ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Sulabhasuttavaṇṇanā
      [101] Dutiye appānīti parittāni. Sulabhānīti sukhena laddhabbāni,
yattha katthaci vā sakkā hoti laddhuṃ. Anavajjānīti vajjarahitāni niddosāni
āgamanasuddhito kāyamaṇḍanādikilesavatthubhāvābhāvato ca. Tattha sulabhatāya
pariyesanadukkhassa abhāvo dassito, appatāya pariharaṇadukkhassāpi abhāvo dassito,
anavajjatāya agarahitabbatāya bhikkhusāruppabhāvo dassito hoti. Appatāya vā
parittāsassa avatthutā. Sulabhatāya gedhāya avatthutā, 3- anavajjatāya ādīnavavasena
nissaraṇapaññāya vatthutā dassitā hoti. Appatāya vā lābhena na
somanassaṃ janayanti, sulabhatāya alābhena na domanassaṃ janayanti, anavajjatāya
vippaṭisāranimittaṃ aññāṇūpekkhaṃ na janayanti avippaṭisāravatthubhāvato.
@Footnote: 1 cha.Ma. sabbabhūtānukampīti     2 khu.apa. 32/585/68     3 Ma. lobhādiavatthutā
      Paṃsukūlanti rathikāsusānasaṅkārakūṭādīsu yattha katthaci paṃsūnaṃ upari ṭhitattā
abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya kucchitabhāvaṃ ulati gacchatīti
paṃsukūlanti evaṃ laddhanāmaṃ rathikādīsu patitanantakāni uccinitvā katacīvaraṃ.
Piṇḍiyālopoti jaṅghapiṇḍiyā balena caritvā ghare ghare ālopamattaṃ katvā
laddhabhojanaṃ. Rukkhamūlanti vivekānurūpaṃ yaṅkiñci rukkhasamīpaṃ. Pūtimuttanti
yaṅkiñci gomuttaṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyova, evaṃ abhinavampi muttaṃ
pūtimuttameva, tattha keci gomuttabhāvitaṃ haritakīkhaṇḍaṃ "pūtimuttan"ti vadanti,
pūtibhāvena āpaṇādito vissaṭṭhaṃ chaḍḍitaṃ apariggahitaṃ yaṅkiñci bhesajjaṃ
pūtimuttanti adhippetanti apare.
      Yato khoti paccatte nissakkavacanaṃ, yaṃ khoti vuttaṃ hoti. Tena "tuṭṭho
hotī"ti vuttakiriyaṃ parāmasati. Tuṭṭhoti santuṭṭho. Idamassāhanti yvāyaṃ
catubbidhena yathāvuttena paccayena appena sulabhena santoso, idaṃ imassa
bhikkhuno sīlasaṃvarādīsu aññataraṃ ekaṃ sāmaññaṅgaṃ samaṇabhāvakaraṇanti ahaṃ vadāmi.
Santuṭṭhassa hi catupārisuddhisīlaṃ suparipuṇṇaṃ hoti, samathavipassanā ca bhāvanā
pāripūriṃ gacchanti. Atha vā sāmaññaṃ nāma ariyamaggo. Tassa saṅkhepato dve
aṅgāni bāhiraṃ ajjhattikanti. Tattha bāhiraṃ sappurisūpanissayo saddhammassavanañca,
ajjhattikaṃ pana yonisomanasikāro dhammānudhammapaṭipatti ca. Tesu yasmā yathārahaṃ
dhammānudhammapaṭipattibhūtā tassā mūlabhūtā cete dhammā, yadidaṃ appicchatā
santuṭṭhitā pavivittatā asaṃsaṭṭhatā āraddhavīriyatāti evamādayo, tasmā vuttaṃ
"idamassāhaṃ aññataraṃ sāmaññaṅganti vadāmī"ti.
      Gāthāsu senāsanamārabbhāti vihārādiṃ mañcapīṭhādiñca senāsanaṃ nissāya.
Cīvaraṃ pānabhojananti nivāsanādicīvaraṃ ambapānakādipānaṃ
Khādanīyabhojanīyādibhuñjitabbavatthuñca ārabbhāti sambandho. Vighāto vihatabhāvo 1-
cetodukkhaṃ na hotīti yojanā. Ayaṃ hettha saṅkhepattho:- "amukasmiṃ nāma āvāse
paccayā sulabhā"ti labhitabbaṭṭhānagamanena vā "mayhaṃ pāpuṇāti na tuyhan"ti
vivādāpajjanena vā navakammakaraṇādivasena vā senāsanādīni pariyesantānaṃ asantuṭṭhānaṃ
icchitalābhādinā yo vighāto cittassa hoti, so tattha santuṭṭhassa na
hotīti. Disā nappaṭihaññatīti santuṭṭhiyā cātuddisabhāvena disā nappaṭihanti.
Vuttañhetaṃ:-
                "cātuddiso appaṭigho ca hoti
                 santussamāno itarītarenā"ti. 2-
      Yassa hi "asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī"ti cittaṃ uppajjati,
tassa disā paṭihaññati nāma. Yassa pana evaṃ na uppajjati, tassa disā
nappaṭihaññati nāma. Dhammāti paṭipattidhammā. Sāmaññassānulomikāti
samaṇadhammassa samathavipassanābhāvanāya ariyamaggasseva vā anucchavikā appicchatādayo.
Adhiggahitāti sabbe te tuṭṭhacittassa santuṭṭhacittena bhikkhunā adhiggahitā
paṭipakkhadhamme abhibhavitvā gahitā honti abbhantaragatā, na bāhiragatāti.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 27 page 367-369. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8143              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8143              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6550              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6399              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6399              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]