ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       12. Sampannasīlasuttavaṇṇanā
      [111] Dvādasame sampannasīlāti ettha tividhaṃ sampannaṃ
paripuṇṇasamaṅgīmadhuravasena. Tesu:-
            "sampannaṃ sālikedāraṃ    suvā bhuñjanti kosiya
             paṭivedemi te brahme  na ne vāretumussahe"ti 1-
ettha paripuṇṇattho sampannasaddo. "iminā pātimokkhasaṃvarena upeto hoti
samupeto upagato samupagato sampanno samannāgato"ti 2- ettha samaṅgibhāvattho
sampannasaddo. "imissā bhante mahāpaṭhaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi
khuddamadhuṃ anīlakaṃ, evamassādan"ti 3- ettha madhurattho sampannasaddo. Idha pana
paripuṇṇatthepi samaṅgibhāvepi vaṭṭati, tasmā sampannasīlāti paripuṇṇasīlā
hutvātipi, sīlasamaṅgino hutvātipi evamettha attho veditabbo.
      Tattha "paripuṇṇasīlā"ti iminā atthena khettadosavigamena khettapāripūri
viya paripuṇṇaṃ nāma hoti. Tena vuttaṃ "khettadosavigamena khettapāripūri viya
sīladosavigamena sīlapāripūri vuttā"ti. "sīlasamaṅgino"ti iminā panatthena sīlena
samaṅgībhūtā samodhānagatā samannāgatā hutvā viharathāti vuttaṃ hoti. Tattha dvīhi
kāraṇehi sampannasīlatā hoti sīlavapattiyā ādīnavadassane, sīlasampattiyā
ānisaṃsadassanena ca. Tadubhayampi visuddhimagge 4- vuttanayena veditabbaṃ. Tattha
@Footnote: 1 khu.jā. 27/1872/366 (syā)       2 abhi.vi. 35/511/296
@3 vi.mahā. 1/17/8                 4 visuddhi. 1/67-72 (syā)
"sampannasīlā"ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā
"pātimokkhasaṃvarasaṃvutā"ti iminā jeṭṭhakasīlaṃ dassetītiādinā ettha yaṃ vattabbaṃ,
taṃ heṭṭhā vuttameva. Kimassa uttariṃ karaṇīyanti evaṃ sampannasīlānaṃ viharataṃ
tumhākaṃ kinti siyā uttari kātabbaṃ, paṭipajjitabbanti ceti attho.
      Evaṃ "sampansīlā bhikkhave viharathā"tiādinā sampādanūpāyena saddhiṃ
sīlasampadāya bhikkhū niyojento anekapuggalādhiṭṭhānaṃ katvā desaṃ ārabhitvā
idāni yasmā ekapuggalādhiṭṭhānavasena pavattitāpi bhagavato desanā
anekapuggalādhiṭṭhānāva hoti sabbasādhāraṇattā, tasmā taṃ
ekapuggalādhiṭṭhānavasena dassento "carato cepi bhikkhave bhikkhuno"tiādimāha.
      Tattha abhijjhāyati etāyāti abhijjhā, parabhaṇḍābhijjhāyanalakkhaṇassa
lobhassetaṃ adhivacanaṃ. Byāpajjati pūtibhavati cittaṃ etenāti byāpādo, "anatthaṃ
me acarī"ti ādinayappavattassa ekūnavīsatiāghātavatthuvisayassa dosassetaṃ adhivacanaṃ
ubhinnampi "tattha katamo kāmacchando, yo kāmesu kāmacchando kāmasneho
kāmapipāsā kāmapariḷāho kāmamucchā kāmajjhosānan"ti, 1- tathā "lobho
lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho
akusalamūlan"tiādinā, 2- "doso dussanā dussitattaṃ byāpādo byāpajjanā
byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā
cittassā"tiādinā 3- ca vitthāro veditabbo. Vigato hotīti ayañca abhijjhā ayañca
byāpādo vigato hoti apagato, pahīno hotīti attho. Ettāvatā
kāmacchandanīvaraṇassa ca byāpādanīvaraṇassa ca pahānaṃ dassitaṃ hoti.
      Thinamiddhanti thinañceva middhañca. Tesu cittassa akammaññatā thinaṃ,
ālasiyassetaṃ adhivacanaṃ vedanādīnaṃ tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ,
@Footnote: 1 abhi.saṅ. 34/1159/270     2 abhi.saṅ.  34/389/108
@3 abhi.saṅ. 34/418/116, 34/1066/252
Apacalāyikabhāvassetaṃ adhivacanaṃ. Ubhinnampi "tattha katamaṃ thinaṃ, yā cittassa
akallatā akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ, yā kāyassa
akallatā akammaññatā onāho pariyonāho"tiādinā 1- nayena vitthāro
veditabbo.
      Uddhaccakukkuccanti uddhaccañceva kukkuccañca. Tattha uddhaccaṃ nāma
cittassa uddhatākāro. Kukkuccaṃ nāma akatakalyāṇassa katapāpassa tappaccayā
vippaṭisāro. Ubhinnampi "tattha katamaṃ uddhaccaṃ, yaṃ cittassa uddhaccaṃ avūpasamo
cetaso vikkhepo bhantattaṃ cittassā"tiādinā 2- vitthāro. "akataṃ vata me
kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ, kataṃ pāpaṃ, kataṃ luddhaṃ, kataṃ
kibbisan"tiādinā 3- pavattiākāro veditabbo.
      Vicikicchāti buddhādīsu saṃsayo. Tassā "satthari kaṅkhati vicikicchati na
adhimuccati na sampasīdatī"tiādinā, "tattha katamā vicikicchā, yā kaṅkhā kaṅkhāyanā
kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā
parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho"tiādinā 4- ca
nayena vitthāro veditabbo.
      Ettha ca abhijjhābyāpādādīnaṃ vigamavasena ca pahānavasena ca tesaṃ
vikkhambhanameva veditabbaṃ. Yaṃ sandhāya vuttaṃ:-
            "so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,
       abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto
       viharati, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya
@Footnote: 1 abhi.saṅ. 34/1162/270         2 abhi.saṅ. 34/429/119
@3 Ma.u. 14/248/215            4 abhi.saṅ. 34/1008/242
       Vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā
       cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ
       vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya
       tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ
       parisodhetī"ti. 1-
      Tattha yathā nīvaraṇānaṃ pahānaṃ hoti, taṃ veditabbaṃ. Kathañca nesaṃ pahānaṃ
hoti? kāmacchandassa tāva asubhanimitte yonisomanasikārena pahānaṃ hoti,
subhanimitte ayonisomanasikārenassa uppatti. Tenāha bhagavā:-
            "atthi bhikkhave subhanimittaṃ, tattha ayonisomanasikārabahulīkāro,
       ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa
       vā kāmacchandassa bhiyyobhāvāya vepullāyā"ti. 2-
      Evaṃ subhanimitte ayonisomanasikārena uppajjanakassa kāmacchandassa
tappaṭipakkhato asubhanimitte yonisomanasikārena pahānaṃ hoti. Tattha asubhanimittaṃ
nāma asubhampi asubhārammaṇampi, yonisomanasikāro nāma upāyamanasikāro
pathamanasikāro anicce aniccanti vā dukkhe dukkhanti vā anattani anattāti
vā asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando
pahīyati. Tenāha bhagavā:-
               "atthi bhikkhave asubhanimittaṃ, tattha yonisomanasikārabahulīkāro,
          ayamāhāro anuppannassa vā kāmacchandassa anuppādāya, uppannassa
          vā kāmacchandassa pahānāyā"ti. 3-
      Apica cha dhammā kāmacchandassa pahānāya saṃvattanti asubhanimittassa
uggaho asubhabhāvanānuyogo indriyesu guttadvāratā bhojane mattaññutā
@Footnote: 1 abhi.vi. 35/508/294-5    2 saṃ.mahā. 19/232/91   3 saṃ.mahā. 19/232/94
Kalyāṇamittatā sappāyakathāti. Dasavidhaṃ hi asubhanimittaṃ uggaṇhantassapi
kāmacchando pahīyati, bhāventassapi, kāmacchando pahīyati, indriyesu
pihitadvārassapi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā
yāpanasīlatāya bhojane mattaññunopi, tena vuttaṃ:-
           "cattāro pañca ālope     abhuñjitvā udakaṃ pive
            alaṃ phāsuvihārāya          pahitattassa bhikkhuno"ti. 1-
      Asubhakammikatissattherasadise kalyāṇamitte sevantassapi kāmacchando
pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha
dhammā kāmacchandassa pahānāya saṃvattantī"ti.
      Paṭighanimitte ayonisomanasikārena byāpādassa uppādo hoti. Tattha
paṭighampi paṭighanimittaṃ, paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro
sabbattha ekalakkhaṇo eva. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo
uppajjati. Tenāha bhagavā:-
            "atthi bhikkhave paṭighanimittaṃ, tattha ayonisomasikārabahulīkāro
        ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa
        vā byāpādassa bhiyyobhāvāya vepullāyā"ti. 4-
     Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha
"mettā"ti vutte appanāpi upacāropi vaṭṭati, "cetovimuttī"ti pana appanāva.
Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo
pahīyati. Tenāha bhagavā:-
@Footnote: 1 khu.thera. 26/983/395           2 cha.Ma. paṭighampi
@3 cha.Ma. ayaṃ saddo na dissati         4 saṃ.mahā. 19/232/92
            "atthi bhikkhave mettācetovimutti, tattha yonisomanasikārabahulīkāro,
        ayamāhāro anuppannassa vā byāpādassa anuppādāya, uppannassa
        vā byāpādassa pahānāyā"ti. 1-
      Apica cha dhammā byāpādassa pahānāya saṃvattanti mettānimittassa
uggaho mettābhāvanā kammassakatāpaccavekkhaṇā paṭisaṅkhānabahulatā kalyāṇamittatā
sappāyakathāti. Odissakānodissakadisāpharaṇānaṃ hi aññataravasena mettaṃ
uggaṇhantassapi byāpādo pahīyati, odhisoanodhisodisāpharaṇavasena mettaṃ
bhāventassapi byāpādo pahīyati, "tvaṃ etassa kuddho kiṃ karissati, kimassa
sīlādīni vināsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano
kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccitaṅgāratattaayasalākagūthādīni
gahetvā paraṃ paharitukāmatā viya hoti. Esopi tava kuddho kiṃ karissati,
kinte sīlādīni vināsetuṃ sakkhissati, esa attano kammena āgantvā
attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya paṭivātakhittarajomuṭṭhi viya
ca etasseva esa kodho matthake patissatī"ti evaṃ attano ca parassa cāti
ubhayesaṃ kammassakataṃ paccavekkhatopi, paccavekkhitvā paṭisaṅkhāne ṭhitassapi,
assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassapi byāpādo
pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha
dhammā byāpādassa pahānāya saṃvattantī"ti.
      Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma
ukkaṇṭhitatā, tandī nāma kāyālasiyaṃ, vijambhitā nāma kāyavinamanā, bhattasammado
nāma bhattamucchā bhattapariḷāho, cetaso līnattaṃ nāma cittassa līnākāro.
@Footnote: 1 saṃ.mahā. 19/232/94
Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati.
Tenāha bhagavā:-
            "atthi bhikkhave arati tandī vijambhitā bhattasammado cetaso
         līnattaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa
         vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya
         vepullāyā"ti. 1-
      Ārambhadhātuādīsu pana yonisomanasikārena thinamiddhassa pahānaṃ hoti.
Ārambhadhātu nāma paṭhamārambhavīriyaṃ, nikkamadhātu nāma kosajjato nikkhantatāya
tato balavataraṃ, parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ.
Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati.
Tenāha bhagavā:-
            "atthi bhikkhave ārambhadhātu nikkamadhātu parakkamadhātu,
         tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā
         thinamiddhassa anuppādāya, uppannassa vā thinamiddhassa pahānāyā"ti. 2-
      Apica cha dhammā thinamiddhassa pahānāya saṃvattanti atibhojane nimittaggāho
iriyāpathasamparivattanatā ālokasaññāmanasikāro abbhokāsavāso kalyāṇamittatā
sappāyakathāti. Āharahatthakabhuttavamikatatthavaṭṭakaalaṃsāṭakakākamāsakabhojanaṃ bhuñjitvā
rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī
viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā
yāpanasīlassa bhikkhuno taṃ na hoti. Evaṃ atibhojane nimittaṃ gaṇhantassapi
thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ
@Footnote: 1 saṃ.mahā. 19/232/92           2 saṃ.mahā. 19/232/94
Parivattentassapi, rattiṃ candālokaṃ dīpālokaṃ ukkālokaṃ divā sūriyālokaṃ
manasikarontassapi, abbhokāse vasantassapi, mahākassapattherasadise vigatathinamiddhe
kalyāṇamitte sevantassapi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu
dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā thinamiddhassa pahānāya
saṃvattantī"ti.
      Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti.
Avūpasamo nāma avūpasantākāro, atthato taṃ uddhaccakukkuccameva. Tattha
ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha:-
            "atthi bhikkhave cetaso avūpasamo, tattha ayonisomanasikārabahulīkāro,
        ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya,
        uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya
        vepullāyā"ti. 1-
      Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti.
Tenāha:-
            "atthi bhikkhave cetaso vūpasamo, tattha yonisomanasikārabahulīkāro,
        ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya,
        uppannassa vā uddhaccakukkuccassa pahānāyā"ti. 2-
     Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti bahussutatā
paripucchakatā vinaye pakataññutā vuḍḍhasevitā kalyāṇamittatā sappāyakathāti.
Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā
nikāye pāḷivasena ca atthavasena ca uggaṇhantassapi uddhaccakukkuccaṃ pahīyati,
kappiyākappiyaparipucchābahulassapi, vinayapaññattiyaṃ ciṇṇavasibhāvatāya pakataññunopi,
@Footnote: 1 saṃ.mahā. 19/232/94           2 saṃ.mahā. 19/232/94
Vuḍḍhe mahallake there upasaṅkamantassapi, upālittherasadise vinayadhare
kalyāṇamitte sevantassapi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu
kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā
uddhaccakukkuccassa pahānāya saṃvattantī"ti.
     Vicikicchāṭṭhāniyesu dhammesu ayonisomanasikārena vicikicchāya uppādo
hoti. Vicikicchāṭṭhāniyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā
vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati.
Tenāha:-
            "atthi bhikkhave vicikicchāṭṭhāniyā dhammā tattha
        ayonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya
        uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā"ti. 1-
Kusalādidhammesu pana yonisomanasikārena vicikicchāya pahānaṃ hoti.
Tenāha:-
            "atthi bhikkhave kusalākusalā dhammā sāvajjānavajjā dhammā
        (sevitabbāsevitabbā dhammā,) 2- hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā
        dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro
        anuppannāya vā vicikicchāya anuppādāya, uppannāya vā vicikicchāya
        pahānāyā"ti 3-
     apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā paripucchakatā
vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccavasenapi
hi ekaṃ vā .pe. Pañca vā nikāye pāḷivasena ca atthavasena
ca uggaṇhantassapi vicikicchā pahīyati, tīṇi ratanāni ārabbha kusalādibhedesu
@Footnote: 1 saṃ.mahā. 19/232/92       2 pāḷiyaṃ. natthi   3 saṃ.mahā. 19/232/94
Dhammesu paripucchābahulassapi, vinaye ciṇṇavasībhāvassapi, tīsu ratanesu
okappanīyasaddhāsaṅkhātaadhimokkhabahulassapi, saddhādhimutte vakkalittherasadise
kalyāṇamitte sevantassapi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ
guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā vicikicchāya pahānāya
saṃvattantī"ti.
     Ettha ca yathāvuttehi tehi tehi dhammehi vikkhambhanavasena pahīnānaṃ
imesaṃ nīvaraṇānaṃ kāmacchandanīvaraṇassa tāva arahattamaggena accantappahānaṃ
hoti, tathā thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca. Byāpādanīvaraṇassa pana
kukkuccanīvaraṇassa ca anāgāmimaggena, vicikicchānīvaraṇassa sotāpattimaggena
accantappahānaṃ hoti. Tasmā tesaṃ tathā pahānāya upakāradhamme dassetuṃ
"āraddhaṃ hoti vīriyan"tiādi āraddhaṃ. Idameva vā yathāvuttaṃ abhijjhādīnaṃ
nīvaraṇānaṃ pahānaṃ, yasmā hīnavīriyatāya kusītena, anupaṭṭhitassatitāya muṭṭhassatinā,
appaṭippassaddhadarathatāya sāraddhakāyena, asamāhitatāya vikkhittacittena na
kadācipi te sakkā nibbattetuṃ, pageva itaraṃ, tasmā yathā paṭipannassa so
abhijjhādīnaṃ vigamo pahānaṃ sambhavati, taṃ dassetuṃ "āraddhaṃ hoti vīriyan"tiādi
āraddhaṃ. Tassattho:- tesaṃ nīvaraṇānaṃ pahānāya sabbesampi vā saṅkilesadhammānaṃ
samucchindanatthāya vīriyaṃ āraddhaṃ hoti, paggahitaṃ asithilappavattanti
vuttaṃ hoti. Āraddhattā eva ca antarā saṅkocassa anāpajjanato
asallīnaṃ.
      Upaṭṭhitā sati appamuṭṭhāti na kevalañca vīriyameva, satipi ārammaṇābhimukhabhāvena
upaṭṭhitā hoti, tathā upaṭṭhitattā eva ca cirakatacirabhāsitānaṃ
saraṇasamatthatāya asammuṭṭhā passaddhoti kāyacittadarathappassambhanena kāyopissa
Passaddho hoti. Tattha yasmā nāmakāye passaddhe rūpakāyopissa passaddho
eva hoti, tasmā "nāmakāyo rūpakāyo"ti avisesetvā "passaddho kāyo"ti
vuttaṃ. Asāraddhoti so ca passaddhattā eva asāraddho, vigatadarathoti vuttaṃ
hoti. Samāhitaṃ cittaṃ ekagganti cittampissa sammā āhitaṃ suṭṭhu ṭhapitaṃ
appitaṃ viya hoti, samāhitattā eva ca ekaggaṃ acalaṃ nipphandanaṃ niriñjananti.
Ettāvatā jhānamaggānaṃ pubbabhāgapaṭipadā kathitā. Tenevāha:-
            "carampi bhikkhave bhikkhu evaṃbhūto ātāpī ottāpī satataṃ
       samitaṃ āraddhavīriyo pahitattoti vuccatī"ti. 1-
Tassattho heṭṭhā vutto eva.
      Gāthāsu yataṃ careti yatamāno careyya, caṅkamanādivasena gamanaṃ kappentopi
"anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti
vāyamatī"tiādinā 2- nayena vuttasammappadhānavīriyavasena yatanto ghaṭento vāyamanto
yathā akusalā dhammā pahīyanti, kusalā dhammā bhāvanāpāripūriṃ gacchanti,
evaṃ gamanaṃ kappeyyāti attho. Esa nayo sesesupi. Keci pana "yatan"ti
etassa saṃyatoti atthaṃ vadanti. Tiṭṭheti tiṭṭheyya ṭhānaṃ kappeyya. Accheti
nisīdeyya. Sayeti nipajjeyya. Yatamenaṃ pasārayeti etaṃ pasāretabbaṃ hatthapādādiṃ
yataṃ yatamāno yathāvuttavīriyasamaṅgīyeva hutvā pasāreyya, sabbattha pamādaṃ
vijaheyyāti adhippāyo.
      Idāni yathā paṭipajjanto yataṃ yatamāno nāma hoti, taṃ paṭipadaṃ
dassetuṃ "uddhan"tiādi vuttaṃ. Tattha uddhanti upari. Tiriyanti tiriyato,
puratthimadisādivasena samantato disābhāgesūti attho. Apācīnanti heṭṭhā.
Yāvatā jagato gatīti yattakā sattasaṅkhārabhedassa lokassa pavatti, tattha
@Footnote: 1 khu.iti. 25/110/329   2 saṃ.mahā. 19/651-662/214  abhi.vi. 35/390/249
Sabbatthāti attho. Ettāvatā anavasesato sammasanañāṇassa visayaṃ saṅgahetvā
dasseti. Samavekkhitāti sammā hetunā nayena avekkhitā, aniccādivasena
vipassakoti vuttaṃ hoti. Dhammānanti sattasuññānaṃ. Khandhānanti rūpādīnaṃ
pañcannaṃ khandhānaṃ. Udayabbayanti udayañca vayañca. Idaṃ vuttaṃ hoti:- upari
tiriyaṃ adhoti tisaṅgahe sabbasmiṃ loke atītādibhedabhinnānaṃ pañcupādānakkhandha-
saṅkhātānaṃ sabbesaṃ rūpārūpadhammānaṃ aniccatādisammasanādhigatena udayabbayañāṇena
pañcavīsatiyā ākārehi udayaṃ, pañcavīsatiyā ākārehi vayañca samavekkhitā
samanupassitā bhaveyyāti.
      Cetosamathasāmīcinti cittasaṅkilesānaṃ accantavūpasamanato cetosamathasaṅkhātassa
ariyamaggassa anucchavikapaṭipadaṃ ñāṇadassanavisuddhiṃ. Sikkhamānanti paṭipajjamānaṃ
bhāventaṃ ñāṇaparamparaṃ nibbattentaṃ. Sadāti sabbakālaṃ, rattiñceva divā ca.
Satanti catusampajaññena samannāgatāya satiyā satokāriṃ. Satataṃ pahitattoti
sabbakālaṃ pahitatto nibbānaṃ paṭipesitattoti tathāvidhaṃ bhikkhuṃ buddhādayo ariyā
āhu ācikkhanti kathenti. Sesaṃ vuttanayameva.
                      Dvādasamasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 27 page 399-410. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8857              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8857              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6749              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6622              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6622              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]