ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                Paramatthajotikā nāma khuddakanikāyaṭṭhakathā
                      suttanipātavaṇṇanā
                       ---------
            namo tassa bhagavato arahato sammāsambuddhassa.
                       Ganthārambhakathā
         uttamaṃ vandaneyyānaṃ       vanditvā ratanattayaṃ
         yo khuddakanikāyamhi        khuddācārappahāyinā.
         Desito lokanāthena       lokanissaraṇesinā
         tassa suttanipātassa        karissāmatthavaṇṇanaṃ.
         Ayaṃ suttanipāto ca        khuddakesveva ogadho
         yasmā tasmā imassāpi     karissāmatthavaṇṇanaṃ.
         Gāthāsatasamākiṇṇo        geyyabyākaraṇaṅkito
         kasmā suttanipātoti       saṅkhamesa gatoti ce.
         Suvuttato savanato         atthānaṃ suṭṭhu tāṇato
         sūcanā sūdanā ceva        yasmā suttaṃ pavuccati.
         Tathārūpāni suttāni        nipātetvā tato tato
         samūhato ayaṃ tasmā        saṅkhamevamupāgato.
         Sabbāni cāpi suttāni      pamāṇantena tādino
         vacanāni ayaṃ tesaṃ         nipāto ca 1- yato tato.
         Aññasaṅkhānimittānaṃ        visesānamabhāvato
         saṅkhaṃ suttanipātoti        evameva samajjhagāti.
@Footnote: 1 Ma. nipātova
                            1. Uragavagga
                         1. Uragasuttavaṇṇanā
      evaṃ samadhigatasaṅkho ca yasmā esa vaggato uragavaggo cūḷavaggo
mahāvaggo aṭṭhakavaggo pārāyanavaggoti pañca vaggā honti, tesu
uragavaggo ādi. Suttato uragavagge dvādasa suttāni, cūḷavagge cuddasa,
mahāvagge dvādasa, aṭṭhakavagge soḷasa, pārāyanavagge soḷasāti sattati
suttāni, tesaṃ uragasuttaṃ ādi. Pariyattippamāṇato aṭṭha bhāṇavāRā. Evaṃ
vaggasuttapariyattippamāṇavato panassa:-
               "yo uppatitaṃ vineti kodhaṃ
                visaṭaṃ sappavisaṃva osadhehi
                so bhikkhu jahāti orapāraṃ
                urago jiṇṇamivattacaṃ purāṇan"ti
ayaṃ gāthā ādi. Tasmā assā ito pabhuti atthavaṇṇanaṃ kātuṃ idaṃ vuccati:-
        "yena yattha yadā yasmā      vuttā gāthā ayaṃ imaṃ
         vidhiṃ pakāsayitvāssā 1-     karissāmatthavaṇṇanan"ti
      kena panāyaṃ gāthā vuttā, kattha, kadā, kasmā ca vuttāti. Vuccate:-
yo so bhagavā catuvīsatibuddhasantike laddhabyākaraṇo yāva vessantarajātakaṃ,
tāva pāramiyo pūretvā tusitabhavane uppajji, tatopi cavitvā sakyarājakule
uppattiṃ gahetvā anupubbena katamahābhinikkhamano bodhirukkhamūle sammāsambodhiṃ
abhisambujjhitvā dhammacakkaṃ pavattetvā devamanussānaṃ hitāya dhammaṃ desesi,
tena bhagavatā sayambhunā anācariyakena sammāsambuddhena vuttā. Sā pana
āḷaviyaṃ. Yadā ca bhūtagāmasikkhāpadaṃ paññattaṃ, tadā tattha upagatānaṃ
dhammadesanatthaṃ vuttāti ayamettha saṅkhepavissajjanā. Vitthārato pana
@Footnote: 1 Sī., ka. pakāsayitvāssa
Dūrenidānaavidūrenidānasantikenidānavasena veditabbā. Tattha dūrenidānaṃ nāma
dīpaṅkarato yāva paccuppannavatthukathā, avidūrenidānaṃ nāma tusitabhavanato yāva
paccuppannavatthukathā, santikenidānaṃ nāma bodhimaṇḍato yāva paccuppannavatthukathāti.
      Tattha yasmā avidūrenidānaṃ santikenidānañca dūrenidāneyeva samodhānaṃ
gacchanti, tasmā dūrenidānavasenevettha vitthārato vissajjanā veditabbā.
Sā panesā jātakaṭṭhakathāyaṃ vuttāti idha na vitthāritā, tato tattha
vitthāritanayeneva veditabbā. Ayaṃ pana viseso:- tattha paṭhamagāthāya sāvatthiyaṃ
vatthu uppannaṃ, idha āḷaviyaṃ. Yathāha:-
          tena samayena buddho  bhagavā āḷaviyaṃ  viharati  aggāḷave
      cetiye,  tena  kho pana  samayena  āḷavakā  bhikkhū  navakammaṃ
      karontā rukkhaṃ chindantipi chedāpentipi,  aññataropi  āḷavako
      bhikkhu rukkhaṃ chindati,  tasmiṃ rukkhe adhivatthā  devatā  taṃ  bhikkhuṃ
      etadavoca  "mā bhante attano bhavanaṃ kattukāmo  mayhaṃ  bhavanaṃ
      chindī"ti, so bhikkhu anādiyanto chindiyeva,  tassā ca devatāya
      dārakassa bāhuṃ ākoṭesi. Atha kho tassā devatāya etadahosi
      "yannūnāhaṃ imaṃ bhikkhuṃ idheva jīvitā  voropeyyan"ti.  atha kho
      tassā devatāya etadahosi  "na kho metaṃ patirūpaṃ,  yāhaṃ  imaṃ
      bhikkhuṃ idheva jīvitā voropeyyaṃ,  yannūnāhaṃ bhagavato  etamatthaṃ
      āroceyyan"ti. Atha kho sā devatā yena bhagavā tenupasaṅkami,
      upasaṅkamitvā bhagavato etamatthaṃ ārocesi. Sādhu sādhu devate,
      sādhu kho tvaṃ devate  taṃ  bhikkhuṃ jīvitā na voropesi.  sacajja
      tvaṃ devate taṃ bhikkhuṃ jīvitā voropeyyāsi, bahuṃ ca tvaṃ devate
      apuññaṃ pasaveyyāsi.  gaccha  tvaṃ  devate  amukasmiṃ  okāse
      rukkho vivitto, tasmiṃ upagacchāti. 1-
@Footnote: 1 vi. mahāvi. 2/89/159
    Evañca pana vatvā puna bhagavā tassā devatāya uppannakodhavinayanatthaṃ:-
        "yo ve uppatitaṃ kodhaṃ     rathaṃ bhantaṃva vāraye"ti 1-
imaṃ gāthamabhāsi. Tato "kathaṃ hi nāma samaṇā sakyaputtiyā rukkhaṃ chindissantipi
chedāpessantipi, ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī"ti evaṃ
manussānaṃ ujjhāyitaṃ sutvā bhikkhūhi ārocito bhagavā "bhūtagāmapātabyatāya
pācittiyan"ti 2- imaṃ sikkhāpadaṃ paññāpetvā tattha upagatānaṃ dhammadesanatthaṃ:-
               "yo ve uppatitaṃ vineti kodhaṃ
                visaṭaṃ sappavisaṃva osadhehī"ti
imaṃ gāthamabhāsi. Evamidaṃ ekaṃyeva vatthu tīsu ṭhānesu saṅgahaṃ gataṃ vinaye
dhammapade suttanipāteti. Ettāvatā ca yā sā mātikā ṭhapitā:-
        "yena yattha yadā yasmā     vuttā gāthā ayaṃ imaṃ
         vidhiṃ pakāsayitvāssa        karissāmatthavaṇṇanan"ti.
      Sā saṅkhepato vitthārato ca pakāsitā hoti ṭhapetvā atthavaṇṇanaṃ.
      [1] Ayaṃ panettha atthavaṇṇanā:- yoti yo yādiso khattiyakulā
vā pabbajito brāhmaṇakulā vā pabbajito navo vā majjhimo vā thero
vā. Uppatitanti uddhamuddhaṃ patitaṃ gataṃ, pavattanti attho, uppannanti
vuttaṃ hoti. Uppannañca nāmetaṃ vattamānabhutvāpagatokāsakatabhūmiladdhavasena
anekappabhedaṃ. Tattha sabbampi saṅkhataṃ uppādādisamaṅgi vattamānuppannaṃ
nāma, yaṃ sandhāya "uppannā dhammā, anuppannā dhammā, uppādino
dhammā"ti 3- vuttaṃ. Ārammaṇarasamanubhavitvā niruddhaṃ anubhutvāpagatasaṅkhātaṃ
kusalākusalaṃ, uppādādittayamanuppatvā niruddhaṃ bhutvāpagatasaṅkhātaṃ sesasaṅkhatañca
bhutvāpagatuppannaṃ nāma. Tadetaṃ "evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hotī"ti 4-
ca "yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hotī"ti ca
evamādīsu suttantesu daṭṭhabbaṃ. "yānissa pubbe pāpakāni kammāni
@Footnote: 1 khu. dha. 25/222/56       2 vi. mahāvi. 2/90/160
@3 abhi. saṅ. 34/17/3      4 vi. mahāvi. 2/417/305, Ma.mū. 12/234/196
Katānī"ti evamādinā 1- nayena vuttaṃ kammaṃ atītampi samānaṃ aññassa vipākaṃ
paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathā katokāsañca
vipākaṃ anuppannampi evaṃ kate okāse avassamuppattito okāsakatuppannaṃ
nāma. Tāsu tāsu bhūmīsu asamūhatamakusalaṃ bhūmiladdhuppannaṃ nāma.
     Ettha ca bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ:- seyyathidaṃ?
Bhūmi nāma vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma
tesu uppattirahaṃ 2- kilesajātaṃ. Tena hi sā bhūmiladdhā nāma hotīti. Tasmā
"bhūmiladdhan"ti vuccati. Tañca pana na ārammaṇavasena. Ārammaṇavasena hi sabbepi
atītādibhede pariññātepi ca khīṇāsavānaṃ khandhe ārabbha kilesā uppajjanti
mahākaccāyanauppalavaṇṇādīnaṃ khandhe ārabbha nandamāṇavakasoreyyaseṭṭhiputtādīnaṃ 3-
viya. Yadi cetaṃ bhūmiladdhaṃ nāma siyā, tassa appaheyyato na koci bhavamūlaṃ
jaheyya. Vatthuvasena pana bhūmiladdhaṃ nāma veditabbaṃ. Yattha hi vipassanāya
apariññātā khandhā uppajjanti, tattha tattha uppādato pabhuti tesu vaṭṭamūlakaṃ
kilesajātaṃ anuseti, taṃ appahīnaṭṭhena bhūmiladdhuppannaṃ nāmāti veditabbaṃ. Tattha ca
yassa khandhesu appahīnānusayitā kilesā, tassa te eva khandhā tesaṃ kilesānaṃ vatthu,
na itare khandhā. Atītakkhandhesu cassa appahīnānusayitānaṃ kilesānaṃ atītakkhandhā
eva vatthu, na itare. Eseva nayo anāgatādīsu. Tathā kāmāvacarakkhandhesu
appahīnānusayitānaṃ kilesānaṃ kāmāvacarakkhandhā eva vatthu, na itare. Esa
nayo rūpārūpāvacaresu.
     Sotāpannādīnaṃ pana yassa yassa ariyapuggalassa khandhesu taṃ taṃ vaṭṭamūlaṃ
kilesajātaṃ tena tena maggena pahīnaṃ, tassa tassa te te khandhā pahīnānaṃ
tesaṃ tesaṃ vaṭṭamūlakilesānaṃ avatthuto bhūmīti saṅkhaṃ na labhanti. Puthujjanassa
pana sabbaso vaṭṭamūlānaṃ kilesānaṃ appahīnattā yaṅkiñci kariyamānaṃ kammaṃ
kusalaṃ vā akusalaṃ vā hoti, iccassa kilesappaccayā 4- vaṭṭaṃ vaḍḍhati. Tassetaṃ
@Footnote: 1 Ma. u. 14/248/215         2 cha.Ma. uppattārahaṃ
@3 cha.Ma. soreyyaseṭṭhiputtanandamāṇavakādīnaṃ    4 Sī. kammakilesapaccayā
Vaṭṭamūlaṃ rūpakkhandhe eva, na vedanākkhandhādīsu .pe. Viññāṇakkhandhe eva
vā, na rūpakkhandhādīsūti na vattabbaṃ. Kasmā? avisesena pañcasu khandhesu
anusayitattā. Kathaṃ? paṭhavīrasādimiva rukkhe. Yathā hi mahārukkhe paṭhavītalaṃ adhiṭṭhāya
paṭhavīrasañca āporasañca nissāya tappaccayā mūlakkhandhasākhapasākhapattapallava-
palāsapupphaphalehi vaḍḍhitvā nabhaṃ pūretvā yāvakappāvasānaṃ bījaparamparāya
rukkhappaveṇīsantāne ṭhite "taṃ paṭhavīrasādi mūle eva, na khandhādīsu, phale eva
vā, na mūlādīsū"ti na vattabbaṃ. Kasmā? avisesena sabbesveva mūlādīsu
anugatattā, evaṃ. Yathā pana tasseva rukkhassa pupphaphalādīsu nibbinno koci
puriso catūsu disāsu maṇḍūkakaṇṭakaṃ nāma rukkhe visaṃ payojeyya, atha so
rukkho tena visasamphassena phuṭṭho paṭhavīrasaāporasapariyādinnena appasavanadhammataṃ
āgamma puna santānaṃ nibbattetuṃ samattho na bhaveyya, evameva khandhappavattiyaṃ
nibbinno kulaputto tassa purisassa catūsu disāsu rukkhe visappayojanaṃ viya
attano santāne catumaggabhāvanaṃ ārabhati, athassa so khandhasantāno tena
catumaggavisasamphassena sabbaso vaṭṭamūlakilesānaṃ pariyādinnattā kiriyābhāvamatta-
mupagatakāyakammādisabbakammappabhedo āyatiṃ punabbhavābhinibbattadhammataṃ āgamma
bhavantarasantānaṃ nibbattetuṃ samattho na hoti. Kevalaṃ pana  carimaviññāṇanirodhena
nirindhano viya jātavedo anupādāno parinibbāti. Evaṃ bhūmiyā bhūmiladdhassa
ca nānattaṃ veditabbaṃ.
      Apica aparampi samudācārārammaṇādhiggahitāvikkhambhitāsamūhatavasena
catubbidhamuppannaṃ. Tattha vattamānuppannameva samudācāruppannaṃ. Cakkhvādīnaṃ pana
āpāthagate ārammaṇe pubbabhāge anuppajjamānampi kilesajātaṃ ārammaṇassa
adhiggahitattā eva aparabhāge avassamuppattito ārammaṇādhiggahituppannanti
vuccati. Kalyāṇagāme piṇḍāya carato mahātissattherassa visabhāgarūpadassanena
uppannakilesajātaṃ cettha nidassanaṃ. Tassa "uppannaṃ kāmavitakkan"tiādīsu 1-
payogo daṭṭhabbo. Samathavipassanānaṃ aññataravasena avikkhambhitaṃ kilesajātaṃ
@Footnote: 1 Ma.mū. 12/26/15, aṅ. chakka. 22/329/436 (syā)
Cittasantatimanāruḷhampi uppattinivārakassa hetuno abhāvā avikkhambhituppannaṃ
nāma. Taṃ "ayampi kho bhikkhave ānāpānassatisamādhi bhāvito bahulīkato santo
ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne pāpake
akusale dhamme ṭhānaso antaradhāpetī"tiādīsu 1- daṭṭhabbaṃ. Samathavipassanāvasena
vikkhambhitampi kilesajātaṃ ariyamaggena asamūhatattā uppattidhammataṃ anatītanti
katvā asamūhatuppannanti vuccati. Ākāsena gacchantassa aṭṭhasamāpattilābhino
therassa kusumitarukkhe upavane pupphāni ocinantassa madhurassarena gāyato
mātugāmassa gītassaraṃ sutavato uppannakilesajātaṃ cettha nidassanaṃ. Tassa
"ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale
dhamme antarāyeva antaradhāpetī"tiādīsu 2- payogo daṭṭhabbo. Tividhampi
cetaṃ ārammaṇādhiggahitāvikkhambhitāsamūhatuppannaṃ bhūmiladdheneva saṅgahaṃ gacchatīti
veditabbaṃ.
      Evameva tasmiṃ 3- yathāvuttappabhede uppanne bhūmiladdhārammaṇādhiggahitā-
vikkhambhitāsamūhatuppannavasenāyaṃ kodho uppannoti veditabbo. Kasmā? evaṃvidhassa
vinetabbato. Evaṃvidhameva hi uppannaṃ yena kenaci vinayena vinetuṃ sakkā hoti.
Yaṃ panetaṃ vattamānabhutvāpagatokāsakatasamudācārasaṅkhātaṃ uppannaṃ, ettha aphalo
ca asakyo ca vāyāmo. Aphalo hi bhutvāpagate vāyāmo vāyāmantarenāpi tassa
niruddhattā. Tathā okāsakate. Asakyo ca vattamānasamudācāruppanne kilesavodānānaṃ
ekajjhamanuppattitoti.
      Vinetīti ettha pana:-
         duvidho vinayo nāma    ekamekettha pañcadhā
         tesu aṭṭhavidhenesa    vinetīti pavuccati.
      Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo, ettha ca duvidhe vinaye
ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro
@Footnote: 1 vi. mahāvi. 1/165/95  2 saṃ. mahā. 19/157/47  3 cha.Ma. evametasmiṃ
Ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho, pahānavinayopi tadaṅgappahānaṃ
vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti
pañcavidho.
      Tattha "iminā pātimokkhasaṃvarena upeto hoti samupeto"tiādīsu 1- sīlasaṃvaro.
"rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī"tiādīsu 2- satisaṃvaro.
               "yāni sotāni lokasmiṃ (ajitāti bhagavā)
                sati tesaṃ nivāraṇaṃ
                sotānaṃ saṃvaraṃ brūmi
                paññāyete pithiyyare"ti-
ādīsu 3- ñāṇasaṃvaro. "khamo hoti sītassa uṇhassā"tiādīsu 4- khantisaṃvaro.
"uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodetī"tiādīsu 5- vīriyasaṃvaro
veditabbo. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānaṃ ca
kāyavacīduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Evantāva
saṃvaravinayo pañcadhā bhijjatīti veditabbo.
      Tathā yaṃ nāmarūpaparicchedādīsu vipassanaṅgesu yāva attano aparihānavasena
pavatti, tāva tena tena ñāṇena tassa tassa anatthasantānassa pahānaṃ. Seyyathidaṃ?
nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ,
tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena "ahaṃ
mamā"ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena
ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhayesu abhayasaññāya,
ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya,
muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena
@Footnote: 1 abhi. vi. 35/511/296         2 dī. Sī. 9/213/70, Ma. mū. 12/295/258,
@  saṃ. saḷā. 18/317/220 (syā), aṅ tika. 20/16/108  3 khu. su. 25/1042/532
@4 Ma. mū. 12/24/14, aṅ. catukka. 21/114/134  5 Ma. mū. 12/26/15,
@  aṅ. catukka. 21/114/133
Dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa
pahānaṃ, etaṃ tadaṅgappahānaṃ nāma. Yaṃ pana upacārappanābhedassa samādhino
yāva attano aparihāni pavatti, tāva tenābhihatānaṃ nīvaraṇānaṃ yathāsakaṃ
vitakkādipaccanīkadhammānaṃ ca anuppattisaṅkhātaṃ padānaṃ, etaṃ vikkhambhanappahānaṃ
nāma. Yaṃ pana catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne
yathāsakaṃ "diṭṭhigatānaṃ pahānāyā"tiādinā 1- nāyena vuttassa samudayapakkhiyassa
kilesagaṇassa puna accantaappavattibhāvena samucchedasaṅkhātaṃ pahānaṃ, idaṃ
samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ pahānaṃ,
etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ pana sabbasaṅkhatanissaraṇattā pahīnasabbasaṅkhataṃ
nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena
pahānaṃ, vinayanaṭṭhena vinayo, tasmā "pahānavinayo"ti vuccati, taṃtaṃpahānavato
vā tassa tassa vinayassa sambhavatopetaṃ "pahānavinayo"ti vuccati. Evaṃ pahānavinayopi
pañcadhā bhijjatīti veditabbo. Evamekekassa pañcadhā bhinnattā dasete vinayā
honti.
     Tesu paṭippassaddhivinayaṃ nissaraṇavinayañca ṭhapetvā avasesena aṭṭhavidhena vinayenesa
tena tena pariyāyena vinetīti vuccati. 2- Kathaṃ? sīlasaṃvarena kāyavacīduccaritāni
vinentopi hi taṃsampayuttaṃ kodhaṃ vineti, satipaññāsaṃvarehi abhijjhādomanassādīni
vinentopi domanassasampayuttaṃ kodhaṃ vineti, khantisaṃvarena sītādīni khamantopi
taṃtaṃāghātavatthusambhavaṃ kodhaṃ vineti, vīriyasaṃvarena byāpādavitakkaṃ vinentopi
taṃsampayuttaṃ kodhaṃ vineti, yehi dhammehi tadaṅgavikkhambhanasamucchedappahānāni
honti, tesaṃ dhammānaṃ attani nibbattanena te te dhamme pajahantopi
tadaṅgappahātabbaṃ vikkhambhetabbaṃ samucchinditabbañca kodhaṃ vineti. Kāmañcettha
pahānavinayena vinayo na sambhavati, yehi pana dhammehi pahānaṃ hoti, tehi
vinentopi pariyāyato "pahānavinayena vinetī"ti vuccati. Paṭippassaddhippahānakāle
pana vinetabbābhāvato nissaraṇappahānassa ca anuppādetabbato na tehi kiñaci
@Footnote: 1 abhi. saṅ. 34/277/84       2 cha.Ma. pavuccati
Vinetīti vuccati. Evaṃ tesu paṭippassaddhivinayaṃ nissaraṇavinayañca ṭhapetvā
avasesena aṭṭhavidhena vinayenesa tena tena pariyāyena vinetīti vuccati. Ye vā:-
         "pañcime bhikkhave āghātapaṭivinayā,  yattha  bhikkhuno  uppanno
     āghāto  sabbaso  paṭivinetabbo.  katame  pañca,  yasmiṃ  bhikkhave
     puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā .pe.
     Karuṇā,  upekkhā,  asatimanasikāro  tasmiṃ  puggale āpajjitabbo,
     evaṃ tasmiṃ puggale āghāto paṭivinetabbo.  kammassakatā eva  vā
     tasmiṃ puggale adhiṭṭhātabbā `kammassako ayamāyasmā .pe. Dāyādo
     bhavissatī"ti  1-
evaṃ pañca āghātapaṭivinayā vuttā, ye ca:-
         "pañcime  āvuso  āghātapaṭivinayā,  yattha bhikkhuno  uppanno
     āghāto sabbaso paṭivinetabbo.  katame pañca,  idhāvuso  ekacco
     puggalo aparisuddhakāyasamācāro hoti parisuddhavacīsamācāro, evarūpepi
     āvuso puggale āghāto paṭivinetabbo"ti 1-
evamādināpi nayena pañca āghātapaṭivinayā vuttā, tesu yena kenaci
āghātapaṭivinayena vinentopesa vinetīti vuccati. 2- Apica yasmā:-
           "ubhatodaṇḍakena  cepi  bhikkhave  kakacena  corā   ocarakā
     aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena
     sāsanakaro"ti 3-
evaṃ satthu ovādaṃ,
        "tasseva tena pāpiyo       yo kuddhaṃ paṭikujjhati
         kuddhaṃ appaṭikujjhanto        saṅgāmaṃ jeti dujjayaṃ.
         Ubhinnamatthaṃ carati           attano ca parassa ca
         paraṃ saṅkupitaṃ ñatvā         yo sato upasammati". 4-
@Footnote: 1 aṅ pañcaka. 22/161/207 (syā)    2 cha.Ma. pavuccati  3 Ma.mū. 12/232/195
@4 saṃ.sa. 15/188/195
            "sattime  bhikkhave dhammā sapattakantā sapattakaraṇā kodhanaṃ
      āgacchanti itthiṃ vā purisaṃ vā, katame satta, idha bhikkhave sapatto
      sapattassa evaṃ icchati `aho vatāyaṃ dubbaṇṇo assā'ti.  taṃ kissa
      hetu, na bhikkhave sapatto sapattassa vaṇṇavatāya nandati,  kodhanāyaṃ
      bhikkhave  purisapuggalo kodhābhibhūto kodhapareto  kiñcāpi so hoti
      sunhāto  suvilitto  kappitakesamassu odātavatthavasano,  atha kho
      so dubbaṇṇova hoti kodhābhibhūto,  ayaṃ  bhikkhave  paṭhamo  dhammo
      sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. 1-
            Puna  caparaṃ  bhikkhave  sapatto  sapattassa  evaṃ  icchati   `aho
      vatāyaṃ dukkhaṃ sayeyyā'ti .pe. `na Pacurattho assā'ti .pe. `na Bhogavā
      assā'ti .pe. `na Yasavā assā'ti .pe. `ne Mittavā assā'ti .pe.
      `kāyassa Bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ  upapajjeyyā'ti.
      Taṃ  kissa  hetu,  na  bhikkhave  sapatto  sapattassa  sugatigamanena nandati,
      kodhanāyaṃ   bhikkhave  purisapuggalo  kodhābhibhūto   kodhapareto   kāyena
      duccaritaṃ  carati,  vācāya,  manasā  duccaritaṃ carati,  so kāyena duccaritaṃ
      caritvā  .pe.   vācāya  .pe.   manasā  duccaritaṃ  caritvā  kāyassa
      bhedā paraṃ maraṇā .pe.  nirayaṃ upapajjati kodhābhibhūto"ti. 1-
        "kuddho atthaṃ na jānāti    kuddho dhammaṃ na passati
         andhatamaṃ tadā hoti       yaṃ kodho sahate naraṃ. 2-
         Yena kodhena kuddhāse    sattā gacchanti duggatiṃ
         taṃ kodhaṃ sammadaññāya      pajahanti vipassino. 3-
                Kodhaṃ jahe vippajaheyya mānaṃ
                saññojanaṃ sabbamatikkameyya. 4-
@Footnote: 1 aṅ. sattaka. 23/61/96 (syā)    2 aṅ. sattaka. 23/61/99 (syā),
@khu. mahā. 29/22/17 (syā)   3 khu. iti. 25/4/235   4 khu. dha. 25/221/56
         Anatthajanano kodho       kodho cittappakopano
         bhayamantarato jātaṃ        taṃ jano nāvabujjhati. 1-
                Ekāparādhaṃ khama bhūripañña
                na paṇḍitā kodhabalā bhavantī"ti 2-
evamādinā nayena kodhe ādīnavañca paccavekkhatopi kodho vinayaṃ upeti. Tasmā
evaṃ paccavekkhitvā kodhaṃ vinentopi esa vinetīti vuccati.
     Kodhanti "anatthaṃ me acarīti āghāto jāyatī"tiādinā 3- nayena sutte
vuttānaṃ navannaṃ, "atthaṃ me na carī"tiādīnañca tappaṭipakkhato siddhānaṃ
navannamevāti aṭṭhārasannaṃ, khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā
āghātavatthūnaṃ aññatarāghātavatthusambhavaṃ āghātaṃ. Visaṭanti vitthataṃ. Sappavisanti
sappassa visaṃ. Ivāti opammavacanaṃ, ikāralopaṃ katvā vaicceva vuttaṃ. Osadhehīti
agadehi. Idaṃ vuttaṃ hoti:- yathā visatikicchako vejjo sappena daṭṭhaṃ
sabbakāyaṃ pharitvā ṭhitaṃ visaṭaṃ sappavisaṃ mūlakkhandhatacappattapupphādīnaṃ aññatarehi
nānābhesajjehi, payojetvā katehi vā 4- osadhehi khippameva vineyya, evameva
yo yathāvuttenatthena uppatitaṃ cittasantānaṃ byāpetvā ṭhitaṃ kodhaṃ yathāvuttesu
vinayanūpāyesu kenaci upāyena vineti nādhivāseti pajahati vinodeti byantīkarotīti.
     So bhikkhu jahāti orapāranti so evaṃ kodhaṃ vinento bhikkhu yasmā kodho
tatiyamaggena sabbaso pahīyati, tasmā orapārasaññitāni pañcorambhāgiyasaññojanāni
jahātīti veditabbo. Avisesena hi 5- pāranti tīrassa nāmaṃ, tasmā orāni ca
tāni saṃsārasāgarassa pārabhūtāni cāti katvā "orapāran"ti vuccati. Atha vā
yo uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃva osadhehi, so tatiyamaggena sabbaso
kodhaṃ vinetvā anāgāmiphale ṭhito bhikkhu jahāti orapāraṃ. Tattha oranti
sakattabhāvo, pāranti parattabhāvo. Oraṃ vā cha ajjhattikāni āyatanāni,
@Footnote: 1 aṅ.sattaka. 23/61/99 (syā), khu.dha. 25/88/305   2 khu.jā. 27/2050/412 (syā)
@3 dī. pā. 11/340/232 (atthato samānaṃ), aṅ navaka. 23/233/422 (syā)
@4 Sī. ayaṃ saddo na dissati          5 Ma. so hi
Pāraṃ cha bāhirāyatanāni. Tathā oraṃ manussaloko, pāraṃ devaloko. Oraṃ kāmadhātu,
pāraṃ rūpārūpadhātu. Oraṃ kāmarūpabhavo, pāraṃ arūpabhavo. Oraṃ attabhāvo.  pāraṃ
attabhāvasukhūpakaraṇāni. Evametasmiṃ orapāre catutthamaggena chandarāgaṃ pajahanto
"jahāti orapāran"ti vuccati. Ettha ca kiñcāpi anāgāmino kāmarāgassa pahīnattā
idhattabhāvādīsu chandarāgo eva natthi, apica kho panassa tatiyamaggādīnaṃ viya
vaṇṇappakāsanatthaṃ sabbametaṃ orapārabhāvaṃ 1- saṅgahetvā tattha chandarāgappahānena
"jahāti orapāran"ti vuttaṃ.
     Idāni tassatthassa vibhānatthāya upamaṃ āha "urago jiṇṇamivattacaṃ
purāṇan"ti. Tattha urena gacchatīti urago, sappassetaṃ adhivacanaṃ. So duvidho
kāmarūpī ca akāmarūpī ca, kāmarūpī piduvidho jalajo thalajo ca. Jalajo jale
eva kāmarūpaṃ labhati, na thale saṅkhapālajātake saṅkhapālanāgarājā viya. Thalajo
thale eva. Na jale. So jajjarabhāvena jiṇṇaṃ, cirakālatāya purāṇañcāti
saṅkhagataṃ tacaṃ jahanto catubbidhena jahāti sajātiyaṃ ṭhito, jigucchanto,
nissāya, thāmenāti. Sajāti nāma sappajāti dīghattabhāvo. Uragā hi pañcasu ṭhānesu
sajātiṃ nātivattanti uppattiyaṃ cutiyaṃ vissaṭṭhaniddokkamane samānajātiyā
methunapaṭisevane jiṇṇatacāpanayane cāti. Sappo hi yadā tacaṃ jahāti, tadā
sajātiyaṃyeva ṭhatvā jahāti. Sajātiyaṃ ṭhitopi ca jigucchanto jahāti. Jigucchanto
nāma yadā upaḍḍhaṭṭhāne mutto hoti, upaḍḍhaṭṭhāne amutto olambati,
tadā naṃ aṭṭīyanto jahāti. Evaṃ jigucchantopi ca daṇḍantaraṃ vā mūlantaraṃ
vā pāsāṇantaraṃ vā nissāya jahāti. Nissāya jahantopi ca thāmaṃ janetvā
ussāhaṃ karitvā 2- vīriyena vaṅkaṃ naṅguṭṭhaṃ katvā passasantova phaṇaṃ karitvā
jahāti. Evaṃ jahitvā yenakāmaṃ pakkamati, evameva ayampi bhikkhu orapāraṃ
jahitukāmo catubbidhena jahāti sajātiyaṃ ṭhito jigucchanto nissāya thāmenāti.
Sajāti nāma bhikkhuno "ariyāya jātiyā jāto"ti 3- vacanato sīlaṃ. Tenevāha
"sīle patiṭṭhāya naro sapañño"ti. 4- Evametissaṃ sajātiyaṃ ṭhito bhikkhu taṃ
@Footnote: 1 cha. orapārabhedaṃ   2 cha.Ma. katvā  3 Ma.Ma. 13/351/335  4 saṃ.sa. 15/23/16
Sakattabhāvādiorapāraṃ 1- jiṇṇapurāṇatacamiva dukkhaṃ janentaṃ tattha tattha
ādīnavadassanena jigucchanto kalyāṇamitte nissāya adhimattavāyāmasaṅkhātaṃ
thāmaṃ janetvā "divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ
parisodhetī"ti 2- vuttanayena rattindivaṃ chadhā vibhajitvā ghaṭento vāyamanto
urago viya vaṅkaṃ naṅguṭṭhaṃ pallaṅkaṃ ābhujitvā urago viya passasanto ayampi
asithilaparakkamatāya vāyamanto uragova phaṇaṃ karitvā ayampi ñāṇavipphāraṃ
janetvā uragova tacaṃ orapāraṃ jahati. Jahitvā ca urago viya ohitataco
yenakāmaṃ ayampi ohitabhāro anupādisesanibbānadhātudisaṃ pakkamatīti. Tenāha
bhagavā:-
               "yo uppatitaṃ vineti kodhaṃ
                visaṭaṃ sappavisaṃva osadhehi
                so bhikkhu jahāti orapāraṃ
                urago jiṇṇamivattacaṃ purāṇan"ti.
Evamesā bhagavatā arahattanikūṭena paṭhamagāthā desitāti.
      [2] Idāni dutiyagāthāya atthavaṇṇanākkamo anuppatto, tatrāpi:-
        "yena yattha yadā yasmā      vuttā gāthā ayaṃ imaṃ
         vidhiṃ pakāsayitvāssa         karissāmatthavaṇṇanan"ti
     ayameva mātikā, tato parañca sabbagāthāsu. Ativitthārabhayena pana
ito pabhuti mātikaṃ anikkhipitvā uppattidassananayeneva tassā tassā atthaṃ
dassento atthavaṇṇanaṃ karissāmi. Seyyathidaṃ? yo rāgamudacchidā asesanti
ayaṃ dutiyagāthā.
     Tassuppatti:- ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme, tena kho pana samayena āyasmato sāriputtattherassa
upaṭṭhāko aññataro suvaṇṇakāraputto therassa santike pabbajito, thero
tassa "daharānaṃ asubhaṃ sappāyan"ti mantvā rāgavighātatthaṃ asubhakammaṭṭhānaṃ
@Footnote: 1 cha.Ma. sakattabhāvādibhedaṃ orapāraṃ    2 aṅ. tika. 20/16/100. abhi. vi. 35/519/300
Adāsi. Tassa tasmiṃ āsevanamattampi cittaṃ na labhati, so "anupakāraṃ
mametan"ti therassa ārocesi. Thero "daharānametaṃ sappāyan"ti mantvā
punapi tadevācikkhi. Evaṃ cattāro māsā atītā, so kiñcimattampi visesaṃ na
labhati. Tato naṃ thero bhagavatopi kathesi, 1- bhagavā "avisayo sāriputta tuyhaṃ
tassa sappāyaṃ jānituṃ, buddhaveneyyo eso"ti vatvā pabhassaravaṇṇaṃ padumaṃ
iddhiyā nimminitvā tassa hatthe pādāsi "handa bhikkhu imaṃ vihārapacchāyāyaṃ
vālikātale nāḷena vijjhitvā ṭhapehi, abhimukhaṃ cassa pallaṅkena nisīda
`lohitaṃ lohitan'ti āvajjento"ti. Ayaṃ kira pañcajātisatāni suvaṇṇakārova
ahosi, tenassa "lohitakanimittaṃ sappāyan"ti ñatvā bhagavā lohitakakammaṭṭhānaṃ
adāsi. So tathā katvā muhuttaṃyeva 2- yathākkamaṃ tattha cattāripi jhānāni
adhigantvā anulomapaṭilomādinā nayena jhānakīḷaṃ ārabhi. Atha bhagavā taṃ
padumaṃ "milāyatū"ti adhiṭṭhāsi. So jhānā vuṭṭhito taṃ milātaṃ kāḷavaṇṇaṃ
disvā "pabhassaraṃ rūpaṃ jarāya parimadditan"ti aniccasaññaṃ paṭilabhati. 3- Tato naṃ
ajjhattampi upasaṃhari. Tato "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā"ti
tayopi bhave āditte viya passi. Evaṃ passato cassāvidūre padumasaro atthi,
tattha dārakā orohitvā padumāni bhañjitvā 4- rāsiṃ karonti, tassa tāni
udake padumāni naḷavane aggijālā viya khāyiṃsu, pattāni patantāni papātaṃ
pavisantāni viya khāyiṃsu, thale nikkhittapadumānaṃ aggāni milātāni aggidaḍḍhāni
viya khāyiṃsu. Athassa tadanusārena sabbadhamme upanijjhāyato bhiyyoso mattāya
tayo bhavā ādittamiva agāraṃ appaṭisaraṇā hutvā upaṭṭhahiṃsu. Tato bhagavā
gandhakuṭiyaṃ nisinnova tassa bhikkhuno upari sarīrābhaṃ muñci, sā cassa mukhaṃyeva
ajjhotthari, tato so "kimetan"ti āvajjento bhagavantaṃ āgantvā samīpe
ṭhitamiva disvā uṭṭhāyāsanā añjaliṃ paṇāmesi. Athassa bhagavā sappāyaṃ viditvā
dhammaṃ desento imaṃ obhāsagāthaṃ abhāsi "yo rāgamudacchidā asesantī"ti.
@Footnote: 1 cha.Ma. bhagavato santikaṃ nesi     2 cha.Ma. muhutteneva  3 cha.Ma. paṭilabhi
@4 cha.Ma. bhañjitvā bhañjitvā
    Tattha rañjanavasena rāgo, pañcakāmaguṇarāgassetaṃ adhivacanaṃ. Udacchidāti
ucchindati bhañjati vināseti. Atītakālikānampi hi chindatīti 1- vattamānavacanaṃ
akkharacintakā icchanti. Asesanti sānusayaṃ. Bhisapupphaṃva saroruhanti sare
viruḷhaṃ padumapupphaṃ viya. Vigayhāti ogayha, pavisitvāti attho. Sesaṃ
pubbasadisameva. Kiṃ vuttaṃ hoti? yathā nāma ete dārakā saraṃ oruyha
bhisapupphaṃ saroruhaṃ chindanti, evameva yo bhikkhu imaṃ tedhātukalokasannivāsaṃ
ogayha:-
          "natthi rāgasamo aggi" , 2-
          "kāmarāgena ḍayhāmi cittaṃ me pariḍayhati". 3-
          "ye rāgarattānupatanti sotaṃ
          sayaṃkataṃ makkaṭakova jālaṃ" 4-
            "ratto kho āvuso rāgena abhibhūto pariyādinnacitto pāṇampi
        hanatī"ti 5-
evamādinayamanugantvā rāgādīnavapaccavekkhaṇena yathāvuttappakārehi sīlasaṃvarādīhi
saṃvarehi saviññāṇakāviññāṇakesu vatthūsu asubhasaññāya ca thokaṃ thokaṃ rāgaṃ
samucchindanto anāgāmimaggena avasesaṃ arahattamaggena ca tato anavasesampi
ucchindati, pubbe vuttappakāreneva so bhikkhu jahāti orapāraṃ urago
jiṇṇamiva tacaṃ purāṇanti. Evamesā bhagavatā arahattanikūṭena gāthā desitā,
desanāpariyosāne ca so bhikkhu arahatte patiṭṭhitoti.
       [3] Yo taṇhamudacchidāti kā uppatti? bhagavā sāvatthiyaṃ viharati,
Aññataro bhikkhu gaggarāya pokkharaṇiyā tīre viharanto taṇhāvasena akusalavitakkaṃ
vitakketi, bhagavā tassajjhāsayaṃ viditvā imaṃ obhāsagāthamabhāsi.
       Tattha tasatīti 6- taṇhā, visayehi tittiṃ na upetīti attho,
kāmabhavavibhavataṇhānametaṃ adhivacanaṃ. Saritanti gataṃ pavattaṃ, yāva bhavaggā ajjhottharitvā
ṭhitanti vuttaṃ hoti. Sīghasaranti sīghagāminiṃ, sandiṭṭhikasamparāyikaṃ ādīnavaṃ
@Footnote: 1 cha. chindasi  2 khu.dha. 25/251/60   3 saṃ.sa. 15/212/227  4 khu.dha. 25/347/77
@5 aṅ. tika. 20/55.72/153,210 (thokaṃ visadisaṃ)   6 cha.Ma. tassatīti
Agaṇayitvā muhutteneva paracakkavāḷampi bhavaggampi sampāpuṇituṃ samatthanti vuttaṃ
hoti. Evametaṃ saritaṃ sīghasaraṃ sabbappakārampi taṇhaṃ:-
        "uparivisālā duppūrā      icchā visaṭagāminī
         ye ca taṃ anugijjhanti      te honti cakkadhārino"ti, 1-
        "taṇhādutiyo puriso       dīghamaddhānasaṃsaraṃ
         itthabhāvaññathābhāvaṃ       saṃsāraṃ nātivattatī"ti 2- ,
      "ūno loko atitto taṇhādāsoti kho mahārājā"ti 3- ca
evamādīnavapaccavekkhaṇena vuttappakārehi sīlasaṃvarādīhi ca yo thokaṃ thokaṃ visosayitvā
arahattamaggena asesaṃ ucchijjati, so bhikkhu tasmiṃyeva khaṇe sabbappakārampi
jahāti orapāranti. Desanāpariyosāne so bhikkhu arahatte patiṭṭhitoti.
      [4] Yo mānamudabbadhīti kā uppatti? bhagavā sāvatthiyaṃ viharati,
Aññataro bhikkhu gaṅgāya tīre viharanto gimhakāle appodake sote
katanaḷasetuṃ pacchā āgatena mahoghena vuyhamānaṃ disvā "aniccā saṅkhārā"ti
saṃviggo aṭṭhāsi, tassajjhāsayaṃ viditvā bhagavā imaṃ obhāsagāthamabhāsi.
      Tattha mānoti jātiādivatthuko cetaso uṇṇamāno. 4- So "seyyohamasmī"ti
māno, "sadisohamasmī"ti māno, "hīnohamasmī"ti mānoti evaṃ tividho hoti.
Puna "seyyassa seyyohamasmīti, seyyassa sadiso, seyyassa hīno, sadisassa
seyyo, sadisassa sadiso, sadisassa hīno, hīnassa seyyo, hīnassa sadiso,
hīnassa hīnohamasmī"ti mānoti evaṃ navavidho hoti. Taṃ sabbappakārampi mānaṃ:-
      "yena mānena mattāse sattā gacchanti duggatin"tiādinā 5-
nayena tattha ādīnavapaccavekkhaṇena vuttappakārehi sīlasaṃvarādīhi ca yo thokaṃ
thokaṃ vadhento kilesānaṃ abaladubbalattā 6- naḷasetusadisaṃ lokuttaradhammānaṃ
atibalattā mahoghasadisena arahattamaggena asesaṃ udabbadhi, anavasesappahānavasena
@Footnote: 1 khu.jā. 27/797/180 (syā)        2 khu. iti. 25/15,105/241,324,
@  khu. mahā. 29/891/558 (syā), khu. cūḷa. 30/595/291 (syā)  3 Ma.Ma. 13/305/281
@4 cha.Ma. uṇṇāmo  5 khu.dha. 25/6/236  6 Sī. abalātidubbalattā
Ucchindanto vadhetīti vuttaṃ hoti. So bhikkhu tasmiṃyeva khaṇe sabbappakārampi
jahāti orapāranti. Desanāpariyosāne so bhikkhu arahatte patiṭṭhitoti.
      [5] Yo nājjhagamāti kā uppatti? imissā gāthāya ito
Parānañca dvādasannaṃ ekāyeva uppatti:- ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati, tena kho pana samayena aññataro brāhmaṇo attano dhītāya
vāreyye paccupaṭṭhite cintesi "kenaci vasalena aparibhuttapubbehi pupphehi
dārikaṃ alaṅkaritvā patikulaṃ pesessāmī"ti. So santarabāhiraṃ sāvatthiṃ
vicinanto kiñci tiṇapupphampi aparibhuttapubbaṃ nāddasa. Atha sambahule
dhuttakajātiye brāhmaṇadārake sannipatite disvā "ete pucchissāmi, avassaṃ
sambahulesu koci jānissatī"ti upasaṅkamitvā pucchi. Te taṃ brāhmaṇaṃ
upphaṇḍentā āhaṃsu "udumbarapupphaṃ nāma brāhmaṇa loke na kenaci
paribhuttapubbaṃ, tena dhītaraṃ alaṅkaritvā dehī"ti. So dutiyadivase kālasseva
uṭṭhāya 1- bhattavissaggaṃ katvā aciravatiyā nadiyā tīre udumbaravanaṃ gantvā
ekamekaṃ rukkhaṃ vicinanto pupphassa vaṇṭamattampi nāddasa. Atha vītivatte
majjhantike dutiyatīraṃ agamāsi, tatra ca aññataro bhikkhu aññatarasmiṃ
manuññe rukkhamūle divāvihāraṃ nisinno kammaṭṭhānaṃ manasikaroti. So tattha
upasaṅkamitvā amanasikaritvā sakiṃ nisīditvā sakiṃ ukkuṭiko hutvā sakiṃ ṭhatvā
taṃ rukkhaṃ sabbasākhāviṭapapattantaresu vicinanto kilamati. Tato naṃ so bhikkhu
āha "brāhmaṇa kiṃ maggasī"ti. Udumbarapupphaṃ bhoti. Udumbarapupphaṃ nāma
brāhmaṇa loke natthi, musā etaṃ vacanaṃ, mā kilamāti. Atha bhagavā tassa
bhikkhuno ajjhāsayaṃ viditvā obhāsaṃ muñcitvā samuppannasamannāhārabahumānassa
imā obhāsagāthāyo abhāsi "yo nājjhagamā bhavesu sāran"ti. Sabbā
vattabbā.
     Tattha paṭhamagāthāya tāva nājjhagamāti nādhigacchi, nādhigacchati vā. Bhavesūti
kāmarūpārūpasaññīasaññīnevasaññīnāsaññīekavokāracatuvokārapañcavokārabhavesu.
@Footnote: 1 cha.Ma. vuṭṭhāya
Sāranti niccabhāvaṃ attabhāvaṃ vā. Vicinanti paññāya gavesanto. Pupphamiva
udumbaresūti yathā udumbararukkhesu pupphaṃ vicinanto esa brāhmaṇo
nājjhagamā, evaṃ yo yogāvacaropi paññāya vicinanto sabbabhavesu kiñci sāraṃ
nājjhagamā, so asārakaṭṭhena 1- te dhamme aniccato anattato ca vipassanto
anupubbena lokuttaradhamme adhigacchanto jahāti orapāraṃ urago jiṇṇamiva
tacaṃ purāṇanti ayamattho yojanā ca. Avasesagāthāsu panassa yojanaṃ avatvā
visesatthamattameva vakkhāma.
               "yassantarato na santi kopā
                itibhavābhavatañca vītivatto"ti 2-
ettha tāva ayaṃ antarasaddo:-
        "nadītīresu saṇṭhāne 3-       sabhāsu rathiyāsu ca
         janā saṅgamma mantenti       mañca tañca kimantaran"ti 4-
           "appamattakena visesādhigamena antarā vosānamāpādi" 5-
        "anatthajanano kodho          kodho cittappakopano
         bhayamantarato jātaṃ           taṃ jano nāvabujjhatī"ti 6-
evaṃ kāraṇavemajjhacittādīsu sambahulesu atthesu dissati. Idha pana citte.
Tato yassantarato na santi kopāti tatiyamaggena samūhatattā yassa citte
na santi kopāti attho. Yasmā pana bhavoti sampatti, vibhavoti vipatti.
Tathā bhavoti vuḍḍhi, 7- vibhavoti hāni. Bhavoti sassato vibhavoti ucchedo.
Bhavoti puññaṃ, vibhavoti pāpaṃ. Vibhavo abhavoti ca atthato ekameva, tasmā
itibhavābhavatañca vītivattoti ettha yā esā sampattivipattivuḍḍhihāni
sassatucchedapuññapāpavasena iti anekappakārā bhavābhavatā vuccati, catūhi
maggehi yathāsambhavaṃ tena tena nayena taṃ itibhavābhavatañca vītivattoti
evamattho ñātabbo.
@Footnote: 1 Sī. asārakattena  2 khu.u. 25/20/119  3 Sī. panthāne  4 saṃ.sa. 15/228/242
@5 aṅ. dasaka. 24/84/126  6 aṅ. sattaka. 23/61/99, khu.dha. 25/88/305  7 cha.Ma. vuddhi
       [7] Yassa vitakkāti ettha pana yassa bhikkhuno tayo kāmabyāpādavihiṃsāvitakkā,
tayo ñātijanapadāmaravitakkā, tayo parānuddayatāpaṭisaṃyuttalābhasakkāra-
silokaanavaññattipaṭisaṃyuttavitakkāti ete nava vitakkā samantabhadrake 1-
vuttanayena tattha tattha ādīnavaṃ paccavekkhitvā paṭipakkhavavatthānena tassa tassa
pahānasamatthehi tīhi heṭṭhimamaggehi ca vidhūpitā bhusaṃ dhūpitā santāpitā
daḍḍhāti attho. Evaṃ vidhūpetvā ca ajjhattaṃ suvikappitā asesā,
niyakajjhattabhūte attano khandhasantāne ajjhattajjhattabhūte citte ca yathā na
puna sambhavanti, evaṃ arahattamaggena asesā chinnā. Chinnañhi kappitanti
vuccati. Yathāha "kappitakesamassū"ti. 2- Evamattho daṭṭhabbo. 3-
       [8] Idāni yo nāccasārīti ettha yo nāccasārīti yo nātidhāvi.
Na paccasārīti na ohīyi. Kiṃ vuttaṃ hoti? accāraddhavīriyena hi uddhacce
Patanto accāsarati, atisithilena kosajje patanto paccāsarati. Tathā
bhavataṇhāya attānaṃ kilamento accāsarati, kāmataṇhāya kāmasukhamanuyuñjanto
paccāsarati, kāmataṇhāya kāmasukhamanuyuñjanto paccāsarati. Sassatahiṭṭhiyā
accāsarati, ucchedadiṭṭhiyā paccāsarati. Atītaṃ anusocanto accāsarati, anāgataṃ
paṭikaṅkhanto paccāsarati. Pubbantānudiṭṭhiyā accāsarati, aparantānudiṭṭhiyā
paccāsarati. Tasmā yo ete ubho ante vajjetvā majjhimaṃ paṭipadaṃ
paṭipajjanto nāccasārī na paccasārīti evaṃ vuttaṃ hoti. Sabbaṃ accagamā
imaṃ papañcanti tāya ca pana arahattamaggavosānāya majjhimāya paṭipadāya
sabbaṃ imaṃ vedanāsaññāvitakkappabhavaṃ taṇhāmānadiṭṭhisaṅkhātaṃ tividhaṃ papañcaṃ
accagamā atikkanto, samatikkantoti attho.
       [9] Tadanantaragāthāya pana sabbaṃ vitathamidanti ñatvā loketi ayameva
viseso. Tassattho:- sabbanti anavasesaṃ, sakalamanūnanti vuttaṃ hoti. Evaṃ
santepi pana vipassanupagaṃ lokiyakkhandhāyatanadhātuppabhedaṃ saṅkhatameva idhādhippetaṃ.
@Footnote: 1 cha.Ma. samantabhaddake     2 saṃ.sa. 15/122/95, saṃ. saḷā. 18/660/426 (syā)
@3 cha.Ma. evamettha attho daṭṭhabbo
Vitathanti vitathabhāvaṃ, 1- niccanti vā dhuvanti vā sukhanti vā subhanti vā attāti
vā yathā yathā kilesavasena bālajanehi gayhati, tathātathābhāvato vitathanti vuttaṃ
hoti. Idanti tameva sabbaṃ paccakkhabhāvena dassento āha. Ñatvāti
maggapaññāya jānitvā, tañca pana asammohato na visayato ca. 2- Loketi
okāsaloke sabbaṃ khandhādibhedaṃ dhammajātaṃ "vitathamidan"ti ñatvāti sambandho.
       [10-13] Idāni ito parāsu catūsu gāthāsu vītalobho vītarāgo
vītadoso vītamohoti ete visesā. Ettha lubbhanavasena lobho, sabbasaṅgāhikametaṃ
paṭhamassa akusalamūlassa adhivacanaṃ visamalobhassa vā, yo so "appekadā
mātumattīsupi lobhadhammā uppajjanti, bhaginimattīsupi lobhadhammā uppajjanti,
dhītumattīsupi lobhadhammā uppajjantī"ti 3- evaṃ vutto. Rajjanavasena rāgo,
pañcakāmaguṇarāgassetaṃ adhivacanaṃ. Dussanavasena doso, pubbe vuttakodhassetaṃ
adhivacanaṃ. Muyhanavasena moho, catūsu ariyasaccesu aññāṇassetaṃ adhivacanaṃ. Tattha
yasmā ayaṃ bhikkhu lobhaṃ jigucchanto vipassanaṃ ārabhi "kudāssu nāmāhaṃ lobhaṃ
vinetvā vigatalobho vihareyyan"ti, tasmā tassa lobhappahānūpāyaṃ sabbasaṅkhārānaṃ
vitathabhāvadassanaṃ 4- lobhappahānānisaṃsañca orapārappahānaṃ 5- dassento imaṃ
gāthamāha. Esa nayo ito parāsupi. Keci panāhu "yathāvutteneva nayena
ete dhamme jigucchitvā vipassanamāraddhassa tassa tassa bhikkhuno ekamekāva
etka gāthā vuttā"ti. Yaṃ ruccati, taṃ gahetabbaṃ. Esa nayo ito parāsu
catūsu gāthāsu.
       [14] Ayaṃ panettha atthavaṇṇanā:- appahīnaṭṭhena santāne
anusayantīti 6- anusayā, kāmarāgapaṭighamānadiṭṭhivicikicchābhavarāgāvijjānaṃ etaṃ
adhivacanaṃ. Sampayuttadhammānaṃ attano ākārānuvidhānaṭṭhena mūlā, akhemaṭṭhena
akusalā. Taṃpatiṭṭhābhūtātipi 7- mūlā, sāvajjadukkhavipākaṭṭhena akusalā. Ubhayametaṃ
@Footnote: 1 cha.Ma. vigatatathabhāvaṃ  2 Sī.,ka. asammohato ca visayato ca  3 saṃ.saḷā. 18/196/140 (syā)
@4 Sī.,Ma. vitathāvadassanatthaṃ  5 Sī. orapārappahānatthaṃ  6 cha.Ma. sayantīti
@7 cha.Ma. dhammānaṃ patiṭṭhābhūtātipi
Lobhadosamohānaṃ adhivacanaṃ. Te hi "lobho bhikkhave akusalañca akusalamūlañcā"tiādinā
nayena evaṃ niddiṭṭhā. Evamete anusayā tena tena maggena
pahīnattā yassa keci na santi, ete ca akusalamūlā tatheva samūhatāse,
samūhatā icceva attho. Paccattabahuvacanassa 1- hi sekārāgamaṃ icchanti
saddalakkhaṇakovidā. Aṭṭhakathācariyā pana "seti nipāto"ti vaṇṇayanti. Yaṃ
ruccati, taṃ gahetabbaṃ. Ettha pana kiñcāpi so evaṃvidho bhikkhu khīṇāsavo
hoti, khīṇāsavo ca neva ādiyati, na pajahati, pajahitvā ṭhitoti vutto,
tathāpi vattamānasamīpe vattamānavacanalakkhaṇena "jahāti orapāran"ti vuccati.
Atha vā anupādisesāya ca nibbānadhātuyā parinibbāyanto attano
ajjhattikabāhirāyatanasaṅkhātaṃ jahāti orapāranti veditabbo.
       Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā anusayānaṃ abhāvo
veditabbo. Kilesapaṭipāṭiyā hi kāmarāgānusayapaṭighānusayānaṃ tatiyamaggena
abhāvo hoti, mānānusayassa catutthamaggena, diṭṭhānusayavicikicchānusayānaṃ
paṭhamamaggena, bhavarāgānusayāvijjānusayānaṃ catutthamaggena. Maggapaṭipāṭiyā pana
paṭhamamaggena diṭṭhānusayavicikicchānusayānaṃ abhāvo hoti, dutiyamaggena
kāmarāgānusayapaṭighānusayānaṃ tanubhāvo, tatiyamaggena sabbaso abhāvo, catutthamaggena
mānānusayabhavarāgānusayaavijjānusayānaṃ abhāvo hoti. Tattha yasmā na sabbe
anusayā akusalamūlā. Kāmarāgabhavarāgānusayā eva hi lobhākusalamūlena saṅgahaṃ
gacchanti, paṭighānusayāvijjānusayā ca "doso akusalamūlaṃ moho akusalamūla"micceva
saṅkhyaṃ gacchanti, diṭṭhimānavicikicchānusayā pana na kiñci akusalamūlaṃ honti.
Yasmā vā anusayābhāvavasena ca akusalamūlasamugghātavasena ca kilesappahānaṃpatthesi, 2-
tasmā:-
               "yassānusayā na santi keci
                mūlā ca akusalā samūhatāse"
iti bhagavā āha.
@Footnote: 1 Ma. paccattabahuvacanassante         2 Ma. patthesi paṭṭhapesi
       [15] Yassa darathajāti ettha pana paṭhamuppannā 1- kilesā paribāhaṭṭhena
darathā nāma, aparāparañca uppannā tehi darathehi jātattā darathajā nāma.
Oranti sakkāyo vuccati. Yathāha "orimaṃ tīranti kho bhikkhu sakkāyassetaṃ
adhivacanan"ti. 2- Āgamanāyāti uppattiyā. Paccayāseti paccayā eva. Kiṃ vuttaṃ
hoti? yassa pana upādānakkhandhaggahaṇāya paccayabhūtā ariyamaggena pahīnattā
keci darathajavevacanā kilesā na santi pubbe vuttanayeneva so bhikkhu jahāti
orapāraṃ. 3-
       [16] Yassa vanathajāti etthāpi darathajā viya vanathajā veditabbā.
Vacanatthe pana ayaṃ viseso:- vanute, vanotīti vā vanaṃ, yācati sevati bhajatīti
attho, taṇhāyetaṃ adhivacanaṃ. Sā hi visayānaṃ patthanato sevanato ca "vanan"ti
vuccati. Taṃpariyuṭṭhānavasena vanaṃ tharati tanotīti vanatho, taṇhānusayassetaṃ
adhivacanaṃ. Vanathā jātāti vanathajāti. Keci panāhu "sabbepi kilesā gahanaṭṭhena
vanathoti vuccanti, aparāparuppannā pana vanathajā"ti. Ayameva cettha uragasutte
attho adhippeto, itaro pana dhammapadagāthāyaṃ. Vinibandhāya bhavāyāti
bhavavinibandhāya, atha vā cittassa visayesu vinibandhāya āyatiṃ uppattiyā cāti
attho. Hetuyeva hetukappā.
       [17] Yo nīvaraṇeti ettha nīvaraṇāti cittaṃ hitapaṭipattiṃ vā
nīvarantīti nīvaraṇā paṭicchādentīti attho. Pahāyāti chaḍḍetvā. Pañcāti tesaṃ
saṅkhāparicchedo. Īghābhāvato anīgho. Kathaṃkathāya tiṇṇattā tiṇṇakathaṅkatho.
Vigatasallattā visallo. Kiṃ vuttaṃ hoti? yo bhikkhu kāmacchandādīni pañca
Nīvaraṇāni samantabhadrake vuttanayena sāmaññato visesato ca nīvaraṇesu
ādīnavaṃ disvā tena tena maggena pahāya tesañca pahīnattā eva
kilesadukkhasaṅkhātassa īghassa abhāvena anīgho, "ahosiṃ nu kho ahaṃ
atītamaddhānan"tiādinā 4- nayena pavattāya kathaṃkathāya tiṇṇattā tiṇṇakathaṅkatho,
"tattha katame pañca sallā, rāgasallo dosasallo mohasallo mānasallo
@Footnote: 1 Sī. paṭhamuppannā paṭhamuppannā     2 saṃ. saḷā. 18/316/219 (syā)   3 orapāranti
@4 Ma.mū. 12/18/11, saṃ.ni. 16/20/27
Diṭṭhisallo"ti vuttānaṃ pañcannaṃ sallānaṃ vigatattā visallo, so bhikkhu pubbe
vuttanayeneva jahāti orapāranti.
       Atrāpi ca kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā eva
nīvaraṇappahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā hi kāmacchandanīvaraṇassa
byāpādanīvaraṇassa ca tatiyamaggena pahānaṃ hoti, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa
ca catutthamaggena, "akataṃ vata me kusalan"tiādinā 1- nayena pavattassa
vippaṭisārasaṅkhātassa kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena.
Maggapaṭipāṭiyā pana kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena
pahānaṃ hoti, kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca dutiyamaggena tanubhāvo
hoti, tatiyena anavasesappahānaṃ, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca
catutthamaggena pahānaṃ hotīti. Evaṃ:-
               "yo nīvaraṇe pahāya pañca
                anīgho tiṇṇakathaṅkatho visallo
                so bhikkhu jahāti orapāraṃ
                urago jiṇjhamivattacaṃ purāṇan"ti
arahattanikūṭeneva bhagavā desanaṃ niṭṭhāpesi. Desanāpariyosāne so bhikkhu
arahatte patiṭṭhito. "ekacce yena yena tesaṃ bhikkhūnaṃ yā gāthā desitā,
tena tena tassā tassā gāthāya pariyosāne so so bhikkhu arahatte
patiṭṭhito"ti vadanti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       uragasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Ma. u. 14/248/215



             The Pali Atthakatha in Roman Book 28 page 1-24. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=294              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6835              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6720              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6720              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]