ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        7. Kāmayogasuttavaṇṇanā
      [96] Sattame kāmayogayuttoti pañcakāmaguṇiko rāgo kāmayogo, tena
yutto kāmayogayutto, asamucchinnakāmarāgassetaṃ adhivacanaṃ. Rūpārūpabhavesu
chandarāgo bhavayogo, tathā jhānanikanti sassatadiṭṭhisahagato ca rāgo, tena
yutto bhavayogayutto, appahīnabhavarāgoti attho. Āgāmīti brahmaloke
ṭhitopi paṭisandhiggahaṇavasena imaṃ manussalokaṃ āgamanasīlo. Tenevāha
"āgantvā itthattan"ti  manussattabhāvasaṅkhātaṃ itthabhāvaṃ āgamanadhammo,
manussesu uppajjanasīloti attho. Kāmañcettha kāmayogo itthattaṃ āgamanassa
kāraṇaṃ, yo pana kāmayogayutto, so ekantena bhavayogayuttopi hotīti
dassanatthaṃ "kāmayogayutto bhikkhave bhavayogayutto"ti ubhayampi ekajjhaṃ katvā
vuttaṃ.
      Kāmayogavisaṃyuttoti ettha asubhajjhānampi kāmayogavisaṃyogo,
kāmayogavisaṃyogo, taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva
kāmayogavisaṃyogo nāma, tasmā tatiyamaggaphale ṭhito ariyapuggalo "kāmayogavisaṃyutto"ti
vutto. Yasmā pana rūpārūpabhavesu chandarāgo anāgāmimaggena na pahīyati,
tasmā so appahīnabhavayogattā "bhavayogayutto"ti vutto. Anāgāmīti kāmalokaṃ
paṭisandhiggahaṇavasena anāgamanato anāgāmī. Kāmayogavisaṃyogavaseneva hi saddhiṃ
anavasesaorambhāgiyasaṃyojanasamugghātena ajjhattasaṃyojanābhāvasiddhito itthattaṃ
anāgantā hoti, tattha parinibbāyī anāvattidhammo. Yassa pana anavasesaṃ
bhavayogo pahīno, tassa avijjāyogādiavasiṭṭhakilesāpi tadekaṭṭhabhāvato pahīnā
eva hontīti so parikkhīṇabhavasaṃyojano "arahaṃ khīṇāsavo"ti vuccati. Tena
vuttaṃ "kāmayogavisaṃyutto bhikkhave bhavayogavisaṃyutto arahaṃ hoti khīṇāsavo"ti.
Ettha ca kāmayogavisaṃyogo anāgāmī catutthajjhānassa sukhadukkhasomanassa-
domanassappahānaṃ viya, tatiyamaggassa diṭṭhivicikicchāsīlabbataparāmāsasaṃyojanaparikkhayo
viya ca catutthamaggassa vaṇṇabhaṇanatthaṃ vuttoti daṭṭhabbaṃ. Paṭhamapadena
sotāpannasakadāgāmīhi saddhiṃ sabbo puthujjano gahito, dutiyapadena sabbo
anāgāmī, tatiyapadena arahāti arahattanikūṭena desanaṃ niṭṭhāpesi.
      Gāthāsu ubhayanti ubhayena, kāmayogena bhavayogena ca saṃyuttāti. Attho.
Sattā gacchanti saṃsāranti puthujjanā sotāpannā sakadāgāminoti ime tividhā
sattā kāmayogabhavayogānaṃ appahīnattā gacchanti saṃsaranti, tato eva
jātimaraṇagāmino honti. Ettha ekabījī kolaṃkolo sattakkhattuparamoti tīsu
sotāpannesu sabbamudu sattakkhattuparamo, so aṭṭhamaṃ bhavaṃ na nibbatteti,
attano paricchinnajātivasena pana saṃsarati, tathā itarepi. Sakadāgāmīsupi yo
idha sakadāgāmimaggaṃ patvā devaloke uppajjitvā puna idha nibbattati,
so attano paricchinnajātivaseneva saṃsarati. Ye pana sakadāgāmino
vomissakanayena vinā tattha tattha devesuyeva manussesuyeva vā nibbattanti,
te uparimaggādhigamāya yāva indriyaparipākā punappunaṃ uppajjanato
saṃsarantiyeva. Puthujjane pana vattabbameva natthi sabbabhavasaṃyojanānaṃ aparikkhīṇattā.
Tena vuttaṃ:-
            "kāmayogena saṃyuttā      bhavayogena cūbhayaṃ
             sattā gacchanti saṃsāraṃ     jātimaraṇagāmino"ti.
      Kāme pahantvānāti kāmarāgasaṅkhāte kilesakāme anāgāmimaggena
pajahitvā. Chinnasaṃsayāti samucchinnakaṅkhā, tañca kho sotāpattimaggeneva.
Vaṇṇabhaṇanatthaṃ pana catutthamaggassa evaṃ vuttaṃ. Arahanto hi idha "../../bdpicture/chinnasaṃsayā"ti
adhippetā. Tenevāha "khīṇamānapunabbhavā"ti. Sabbaso khīṇo navavidhopi māno
Āyatiṃ punabbhavo ca etesanti khīṇamānapunabbhavā. Mānaggahaṇena cettha
tadekaṭṭhatāya lakkhaṇavasena vā sabbo catutthamaggavajjho kileso gahitoti.
Khīṇamānatāya ca saupādisesā nibbānadhātu vuttā hoti, khīṇapunabbhavatāya
anupādisesā. Sesaṃ suviññeyyameva.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 27 page 342-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7569              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7569              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=276              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6408              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6276              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6276              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]