggiṃ    niccaṃ asubhasaññino
            dosaggiṃ pana mettāya      nibbāpenti naruttamā
            mohaggiṃ pana paññāya       yāyaṃ nibbedhagāminī"ti
āha. Tattha asubhasaññinoti dvattiṃsākāravasena ceva uddhumātakādivasena ca
asubhabhāvanānuyogena asubhasaññino. Mettāyāti "so mettāsahagatena cetasā
ekaṃ dinaṃ pharitvā viharatī"ti 1- vuttāya mettābhāvanāya. Ettha ca asubhajjhānañca
pādakaṃ katvā nibbattitaanāgāmimaggena rāgaggidosaggīnaṃ nibbāpanaṃ
veditabbaṃ. Paññāyāti vipassanāpaññāsahitāya maggapaññāya. Tenevāha
"yāyaṃ nibbedhagāminī"ti. Sā hi kilesakkhandhaṃ vinivijjhantī gacchati pavattatīti
@Footnote: 1 aṅ.tika. 20/64/178
Nibbedhagāminīti vuccati asesaṃ parinibbantīti arahattamaggena asesaṃ rāgaggiādiṃ
nibbāpetvā saupādisesāya nibbānadhātuyā ṭhitā paññāvepullappattiyā nipakā
pubbeva sammappadhānena sabbaso kosajjassa supahīnattā phalasamāpattisamāpajjanena
akilāsubhāvena ca rattindivamatanditā carimakacittanirodhena
anupādisesāya nibbānadhātuyā asesaṃ parinibbanti, tato ca asesaṃ nissesaṃ
vaṭṭadukkhaṃ accaguṃ atikkamiṃsu.
      Evaṃ ye rāgaggiādike nibbāpenti, tesaṃ anupādisesanibbānena
nibbutiṃ dassetvā idāni paṭividdhaguṇehi thomento osānagāthamāha. Tattha
ariyaddasāti ariyehi buddhādīhi passitabbaṃ, kilesehi vā ārakattā ariyaṃ
nibbānaṃ, ariyaṃ catusaccameva vā diṭṭhavantoti ariyaddasā. Vedassa maggañāṇassa,
tena vā vedena saṃsārassa pariyosānaṃ gatāti vedaguno. Sammadaññāyāti
sammadeva sabbaṃ ājānitabbaṃ kusalādiṃ khandhādiñca jānitvā. Sesaṃ vuttanayameva.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 336-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7439              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7439              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=273              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6361              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6239              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6239              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]