ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page342.

7. Kāmayogasuttavaṇṇanā [96] Sattame kāmayogayuttoti pañcakāmaguṇiko rāgo kāmayogo, tena yutto kāmayogayutto, asamucchinnakāmarāgassetaṃ adhivacanaṃ. Rūpārūpabhavesu chandarāgo bhavayogo, tathā jhānanikanti sassatadiṭṭhisahagato ca rāgo, tena yutto bhavayogayutto, appahīnabhavarāgoti attho. Āgāmīti brahmaloke ṭhitopi paṭisandhiggahaṇavasena imaṃ manussalokaṃ āgamanasīlo. Tenevāha "āgantvā itthattan"ti manussattabhāvasaṅkhātaṃ itthabhāvaṃ āgamanadhammo, manussesu uppajjanasīloti attho. Kāmañcettha kāmayogo itthattaṃ āgamanassa kāraṇaṃ, yo pana kāmayogayutto, so ekantena bhavayogayuttopi hotīti dassanatthaṃ "kāmayogayutto bhikkhave bhavayogayutto"ti ubhayampi ekajjhaṃ katvā vuttaṃ. Kāmayogavisaṃyuttoti ettha asubhajjhānampi kāmayogavisaṃyogo, kāmayogavisaṃyogo, taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaṃyogo nāma, tasmā tatiyamaggaphale ṭhito ariyapuggalo "kāmayogavisaṃyutto"ti vutto. Yasmā pana rūpārūpabhavesu chandarāgo anāgāmimaggena na pahīyati, tasmā so appahīnabhavayogattā "bhavayogayutto"ti vutto. Anāgāmīti kāmalokaṃ paṭisandhiggahaṇavasena anāgamanato anāgāmī. Kāmayogavisaṃyogavaseneva hi saddhiṃ anavasesaorambhāgiyasaṃyojanasamugghātena ajjhattasaṃyojanābhāvasiddhito itthattaṃ anāgantā hoti, tattha parinibbāyī anāvattidhammo. Yassa pana anavasesaṃ bhavayogo pahīno, tassa avijjāyogādiavasiṭṭhakilesāpi tadekaṭṭhabhāvato pahīnā eva hontīti so parikkhīṇabhavasaṃyojano "arahaṃ khīṇāsavo"ti vuccati. Tena vuttaṃ "kāmayogavisaṃyutto bhikkhave bhavayogavisaṃyutto arahaṃ hoti khīṇāsavo"ti.

--------------------------------------------------------------------------------------------- page343.

Ettha ca kāmayogavisaṃyogo anāgāmī catutthajjhānassa sukhadukkhasomanassa- domanassappahānaṃ viya, tatiyamaggassa diṭṭhivicikicchāsīlabbataparāmāsasaṃyojanaparikkhayo viya ca catutthamaggassa vaṇṇabhaṇanatthaṃ vuttoti daṭṭhabbaṃ. Paṭhamapadena sotāpannasakadāgāmīhi saddhiṃ sabbo puthujjano gahito, dutiyapadena sabbo anāgāmī, tatiyapadena arahāti arahattanikūṭena desanaṃ niṭṭhāpesi. Gāthāsu ubhayanti ubhayena, kāmayogena bhavayogena ca saṃyuttāti. Attho. Sattā gacchanti saṃsāranti puthujjanā sotāpannā sakadāgāminoti ime tividhā sattā kāmayogabhavayogānaṃ appahīnattā gacchanti saṃsaranti, tato eva jātimaraṇagāmino honti. Ettha ekabījī kolaṃkolo sattakkhattuparamoti tīsu sotāpannesu sabbamudu sattakkhattuparamo, so aṭṭhamaṃ bhavaṃ na nibbatteti, attano paricchinnajātivasena pana saṃsarati, tathā itarepi. Sakadāgāmīsupi yo idha sakadāgāmimaggaṃ patvā devaloke uppajjitvā puna idha nibbattati, so attano paricchinnajātivaseneva saṃsarati. Ye pana sakadāgāmino vomissakanayena vinā tattha tattha devesuyeva manussesuyeva vā nibbattanti, te uparimaggādhigamāya yāva indriyaparipākā punappunaṃ uppajjanato saṃsarantiyeva. Puthujjane pana vattabbameva natthi sabbabhavasaṃyojanānaṃ aparikkhīṇattā. Tena vuttaṃ:- "kāmayogena saṃyuttā bhavayogena cūbhayaṃ sattā gacchanti saṃsāraṃ jātimaraṇagāmino"ti. Kāme pahantvānāti kāmarāgasaṅkhāte kilesakāme anāgāmimaggena pajahitvā. Chinnasaṃsayāti samucchinnakaṅkhā, tañca kho sotāpattimaggeneva. Vaṇṇabhaṇanatthaṃ pana catutthamaggassa evaṃ vuttaṃ. Arahanto hi idha "../../bdpicture/chinnasaṃsayā"ti adhippetā. Tenevāha "khīṇamānapunabbhavā"ti. Sabbaso khīṇo navavidhopi māno

--------------------------------------------------------------------------------------------- page344.

Āyatiṃ punabbhavo ca etesanti khīṇamānapunabbhavā. Mānaggahaṇena cettha tadekaṭṭhatāya lakkhaṇavasena vā sabbo catutthamaggavajjho kileso gahitoti. Khīṇamānatāya ca saupādisesā nibbānadhātu vuttā hoti, khīṇapunabbhavatāya anupādisesā. Sesaṃ suviññeyyameva. Sattamasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 27 page 342-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7569&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7569&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=276              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6408              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6276              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6276              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]