ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       5. Sīlasampannasuttavaṇṇanā
      [104] Pañcame sīlasampannāti ettha sīlaṃ nāma khīṇāsavānaṃ
lokiyalokuttarasīlaṃ, tena sampannā samannāgatāti sīlasampannā. Samādhipaññāsupi
eseva nayo. Vimutti pana phalavimuttiyeva, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ.
Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ
lokiyameva. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ pare ovadanti anusāsantīti
ovādakā. Viññāpakāti kammāni kammaphalāni ca viññāpakā, tattha ca "ime
dhammā kusalā, ime dhammā akusalā, ime sāvajjā, ime anavajjā"tiādinā
kusalādivibhāgato khandhādivibhāvato salakkhaṇato sāmaññalakkhaṇatoti vividhehi
Nayehi dhammānaṃ ñāpakā avabodhakā. Sandassakāti teyeva dhamme hatthena
gahetvā viya parassa paccakkhato dassetāro. Samādapakāti yaṃ sīlādi yehi
asamādinnaṃ, tassa samādāpetāro, tattha te patiṭṭhāpetāro. Samuttejakāti
evaṃ kusaladhammesu patiṭṭhitānaṃ upari adhicittānuyoge niyojanavasena cittassa
sammā uttejakā, yathā visesādhigamo hoti, evaṃ nisāmanavasena tejakā.
Sampahaṃsakāti tesaṃ yathāladdhehi upari laddhabbehi ca guṇavisesehi cittassa
sammā pahaṃsakā, laddhassādavasena suṭṭhu tosakā. Alaṃsamakkhātāroti alaṃ
pariyattaṃ yathāvuttaṃ aparihāpetvā sammadeva anuggahādhippāyena akkhātāro.
      Atha vā sandassakāti dhammaṃ desentā pavattinivattiyo 1- sabhāvasarasalakkhaṇato
sammadeva dassetāro. Samādapakāti citte patiṭṭhāpanavasena tasseva
atthassa gāhāpakā. Samuttejakāti tadatthaggahaṇe ussāhajananena sammadeva
vodapakā jotakā vā. Sampahaṃsakāti tadatthapaṭipattiyaṃ ānisaṃsadassanena sammadeva
pahaṃsakā tosakā. Alaṃ samakkhātāroti samatthā hutvā vuttanayena samakkhātāro.
Saddhammassāti paṭivedhasaddhammassa, tividhassāpi vā saddhammassa desetāro.
      Dassanampahanti dassanampi ahaṃ. Tampanetaṃ cakkhudassanaṃ ñāṇadassananti
duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ olokanaṃ cakkhudassanaṃ nāma, ariyabhāvakarānaṃ
pana dhammānaṃ ariyabhāvassa ca vipassanāmaggaphalehi adhigamo ñāṇadassanaṃ
nāma. Imasmiṃ panatthe cakkhudassanaṃ adhippetaṃ. Ariyānaṃ hi pasannehi cakkhūhi
olokanampi sattānaṃ bahūpakārameva. Savananti "asuko nāma khīṇāsavo asukasmiṃ
nāma raṭṭhe vā janapade vā gāme vā nigame vā vihāre vā leṇe vā
vasatī"ti kathentānaṃ sotena savanaṃ, etampi bahūpakārameva. Upasaṅkamananti "dānaṃ
vā dassāmi, pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā
@Footnote: 1 Ma. pavattito
Karissāmī"ti evarūpena cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti
pañhapayirupāsanaṃ, 1- ariyānaṃ guṇe sutvā te upasaṅkamitvā nimantetvā dānaṃ vā
datvā vattaṃ vā katvā "kiṃ bhante kusalan"tiādinā nayena pañhapucchananti
attho. Veyyāvaccādikaraṇaṃ payirupāsanaṃyeva. Anussaraṇanti rattiṭṭhānadivāṭṭhānesu
nisinnassa "idāni ariyā gumbaleṇamaṇḍapādīsu jhānavipassanāmaggaphalasukhehi
vītināmentī"ti tesaṃ dibbavihārādiguṇavisesārammaṇaṃ anussaraṇaṃ. Yo vā tesaṃ
santikā ovādo laddho hoti, taṃ āvajjitvā "imasmiṃ ṭhāne sīlaṃ kathitaṃ,
imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phalan"ti evaṃ
anussaraṇaṃ.
      Anupabbajjanti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike
pabbajjaṃ. Ariyesu hi cittaṃ pasādetvā tesaṃ yeva santike pabbajitvā tesaṃyeva
ovādānusāsaniṃ paccāsiṃsamānassa caratopi pabbajjā nāma, aññesaṃ santike
ovādānusāsaniṃ paccāsiṃsamānassa  caratopi pabbajjā anupabbajjā nāma,
ariyesu pasādena aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ
paccāsiṃsamānassa caratopi pabbajjā anupabbajjāva. Aññesu pana pasādena
aññesaṃyeva santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsiṃsamānassa
carato 2- pabbajjā anupabbajjā nāma na hoti. Vuttanayena pabbajitesu pana
mahākassapattherassa tāva anupabbajjaṃ pabbajitā satasahassamattā ahesuṃ, tathā
therasseva saddhivihārikassa candaguttattherassa, tassāpi saddhivihārikassa
assaguttattherassa, tassapi saddhivihārikassa yonakadhammarakkhitattherassa. Tassa pana
saddhivihāriko asokarañño kaniṭṭhabhātā tissatthero nāma ahosi, tassa
anupabbajjaṃ pabbajitā aḍḍhateyyakoṭisaṅkhyā ahesuṃ.
@Footnote: 1 Ma. pañhena payirupāsanaṃ         2 Ma. aññattha
Dīpappasādakamahāmahindattherassa pana anupabbajitānaṃ gaṇanaparicchedo natthi, yāvajjadivasā
laṅkādīpe satthari pasādena pabbajantā mahāmahindattherasseva anupabbajanti nāma.
      Idāni yena kāraṇena tesaṃ ariyānaṃ dassanādi bahūpakāranti vuttaṃ,
taṃ dessetuṃ "tathārūpe"tiādimāha. Tattha tathārūpeti tādise sīlādiguṇasampanne
ariye. Yasmā dassanasavanānussaraṇāni upasaṅkamanapayirupāsanaṭṭhānāni, tasmā
tāni anāmasitvā upasaṅkamanapayirupāsanāniyeva dassetuṃ "sevato bhajato
payirupāsato"ti vuttaṃ. Dassanasavanānussaraṇato hi ariyesu uppannasaddo te
upasaṅkamitvā payirupāsitvā pañhaṃ pucchitvā laddhasavanānuttariyo aparipūre
sīlādiguṇe paripūressatīti. Tathā hi vuttaṃ "saddhājāto upasaṅkamati, upasaṅkamanto
payirupāsatī"tiādi. 1-
      Tattha sevatoti vattapaṭivattakaraṇavasena kālena kālaṃ upasaṅkamato.
Bhajatoti sampiyāyanabhattivasena bhajato. Payirupāsatoti pañhapucchanena
paṭipattianukaraṇena ca payirupāsatoti tiṇṇaṃ padānaṃ atthavibhāgo dīpetabbo.
Vimuttiñāṇadassanassa pāripūri ekūnavīsatimassa paccavekkhaṇañāṇassa uppattiyā
veditabbā.
      Evarūpā ca te bhikkhave bhikkhūtiādīsu ye yathāvuttaguṇasamannāgamena
evarūpā edisā bhinnasabbakilesā bhikkhū, te diṭṭhadhammikādihitesu sattānaṃ
niyojanavasena anusāsanato satthārotipi vuccanti, jātikantārādinittharaṇato
satthavāhātipi, rāgādiraṇānaṃ jahanato jahāpanato ca raṇañjahātipi, avijjātamassa
vinodanato vinodāpanato ca tamonudātipi, saparasantānesu paññāāloka-
paññāobhāsapaññāpajjotānaṃ karaṇena nibbattanena ālokādikarātipi, tathā
@Footnote: 1 Ma.Ma. 13/183/158
Ñāṇukkāñāṇappabhādhammukkādhammappabhānaṃ dhāraṇena karaṇena ca ukkādhārātipi,
pabhaṅkarātipi, ārakattā kilesehi, anaye aniriyanato, aye ca iriyanato, nesaṃ
tathābhāvahetubhāvato sadevakena lokena araṇīyato ariyātipi, paññācakkhudhammacakkhūnaṃ
sātisayapaṭilābhena cakkhumantotipi vuccanti.
      Gāthāsu pāmojjakaraṇaṭṭhānanti nirāmisappamodassa nibbattakaṃ ṭhānaṃ
kāraṇaṃ. Etanti idāni vattabbanidassanaṃ sandhāya vadati. Vijānatanti
saṅkilesavodāne yāthāvato jānantānaṃ. Bhāvitattānanti bhāvitasabhāvānaṃ,
kāyabhāvanādīhi bhāvitasantānānanti attho. Dhammajīvinanti micchājīvaṃ pahāya
dhammena ñāyena jīvikakappanato, dhammena vā ñāyena attabhāvassa pavattanato, 1-
samāpattibahulatāya vā aggaphaladhammena jīvanato dhammajīvinaṃ. Ayamettha 2-
saṅkhepattho:- yadidaṃ bhāvitattānaṃ pariniṭṭhitasamādhipaññābhāvanānaṃ tato eva
dhammajīvinaṃ ariyānaṃ dassanaṃ, etaṃ avippaṭisāranimittānaṃ sīlādīnaṃ
pāripūrihetubhāvato vijānataṃ sappaññajātikānaṃ ekanteneva pītipāmojjakāraṇanti.
      Idāni taṃ tassa kāraṇabhāvaṃ dassetuṃ "te jotayantī"ti osānagāthādvayamāha.
Tattha teti te bhāvitattā dhammajīvino ariyā. Jotayantīti pakāsayanti.
Bhāsayantīti saddhammobhāsena lokaṃ pabhāsayanti, dhammaṃ desentīti attho. Yesanti
yesaṃ ariyānaṃ. Sāsananti ovādaṃ. Sammadaññāyāti pubbabhāgañāṇehi sammadeva
jānitvā. Sesaṃ vuttanayameva.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. vahanato     2 cha.Ma. ayaṃ hettha



             The Pali Atthakatha in Roman Book 27 page 373-377. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8277              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8277              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=284              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6454              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6454              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]