![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
8. Bahukārasuttavaṇṇanā [107] Aṭṭhame brāhmaṇagahapatikāti brāhmaṇā ceva gahapatikā ca. Ṭhapetvā brāhmaṇe ye keci agāraṃ ajjhāvasantā idha gahapatikāti veditabbā. Yeti aniyamato niddiṭṭhaparāmasanaṃ. Teti 1- upayogabahuvacanaṃ. Ayañhettha saṅkhepattho:- bhikkhave tumhākaṃ bahūpakārā brāhmaṇaggahapatikā, ye brāhmaṇā ceva sesaagārikā ca "tumhe eva amhākaṃ puññakkhettaṃ, yattha mayaṃ uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpema sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan"ti civarādīhi paccayehi patiupaṭṭhitāti. Evaṃ "āmisadānena āmisasaṃvibhāgena āmisānuggahena gahaṭṭhā bhikkhūnaṃ upakāravanto"ti dassetvā idāni dhammadānena dhammasaṃvibhāgena dhammānuggahena @Footnote: 1 cha.Ma. voti Bhikkhūnampi tesaṃ upakāravantataṃ dassetuṃ "tumhepi bhikkhave"tiādi vuttaṃ, taṃ vuttanayameva. Iminā kiṃ kathitaṃ? piṇḍāpacāyanaṃ nāma kathitaṃ. Ayañhettha adhippāyo:- Bhikkhave yasmā ime brāhmaṇaggahapatikā neva tumhākaṃ ñātakā, na mittā, na iṇaṃ vā dhārenti, atha kho "ime samaṇā sammaggatā sammā paṭipannā, ettha no kārā mahapphalā bhavissanti mahānisaṃsā"ti phalavisesaṃ ākaṅkhantā tumhe cīvarādīhi upaṭṭhahanti. Tasmā taṃ tesaṃ adhippāyaṃ paripūrentā appamādena sampādetha, dhammadesanāpi vo kārakānaṃyeva sobhati, ādeyyā ca hoti, na itaresanti evaṃ sammāpaṭipattiyaṃ appamādo karaṇīyoti. Evamidaṃ bhikkhavetiādīsu ayaṃ saṅkhepattho:- bhikkhave evaṃ iminā vuttappakārena gahaṭṭhapabbajitehi āmisadānadhammadānavasena aññamaññaṃ sannissāya 1- kāmādivasena catubbidhassāpi oghassa nittharaṇatthāya sakalassapi vaṭṭadukkhassa sammadeva pariyosānakaraṇāya uposathasīlaniyamādivasena catupārisuddhisīlādivasena vā idaṃ sāsanabrahmacariyaṃ maggabrahmacariyañca vussati carīyatīti. Gāthāsu sāgārāti gahaṭṭhā. Anagārāti pariccattaagārā pabbajitā. Ubho aññoññanissitāti te ubhopi aññamaññasannissitā. Sāgārā hi anagārānaṃ dhammadānasannissitā, anagārā ca sāgārānaṃ paccayadānasannissitā. Ārādhayantīti sādhenti sampādenti. Saddhammanti paṭipattisaddhammaṃ paṭivedhasaddhammañca. Tattha yaṃ uttamaṃ, taṃ dassento āha "yogakkhemaṃ anuttaran"ti, arahattaṃ nibbānañca. Sāgāresūti sāgārehi. Nissakke idaṃ bhummavacanaṃ, sāgārānaṃ vā santike. Paccayanti vuttāvasesaṃ duvidhaṃ paccayaṃ piṇḍapātaṃ @Footnote: 1 Ma. nissāya Bhesajjañca. Parissayavinodananti utuparissayādiparissayaharaṇaṃ vihārādiāvasathaṃ. Sugatanti sammāpaṭipannaṃ kalyāṇaputhujjanena saddhiṃ aṭṭhavidhaṃ ariyapuggalaṃ. Sāvako hi idha sugatoti adhippeto. Gharamesinoti gharaṃ esino, gehe ṭhatvā gharāvāsaṃ vasantā bhogūpakaraṇāni ceva gahaṭṭhasīlādīni ca esanasīlāti attho. Saddahāno arahatanti arahantānaṃ ariyānaṃ vacanaṃ, tesaṃ vā sammāpaṭipattiṃ saddahantā. "addhā ime sammāpaṭipannā, yathā ime kathenti, tathā paṭipajjantānaṃ sā paṭipatti saggamokkhasampattiyā saṃvattatī"ti abhisaddahantāti attho. "saddahantā"tipi pāṭho. Ariyapaññāyāti suvisuddhapaññāya. Jhāyinoti ārammaṇalakkhaṇūpanijjhānavasena duvidhenapi jhānena jhāyino. Idha dhammaṃ caritvānāti imasmiṃ attabhāve, imasmiṃ vā sāsane lokiyalokuttarasukhassa maggabhūtaṃ sīlādidhammaṃ paṭipajjitvā yāva parinibbānaṃ na pāpuṇanti, tāvadeva sugatigāmino. Nandinoti pītisomanassayogena nandanasīlā. Keci pana "dhammaṃ caritvāna magganti sotāpattimaggaṃ pāpuṇitvā"ti vadanti. Devalokasminti chabbidhepi kāmāvacaradevaloke. Modanti kāmakāminoti yathicchitavatthunipphattito kāmakāmino kāmavanto hutvā pamodantīti. Aṭṭhamasuttavaṇṇanā niṭṭhitā. -------------The Pali Atthakatha in Roman Book 27 page 384-386. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8524 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8524 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=287 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6658 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6515 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6515 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]