ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        8. Bahukārasuttavaṇṇanā
      [107] Aṭṭhame brāhmaṇagahapatikāti brāhmaṇā ceva gahapatikā ca.
Ṭhapetvā brāhmaṇe ye keci agāraṃ ajjhāvasantā idha gahapatikāti veditabbā.
Yeti aniyamato niddiṭṭhaparāmasanaṃ. Teti 1- upayogabahuvacanaṃ. Ayañhettha
saṅkhepattho:- bhikkhave tumhākaṃ bahūpakārā brāhmaṇaggahapatikā, ye brāhmaṇā
ceva sesaagārikā ca "tumhe eva amhākaṃ puññakkhettaṃ, yattha mayaṃ uddhaggikaṃ
dakkhiṇaṃ patiṭṭhāpema sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan"ti civarādīhi paccayehi
patiupaṭṭhitāti.
      Evaṃ "āmisadānena āmisasaṃvibhāgena āmisānuggahena gahaṭṭhā bhikkhūnaṃ
upakāravanto"ti dassetvā idāni dhammadānena dhammasaṃvibhāgena dhammānuggahena
@Footnote: 1 cha.Ma. voti
Bhikkhūnampi tesaṃ upakāravantataṃ dassetuṃ "tumhepi bhikkhave"tiādi vuttaṃ, taṃ
vuttanayameva.
      Iminā kiṃ kathitaṃ? piṇḍāpacāyanaṃ nāma kathitaṃ. Ayañhettha adhippāyo:-
Bhikkhave yasmā ime brāhmaṇaggahapatikā neva tumhākaṃ ñātakā, na mittā,
na iṇaṃ vā dhārenti, atha kho "ime samaṇā sammaggatā sammā paṭipannā,
ettha no kārā mahapphalā bhavissanti mahānisaṃsā"ti phalavisesaṃ ākaṅkhantā
tumhe cīvarādīhi upaṭṭhahanti. Tasmā taṃ tesaṃ adhippāyaṃ paripūrentā
appamādena sampādetha, dhammadesanāpi vo kārakānaṃyeva sobhati, ādeyyā
ca hoti, na itaresanti evaṃ sammāpaṭipattiyaṃ appamādo karaṇīyoti.
      Evamidaṃ bhikkhavetiādīsu ayaṃ saṅkhepattho:- bhikkhave evaṃ iminā
vuttappakārena gahaṭṭhapabbajitehi āmisadānadhammadānavasena aññamaññaṃ sannissāya 1-
kāmādivasena catubbidhassāpi oghassa nittharaṇatthāya sakalassapi vaṭṭadukkhassa
sammadeva pariyosānakaraṇāya uposathasīlaniyamādivasena catupārisuddhisīlādivasena
vā idaṃ sāsanabrahmacariyaṃ maggabrahmacariyañca vussati carīyatīti.
      Gāthāsu sāgārāti gahaṭṭhā. Anagārāti pariccattaagārā pabbajitā.
Ubho aññoññanissitāti te ubhopi aññamaññasannissitā. Sāgārā hi
anagārānaṃ dhammadānasannissitā, anagārā ca sāgārānaṃ paccayadānasannissitā.
Ārādhayantīti sādhenti sampādenti. Saddhammanti paṭipattisaddhammaṃ
paṭivedhasaddhammañca. Tattha yaṃ uttamaṃ, taṃ dassento āha "yogakkhemaṃ anuttaran"ti,
arahattaṃ nibbānañca. Sāgāresūti sāgārehi. Nissakke idaṃ bhummavacanaṃ,
sāgārānaṃ vā santike. Paccayanti vuttāvasesaṃ duvidhaṃ paccayaṃ piṇḍapātaṃ
@Footnote: 1 Ma. nissāya
Bhesajjañca. Parissayavinodananti utuparissayādiparissayaharaṇaṃ vihārādiāvasathaṃ.
Sugatanti sammāpaṭipannaṃ kalyāṇaputhujjanena saddhiṃ aṭṭhavidhaṃ ariyapuggalaṃ.
Sāvako hi idha sugatoti adhippeto. Gharamesinoti gharaṃ esino, gehe ṭhatvā
gharāvāsaṃ vasantā bhogūpakaraṇāni ceva gahaṭṭhasīlādīni ca esanasīlāti attho.
Saddahāno arahatanti arahantānaṃ ariyānaṃ vacanaṃ, tesaṃ vā sammāpaṭipattiṃ
saddahantā. "addhā ime sammāpaṭipannā, yathā ime kathenti, tathā
paṭipajjantānaṃ sā paṭipatti saggamokkhasampattiyā saṃvattatī"ti abhisaddahantāti
attho. "saddahantā"tipi pāṭho. Ariyapaññāyāti suvisuddhapaññāya. Jhāyinoti
ārammaṇalakkhaṇūpanijjhānavasena duvidhenapi jhānena jhāyino.
      Idha dhammaṃ caritvānāti imasmiṃ attabhāve, imasmiṃ vā sāsane
lokiyalokuttarasukhassa maggabhūtaṃ sīlādidhammaṃ paṭipajjitvā yāva parinibbānaṃ na
pāpuṇanti, tāvadeva sugatigāmino. Nandinoti pītisomanassayogena nandanasīlā. Keci pana
"dhammaṃ caritvāna magganti sotāpattimaggaṃ pāpuṇitvā"ti vadanti. Devalokasminti
chabbidhepi kāmāvacaradevaloke. Modanti kāmakāminoti yathicchitavatthunipphattito
kāmakāmino kāmavanto hutvā pamodantīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 384-386. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8524              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8524              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=287              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6515              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6515              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]