ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page379.

7. Sabrahmakasuttavaṇṇanā [106] Sattame sabrahmakānīti saseṭṭhakāni. Yesanti yesaṃ kulānaṃ. Puttānanti puttehi. Pūjitasaddayogena hi idaṃ karaṇatthe sāmivacanaṃ. Ajjhāgāreti sake ghare. Pūjitā hontīti yaṃ ghare atthi, tena paṭijaggitā manāpena ceva kāyikavācasikena ca paccupaṭṭhitā honti. Iti mātāpitupūjakāni kulāni "sabrahmakānī"ti pasaṃsitvā uparipi nesaṃ pasaṃsanīyataṃ dassento "sapubbadevatānītiādimāha. Tattha brahmātiādīni tesaṃ brahmādibhāvasādhanatthaṃ vuttāni. Tatrāyamatthavibhāvanā:- brahmāti seṭṭhādhivacanaṃ. Yathā hi brahmuno catasso bhāvanā avijahitā honti mettā karuṇā muditā upekkhāti, evaṃ mātāpitūnaṃ puttesu catasso bhāvanā avijahitā honti. Tā tasmiṃ tasmiṃ kāle veditabbā:- kucchigatasmiṃ hi dārake "kadā nu kho puttakaṃ arogaṃ paripuṇṇaṅgapaccaṅgaṃ passissāmā"ti mātāpitūnaṃ mettacittaṃ uppajjati. Yadā panesa mando uttānaseyyako ūkāhi vā maṅkulehi 1- vā daṭṭho dukkhaseyyāya vā pīḷito parodati viravati, tadāssa saddaṃ sutvā mātāpitūnaṃ kāruññaṃ uppajjati. Ādhāvitvā vidhāvitvā kīḷanakāle pana sobhanīyavayasmiṃ vā ṭhitakāle dārakaṃ oloketvā mātāpitūnaṃ cittaṃ sappimaṇḍe pakkhittasatavihatakappāsapicupaṭalaṃ viya mudukaṃ āmoditaṃ pamoditaṃ, tadā nesaṃ muditā labbhati. Yadā pana tesaṃ putto dārabharaṇaṃ paccupaṭṭhapetvā pāṭiyekkaṃ agāraṃ ajjhāvasati, tadā mātāpitūnaṃ "sakkoti dāni no puttako attano dhammatāya jīvitun"ti majjhattabhāvo uppajjati. Evaṃ tasmiṃ kāle upekkhā labbhati. Evaṃ mātāpitūnaṃ puttesu @Footnote: 1 Sī.,ka. maṅkuṇehi

--------------------------------------------------------------------------------------------- page380.

Yathākālaṃ catubbidhassāpi brahmavihārassa labbhanato brahmasadisavuttitāya vuttaṃ "brahmāti bhikkhave mātāpitūnaṃ etaṃ adhivacanan"ti. Pubbadevatāti ettha devā nāma tividhā sammutidevā upapattidevā visuddhidevāti. Tesu sammutidevā nāma rājāno khattiyā. Te hi "devo, devī"ti loke voharīyanti, devā viya lokassa niggahānuggahasamatthā ca honti. Upapattidevā nāma cātumahārājikato paṭṭhāya yāva bhaggā upapannā sattā. Visuddhidevā nāma khīṇāsavā sabbasaṅkilesavisuddhito. Tatrāyaṃ vacanattho:- dibbanti kīḷanti laḷanti jotanti paṭipakkhaṃ jayanti vāti devā. Tesu sabbaseṭṭhā visuddhidevā. Yathā te bālajanehi kataṃ aparādhaṃ agaṇetvā ekanteneva tesaṃ anatthahāniṃ atthuppattiñca ākaṅkhantāva yathāvuttabrahmavihārayogena atthāya hitāya sukhāya paṭipajjanti, dakkhiṇeyyatāya ca tesaṃ kārānaṃ mahapphalataṃ mahānisaṃsatañca āvahanti, evameva mātāpitaropi puttānaṃ aparādhaṃ agaṇetvā ekanteneva tesaṃ anatthahāniṃ atthuppattiñca ākaṅkhantā vuttanayeneva catubbidhassāpi brahmavihārassa labbhanato atthāya hitāya sukhāya paṭipajjantā paramadakkhiṇeyyā hutvā attani katānaṃ kārānaṃ mahapphalataṃ mahānisaṃsatañca āvahanti. Sabbadevehi ca paṭhamaṃ tesaṃ upakāravantatāya te āditoyeva devā. Tesaṃ hi vasena te paṭhamaṃ aññe deve "devā"ti jānanti ārādhenti payirupāsanti, ārādhanavidhiṃ ñatvā tathā paṭipajjantā tassā paṭipattiyā phalaṃ adhigacchanti, tasmā te pacchādevā nāma. Tena vuttaṃ "pubbadevāti bhikkhave mātāpitūnaṃ etaṃ adhivacanan"ti. Pubbācariyāti paṭhamaācariyā. Mātāpitaro hi putte sikkhāpentā atitaruṇakālato paṭṭhāya "evaṃ nisīda, evaṃ gaccha, evaṃ tiṭṭha, evaṃ saya, evaṃ

--------------------------------------------------------------------------------------------- page381.

Khāda, evaṃ bhuñja, ayante `tātā'ti vattabbo, ayaṃ `bhātikā'ti, ayaṃ `bhaginī'ti, idaṃ nāma kātuṃ vaṭṭati, idaṃ na vaṭṭati, asukaṃ nāma upasaṅkamituṃ vaṭṭati, asukaṃ nāma na vaṭṭatī"ti gāhenti sikkhāpenti. Aparabhāge aññe ācariyāpi sippaṃ muddhaṃ gaṇananti evamādiṃ sikkhāpenti, aññe saraṇāni denti sīlesu patiṭṭhāpenti, pabbājenti, dhammaṃ uggaṇhāpenti, upasampādenti, sotāpattimaggādīni pāpenti. Iti sabbepi te pacchāācariyā nāma. Mātāpitaro pana sabbapaṭhamaṃ. Tenāha "pubbācariyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanan"ti. Āhuneyyāti ānetvā hunitabbanti āhunaṃ, dūratopi ānetvā phalavisesaṃ ākaṅkhantena guṇavantesu dātabbānaṃ annapānavatthacchādanādīnaṃ etaṃ nāma, upakārakkhettatāya taṃ āhunaṃ arahantīti āhuneyyā. Tena vuttaṃ "āhuneyyāti bhikakhave mātāpitūnaṃ etaṃ adhivacanan"ti. Idāni tesaṃ brahmādibhāve kāraṇaṃ dassetuṃ "taṃ kissa hetu? Bahukārā"tiādi vuttaṃ. Taṃ kissa hetūti taṃ mātāpitūnaṃ brahmādiadhivacanaṃ kena kāraṇenāti ceti attho. Bahukārāti bahupakāRā. Āpādakāti jīvitassa āpādakā pālakā. Puttānaṃ hi mātāpitūhi jīvitaṃ āpāditaṃ pālitaṃ ghaṭitaṃ anuppabandhena pavattitaṃ sampāditaṃ. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posetāro. Imassa lokassa dassetāroti puttānaṃ imasmiṃ loke iṭṭhāniṭṭhārammaṇadassanaṃ nāma mātāpitaro nissāya jātanti te nesaṃ imassa lokassa dassetāro nāma. Iti tesaṃ bahukārattaṃ brahmādibhāvassa kāraṇaṃ dassitaṃ, yena putto mātāpitūnaṃ lokiyena upakārena kenaci pariyāyena pariyantaṃ paṭikāraṃ kātuṃ na samatthoyeva. Sace hi putto "mātāpitūnaṃ upakārassa paccupakāraṃ karissāmī"ti uṭṭhāya samuṭṭhāya vāyamanto dakkhiṇe aṃsakūṭe mātaraṃ, itarasmiṃ pitaraṃ ṭhapetvā vassasatāyuko sakalaṃ vassasatampi

--------------------------------------------------------------------------------------------- page382.

Parihareyya catūhi paccayehi ucchādanaparimaddananhāpanasambāhanādīhi ca yathāruci upaṭṭhahanto tesaṃ muttakarīsampi ajigucchanto, na ettāvatā puttena mātāpitūnaṃ paṭikāro kato hoti aññatra saddhādiguṇavisese patiṭṭhāpanā. Vuttañhetaṃ bhagavatā:- "dvinnāhaṃ bhikkhave na suppaṭikāraṃ vadāmi. Katamesaṃ dvinnaṃ, mātu ca pitu ca. Ekena bhikkhave aṃsena mātaraṃ parihareyya, ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī, so ca nesaṃ ucchādanaparimaddananhāpanasambāhanena, te ca tattheva muttakarīsaṃ cajeyyuṃ, na tveva bhikkhave mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Imissā ca bhikkhave mahāpaṭhaviyā pahūtarattaratanāya 1- mātāpitaro issariyādhipacce rajje patiṭṭhāpeyya, na tveva bhikkhave mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Taṃ kissa hetu, bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro. Yo ca kho bhikkhave mātāpitaro assaddhe saddhāsampadāya samādapeti niveseti patiṭṭhāpeti. Dussīle sīlasampadāya, maccharino cāgasampadāya, duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti, ettāvatā kho bhikkhave mātāpitūnaṃ katañca hoti paṭikatañca atikatañcā"ti. 2- Tathā:- "mātāpituupaṭṭhānaṃ, puttadārassa saṅgaho"ti. 3- "mātāpituupaṭṭhānaṃ bhikkhave paṇḍitapaññattan"ti ca evamādīni mātāpitūnaṃ puttassa bahūpakārabhāvasādhakāni suttāni daṭṭhabbāni. @Footnote: 1 Sī.,ka. pahūtasattaratanāya 2 Sī. paṭikatañca atikatañcāti, aṅ.duka. 20/34/61 @3 khu.khu. 25/6/4, khu.su. 25/265/385

--------------------------------------------------------------------------------------------- page383.

Gāthāsu vuccareti vuccanti kathīyanti. Pajāya anukampakāti paresaṃ pāṇaṃ chinditvāpi attano santakaṃ yaṅkiñci cajitvāpi attano pajaṃ paṭijagganti gopayanti, tasmā pajāya attano puttānaṃ anukampakā anuggāhakā. Namasseyyāti sāyaṃ pātaṃ upaṭṭhānaṃ gantvā "idaṃ mayhaṃ uttamaṃ puññakkhettan"ti namakāraṃ kareyya. Sakkareyyāti sakkārena paṭimāneyya. Idāni taṃ sakkāraṃ dassento "annenā"tiādimāha. Tattha annenāti yāgubhattakhādanīyena. Pānenāti aṭṭhavidhapānena. Vatthenāti nivāsanapārupanena. Sayanenāti mañcapīṭhabhisibimbohanādinā sayanena. Ucchādanenāti duggandhaṃ paṭivinodetvā sugandhakaraṇucchādanena. Nhāpanenāti 1- sītakāle uṇhodakena, uṇhakāle sītodakena gattāni parisiñcitvā nhāpanena. Pādānaṃ dhovanena cāti uṇhodakasītodakehi pādadhovanena ceva telamakkhanena ca. Tāya naṃ pāricariyāyāti ettha nanti nipātamattaṃ, yathāvuttaparicaraṇena. Atha vā pāricariyāyāti bharaṇakiccakaraṇakulavaṃsapatiṭṭhāpanādinā pañcavidhaupaṭṭhānena. Vuttañhetaṃ:- "pañcahi kho gahapatiputta ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā `bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kusavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjissāmi. Atha vā pana nesaṃ petānaṃ kālakatānaṃ dakkhiṇamanuppadassāmī'ti, imehi kho gahapatiputta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti, pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī"ti. 2- @Footnote: 1 cha.Ma. nhānena 2 dī.pā. 11/267/164

--------------------------------------------------------------------------------------------- page384.

Apica yo mātāpitaro tīsu vatthūsu abhippasanne katvā sīlesu vā patiṭṭhāpetvā pabbajjāya vā niyojetvā upaṭṭhahati, ayaṃ mātāpituupaṭṭhākānaṃ aggoti veditabbo. Sā panāyaṃ pāricariyā puttassa ubhayalokahitasukhāvahāti dassento "idheva naṃ pasaṃsanti, pecca sagge pamodatī"ti āha. Tattha idhāti imasamiṃ loke. Mātāpituupaṭṭhākaṃ hi puggalaṃ paṇḍitamanussā tattha pāricariyāya pasaṃsanti vaṇṇenti thomenti, tassa ca diṭṭhānugatiṃ āpajjantā sayampi attano mātāpitūsu tathā paṭipajjitvā mahantaṃ puññaṃ pasavanti. Peccāti paralokaṃ gantvā sagge ṭhito mātāpituupaṭṭhāko dibbasampattīhi modati pamodati abhinandatīti. Sattamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 379-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8398&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8398&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=286              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6496              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6496              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]