ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                      4. Kasibhāradvājasuttavaṇṇanā
      evamme sutanti kasibhāradvājasuttaṃ. Kā uppatti? bhagavā magadhesu
viharanto dakkhiṇāgirismiṃ ekanālāyaṃ brāhmaṇāgāme purebhattakiccaṃ
pacchābhattakiccanti imesu dvīsu buddhakiccesu purebhattakiccaṃ niṭṭhāpetvā
pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento kasibhāradvājaṃ brāhmaṇaṃ
arahattassa upanissayasampannaṃ disvā "tattha mayi gate kathā pavattissati, tato kathāvasāne
dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī"ti ca
ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā imaṃ suttaṃ abhāsi.
      Tattha siyā "katamaṃ buddhānaṃ purebhattakiccaṃ, katamaṃ pacchābhattakiccan"ti.
Vuccate:- buddho bhagavā pāto eva vuṭṭhāya 1- upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca
mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā
bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya
kadāci ekakova kadāci bhikkhusaṃghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati
kadāci pakatiyā, kadāci anekehi pāṭihāriyehi pavattamānehi. 2- Seyyathidaṃ?
@Footnote: 1 cha.Ma. uṭṭhāya        2 cha.Ma. vattamānehi
Piṇḍāya pavisato lokanāthassa purato gantvā mudugatiyo vātā paṭhaviṃ sodhenti,
valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā
tiṭṭhanti. Apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā
bhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti,
sukhasamphassāni rathacakkamattāni padumapupphāni vā pāde sampaṭicchanti, indakhīlassa
anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo niccharitvā
suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo
ito cito ca vidhāvanti, hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurena
ākārena saddaṃ karonti, tathā bherivīṇādīni turiyāni manussānaṃ kāyūpagāni ca
ābharaṇāni, tena saññāṇena manussā jānanti "ajja bhagavā idha piṇḍāya
paviṭṭho"ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā
antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā
"amhākaṃ bhante dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā"ti yācitvā
bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena
paṭimānenti.
      Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti,
yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmi-
anāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ tathā
tathā janaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha tattha maṇḍalamāḷe
paññattapavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato
bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti, atha bhagavā gandhakuṭiṃ
pavisati. Idantāva purebhattakiccaṃ. Yamettha 1- na vuttaṃ, taṃ brahmāyusutte
vuttanayeneva gahetabbaṃ.
@Footnote: 1 cha.Ma. yañcettha
      Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā
pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṃghaṃ ovadati "bhikkhave appamādena sampādetha,
buddhuppādo dullabho lokasmiṃ, manussapaṭilābho dullabho, saddhāsampatti 1-
dullabhā, pabbajjā dullabhā, saddhammassavanaṃ dullabhaṃ lokasmin"ti. Tato bhikkhū
bhagavantaṃ vanditvā kammaṭṭhānaṃ pucchanti, atha bhagavā bhikkhūnaṃ cariyāvasena
kammaṭṭhānaṃ deti. Te kammaṭṭhānaṃ uggahetvā bhagavantaṃ abhivādetvā attano
attano vasanaṭṭhānaṃ gacchanti, keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ
aññataraṃ, keci cātumahārājikabhavanaṃ .pe. Keci vasavattibhavananti. Tato bhagavā
gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ
sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi.
Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha janā 2- purebhattaṃ
dānaṃ datvā pacchābhattaṃ sunivatthā supārutā 3- gandhapupphādīni ādāya vihāre
sannipatanti. 4- Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā
dhammasabhāyaṃ paññattapavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ pamāṇayuttaṃ.
Atha kālaṃ viditvā parisaṃ uyyojeti.
      Tato sace gattāni parisiñcitukāmo 5- hoti, atha buddhāsanā vuṭṭhāya
upaṭṭhākena udakapaṭiyāditokāsaṃ gantvā upaṭṭhākahatthā 6- udakasāṭikaṃ gahetvā
nhānakoṭṭhakaṃ pavisati. Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe
paññāpeti, bhagavā gattāni parisiñcitvā 7- surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ
bandhitvā uttarāsaṅgaṃ katvā tattha gantvā 8- nisīdati ekakova muhuttaṃ
@Footnote: 1 Sī. khaṇasampatti        2 cha.Ma. jano          3 cha.Ma. sunivattho supāruto
@4 cha.Ma. sannipatati       5 cha.Ma. osiñcitukāmo   6 cha.Ma. upaṭṭhākahatthato
@7 cha.Ma. osiñcitvā                         8 cha.Ma. āgantvā
Paṭisallīno. Atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ āgacchanti. 1-
Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti.
Bhagavā tesaṃ adhippāyaṃ sampādento paṭhamayāmaṃ vītināmeti.
      Majjhimayāme dasasahassilokadhātudevatāyo 2- okāsaṃ labhamānā bhagavantaṃ
upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ
devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Tato pacchimayāmaṃ cattāro
bhāge katvā ekaṃ bhāgaṃ caṅkamaṃ adhiṭṭhāti, dutiyabhāgaṃ gandhakuṭiṃ pavisitvā
dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti, tatiyabhāgaṃ phalasamāpattiyā
vītināmeti, catutthabhāgaṃ mahākaruṇāsamāpattiṃ pavisitvā buddhacakkhunā lokaṃ voloketi
apparajakkhamahārajakkhādisattadassanatthaṃ. Idaṃ pacchābhattakiccaṃ.
      Evamimassa pacchābhattakiccassa lokavolokanasaṅkhāte catutthabhāgāvasāne
buddhadhammasaṃghesu dānasīlauposathakammādīsu ca akatādhikāre ca katādhikāre ca
anupanissayasampanne ca upanissayasampanne ca satte passituṃ buddhacakkhunā lokaṃ
volokento kasibhāradvājaṃ brāhmaṇaṃ arahattupanissayasampannaṃ disvā "tattha
mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā  esa brāhmaṇo
pabbajitvā arahattaṃ pāpuṇissatī"ti ca ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā
imaṃ suttaṃ abhāsi.
      Tattha evamme sutantiādi āyasmatā ānandena paṭhamamahāsaṅgītikāle
dhammasaṅgītiṃ karontena āyasmatā mahākassapattherena puṭṭhena pañcannaṃ
arahantasatānaṃ vuttaṃ, "ahaṃ kho samaṇa kasāmi ca vappāmi 3- cā"ti kasibhāradvājena
vuttaṃ, "ahampi kho brāhmaṇa kasāmi ca vappāmi cā"tiādi bhagavatā vuttaṃ,
tadetaṃ sabbampi samodhānetvā "kasibhāradvājasuttan"ti vuccati.
@Footnote: 1 cha.Ma. gacchanti        2 cha.Ma. sakaladasasahassi.....      3 cha.Ma. vapāmi
      Tattha evanti ayaṃ ākāranidassanāvadhāraṇattho evaṃsaddo. Ākāratthena
hi etena etamatthaṃ dīpeti:- nānānayanipuṇamanekajjhāsayasamuṭṭhānamatthabyañjanasampannaṃ
vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattehi sakasakabhāsānurūpa-
mupalakkhaṇiyasabhāvaṃ tassa bhagavato vacanaṃ, taṃ sabbappakārena 1- ko samattho
viññātuṃ, atha kho evamme sutaṃ, mayāpi ekenākārena sutanti. Nidassanatthena
"nāhaṃ sayambhū, na mayā idaṃ sacchikatan"ti attānaṃ parimocento "evamme
sutaṃ, mayā evaṃ sutan"ti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti. Avadhāraṇatthena
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando,
gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando"ti 2- evaṃ
bhagavatā pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ
janeti "evamme sutaṃ tañca atthato vā byañjanato vā anūnamanadhikaṃ, evaṃ na
aññathā daṭṭhabban"ti. Me sutanti ettha mayāsaddattho mesaddo,
sotadvāraviññāṇattho sutasaddo. Tasmā evamme sutanti evaṃ mayā
sotaviññāṇapubbaṅgamāya sotaviññāṇavīthiyā 3- upadhāritanti vuttaṃ hoti.
      Ekaṃ samayanti ekaṃ kālaṃ. Bhagavāti bhāgyavā bhaggavā bhattavāti vuttaṃ
hoti. Magadhesu viharatīti magadhā nāma janapadino rājakumārā, tesaṃ nivāso
ekopi janapado rūḷhisaddena "magadhā"ti vuccati, tasmiṃ magadhesu janapade.
Keci pana "yasmā cetiyarājā musāvādaṃ bhaṇitvā bhūmiṃ pavisanto `mā gadhaṃ
pavisā'ti vutto, yasmā vā taṃ rājānaṃ maggantā bhūmiṃ khaṇantā purisā
`mā gadhaṃ karothā'ti vuttā, tasmā magadhā"ti evamādīhi nayehi bahudhā
papañcenti. Yaṃ ruccati, taṃ gahetabbaṃ. 4- Viharatīti ekaṃ iriyāpathabādhanaṃ
@Footnote: 1 cha.Ma. sabbākārena           2 aṅ.ekaka. 20/219-23/25
@3 cha.Ma. viññāṇavīthiyā           4 cha.Ma. gahetabbanti
Aparena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati, pavattetīti vuttaṃ
hoti. Dibbabrahmaariyavihārehi vā sattānaṃ vividhaṃ hitaṃ haratīti viharati. Haratīti
upasaṃharati upaneti janeti uppādetīti vuttaṃ hoti. Tathā hi yadā sattā
kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ
alobhakusalamūlasamuppādanatthaṃ "appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ
uppādetvā kāmesu virajjeyyun"ti. Yadā pana issariyatthaṃ sattesu
vippaṭipajjanti, tadā brahmavihārena viharati tesaṃ adosakusalamūlasamuppādanatthaṃ
"appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā adosena dosaṃ
vūpasameyyun"ti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena viharati
tesaṃ amohakusalamūlasamuppādanatthaṃ  "appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ
uppādetvā amohena mohaṃ vūpasameyyun"ti. Iriyāpathavihārena pana na kadāci
na viharati taṃ vinā attabhāvapariharaṇābhāvatoti. Ayamettha saṅkhepo, vitthāraṃ pana
maṅgalasuttavaṇṇanāyaṃ vakkhāma.
      Dakkhiṇāgirisminti yo so rājagahaṃ parivāretvā ṭhito giri, tassa
dakkhiṇapassena janapado "dakkhiṇāgirī"ti vuccati dakkhiṇagirīti vā 1- tasmiṃ
janapadeti vuttaṃ hoti. Tattha vihārassāpi tadeva nāmaṃ. Ekanāḷāyaṃ
brāhmaṇagāmeti ekanāḷāti tassa gāmassa nāmaṃ. Brāhmaṇā cettha sambahulā
paṭivasanti, brāhmaṇabhogo vā so, tasmā "brāhmaṇagāmo"ti vuccati.
      Tena kho pana samayenāti yaṃ samayaṃ bhagavā aparājitapallaṅkaṃ ābhujitvā
anuttaraṃ sammāsambodhiṃ abhisambujjhitvā pavattitapavaradhammacakko magadharaṭṭhe
ekanāḷaṃ brāhmaṇagāmaṃ upanissāya dakkhiṇāgirimahāvihāre brāhmaṇassa
indriyaparipākaṃ āgamayamāno viharati, tena samayena karaṇabhūtenāti vuttaṃ hoti.
@Footnote: 1 cha.Ma. "dakkhiṇāgirī"ti vuccati, Sī. vuccati, dakkhiṇagirīti vā
Kho panāti idaṃ panettha nipātadvayaṃ padapūraṇamattaṃ, adhikārantaradassanatthaṃ vāti
daṭṭhabbaṃ. Kasibhāradvājassa brāhmaṇassāti so brāhmaṇo kasiyā jīvati,
bhāradvājoti cassa gottaṃ, tasmā evaṃ vuccati. Pañcamattānīti yathā "bhojane
mattaññutā"ti 1- ettha mattasaddo pamāṇe vattati, evamidhāpi, tasmā
pañcappamāṇāni anūnāni anadhikāni, pañca naṅgalasatānīti vuttaṃ hoti.
Payuttānīti payojitāni, balibaddānaṃ khandhesu ṭhapetvā yuge yottehi yuttāni 2-
hontīti attho.
      Vappakāleti vappanakāle, bījanikkhipanakāleti 3- vuttaṃ hoti. Tattha dve
vappāni kalalavappaṃ paṃsuvappañca. Paṃsuvappaṃ idhādhippetaṃ, tañca kho paṭhame divase
maṅgalavappaṃ. Tatrāyaṃ upakaraṇasampadā:- tīṇi balibaddasahassāni upaṭṭhāpitāni
honti, sabbesaṃ suvaṇṇamayāni siṅgāni paṭimukkāni, rajatamayā khurā, sabbe
setamālāhi sabbagandhasugandhehi pañcaṅgulikehi ca alaṅkatā paripuṇṇaṅgapaccaṅgā
sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇāyeva, ekacce setā
rajatavaṇṇā, 4- ekacce rattā pavāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā.
Pañcasatā kassakapurisā sabbe ahatasetavatthanivatthā mālālaṅkatā dakkhiṇaaṃsakūṭesu
ṭhapitapupphacumbaṭakā haritālamanosilālañchanujjalitagattabhāgā 5- dasa dasa naṅgalā
ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca
suvaṇṇavinaddhā. Paṭhamanaṅgale aṭṭha balibaddā yuttā, sesesu cattāro cattāro,
avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekamekaṃ bījasakaṭaṃ ekeko
kasati, ekeko vappati.
      Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhātvā sugandhagandhehi
vilitto pañcasatagghanikaṃ vatthaṃ nivāsetvā sahassagghanikaṃ 6- vatthaṃ ekaṃsaṃ karitvā
@Footnote: 1 cha.Ma. mattaññūti        2 cha.Ma. yojitāni       3 cha.Ma. bījanikkhipakāleti
@4 Sī. valāhakavaṇṇā, Ma. bakavaṇṇā, cha. phalikavaṇṇā   5 Sī....lañchanujjalagattabhāgā
@6 cha.Ma. pañcasatagghanakaṃ...sahassagghanakaṃ
Ekamekissā aṅguliyā dve dve katvā vīsati aṅgulimuddikāyo, kaṇṇesu
sīhakuṇḍalāni, 1- sīse ca brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭhe
katvā brāhmaṇagaṇaparivuto kammantaṃ vosāsati. Athassa brāhmaṇī
anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena
nhāyitvā sabbālaṅkāravibhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi.
Gehampissa sabbattha gandhehi 2- suvilittaṃ pupphehi sukatabalikammaṃ, khettañca
tesu tesu ṭhānesu samussitapaṭākaṃ ahosi. Parijanakammakarehi saha kammantaṃ
osaṭaparisā aḍḍhateyyasahassā ahosi sabbe ahatavatthanivatthā, sabbesañca
pāyāsabhojanaṃ paṭiyattaṃ ahosi.
      Atha brāhmaṇo yattha sāmaṃ bhuñjati, taṃ suvaṇṇathālaṃ 3- dhovāpetvā
pāyāsassa pūretvā sappimadhuphāṇitādīhi abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi.
Brāhmaṇī pañca kassakasatāni suvaṇṇarajatakaṃsatambamayāni bhājanāni gahetvā
nisinnāni suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati. Brāhmaṇo
pana balikammaṃ kārāpetvā rattasuvaṇṇūpāhanāyo 4- ārohitvā rattasuvaṇṇadaṇḍaṃ
gahetvā "idha pāyāsaṃ detha, idha sappiṃ detha, idha sakkharaṃ dethā"ti vosāsamāno
vicarati. Atha kho bhagavā gandhakuṭiyaṃ nisinnova brāhmaṇassa parivesanaṃ vattamānaṃ
ñatvā "ayaṃ kālo brāhmaṇaṃ dametun"ti nivāsetvā kāyabandhanaṃ bandhitvā
saṅghāṭiṃ pārupitvā pattaṃ gahetvā gandhakuṭito nikkhami yathātaṃ anuttaro
purisadammasārathi. Tenāha āyasmā ānando "atha kho bhagavā pubbaṇhasamayaṃ
nivāsetvā"ti.
      Tattha athaiti nipāto adhikāravacanārambhaṃ joteti, 5- khoti padapūraṇe.
Bhagavāti vuttanayameva. Pubbaṇhasamayanti divasassa pubbabhāgasamayaṃ, pubbaṇhasamayeti
@Footnote: 1 Ma. gehamukhakuṇḍalāni    2 Sī. sabbagandhehi   3 Sī. suvaṇṇathāliṃ, cha.Ma. suvaṇṇapātiṃ
@4 cha.Ma. rattasuvaṇṇabandhūpāhanāyo   5 Ma. adhikāravacanārambhe, cha. aññādhikāravacanārambhe
Attho, pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ, pubbaṇhe ekaṃ khaṇanti vuttaṃ
hoti. Evaṃ accantasaṃyoge upayogavacanaṃ labbhati. Nivāsetvāti paridahitvā,
vihāranivāsanaparivattanavasenetaṃ veditabbaṃ. Na hi bhagavā tato pubbe anivattho
āsi. Pattacīvaramādāyāti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicchitvā
dhāretvāti attho. Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitaṃ
padumadvayamajjhaṃ, indanīlamaṇivaṇṇaselamayaṃ pattaṃ hatthadvayamajjhaṃ āgacchati,
tasmā evamāgataṃ pattaṃ hatthehi sampaṭicchitvā cīvarañca parimaṇḍalaṃ pārutaṃ
kāyena dhāretvāti evamassa attho veditabbo. Yena vā tena vā pakārena
gaṇhanto ādāya icceva vuccati yathā "samādāyeva pakkamatī"ti.
      Yenāti yena maggena. Kammantoti kammakaraṇokāso. Tenāti tena
maggena. Upasaṅkamīti gato, yena maggena kasibhāradvājassa brāhmaṇassa
kammanto gammati, tena maggena gatoti vuttaṃ hoti. Atha kasmā bhikkhū
bhagavantaṃ nānubandhiṃsūti? vuccate:- yadā bhagavā ekakova katthaci upasaṅkamitukāmo
hoti, bhikkhācāravelāyaṃ dvāraṃ pidahitvā antogandhakuṭiyaṃ pavisati, tato bhikkhū
tāya saññāya jānanti "ajja bhagavā ekakova gāmaṃ pavisitukāmo, addhā
kañci eva vinetabbaṃ puggalaṃ addasā"ti. Te attano pattacīvaraṃ gahetvā
gandhakuṭiṃ padakkhiṇaṃ katvā bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi, tasmā
bhikkhū bhagavantaṃ nānubandhiṃsūti.
      Tena kho pana samayenāti yena samayena bhagavā kammantaṃ upasaṅkami, tena
samayena tassa brāhmaṇassa parivesanā vattati, bhattavissaggo vattatīti attho.
Yaṃ pubbe avocumhā 1- "brāhmaṇī pañca kassakasatāni suvaṇṇarajatakaṃsatambamayāni
@Footnote: 1 cha.Ma. avocumha
Bhājanāni gahetvā nisinnāni suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī
gacchatī"ti. Atha kho bhagavā yena parivesanā tenupasaṅkamati. Kiṃkāraṇāti?
brāhmaṇassa anuggahakaraṇatthaṃ. Na hi bhagavā kapaṇapuriso viya bhottukāmatāya 1-
parivesanaṃ upasaṅkamati. Bhagavato hi dveasītisahassasaṅkhātā 2- sakyakoliyarājāno
ñātayo, te attano sampattiyā nibaddhabhattaṃ dātuṃ ussahanti. Na pana
bhagavā bhattatthāya pabbajito, apica kho pana "anekāni asaṅkhyeyyāni
pañcamahāpariccāge pariccajanto pāramiyo pūretvā mutto mocessāmi, danto
damessāmi, santo samessāmi, nibbuto nibbāpessāmī"ti 3- pabbajito.
Tasmā attano muttattā .pe. Parinibbutattā ca paraṃ mocento .pe.
Parinibbāpento ca loke vicaranto brāhmaṇassa anuggahakaraṇatthaṃ yena
parivesanā tenupasaṅkamīti veditabbaṃ.
      Upasaṅkamitvā ekamantaṃ aṭṭhāsīti evaṃ upasaṅkamitvā ca ekamantaṃ
aṭṭhāsi. Ekamantanti bhāvanapuṃsakaniddeso, ekokāsaṃ ekapassanti vuttaṃ hoti.
Bhummatthe vā upayogavacanaṃ, tassa dassanūpacāre kathāsavanaṭṭhāne, yattha ṭhitaṃ
brāhmaṇo passati, tattha uccaṭṭhāne aṭṭhāsi. Ṭhatvā ca suvaṇṇarasapiñjaraṃ
sahassacandasūriyobhāsātibhāsayamānaṃ sarīrābhaṃ muñci samantato asītihatthaparimāṇaṃ,
yāya ajjhottharitattā brāhmaṇassa kammantasālābhittirukkhakasitamattikāpiṇḍādayo
suvaṇṇamayā viya ahesuṃ. Atha manussā pāyāsaṃ bhuttā asītianubyañjanaparivāra-
dvattiṃsavaralakkhaṇapaṭimaṇḍitasarīraṃ byāmappabhāparikkhepavibhūsitabāhuyugalaṃ
ketumālāsamujjalitasassirikadassanaṃ jaṅgamamiva padumasaraṃ, raṃsijālujjalitatārāgaṇamiva
gaganatalaṃ, ādittamiva ca kanakagirisikharaṃ siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ
@Footnote: 1 Ma. bhattakāmatāya          2 cha.Ma. dve asītisahassasaṅkhyā
@3 cha.Ma. parinibbuto parinibbāpessāmīti
Disvā hatthapāde dhovitvā añjaliṃ paggayha samparivāretvā aṭṭhaṃsu. Evaṃ
tehi samparivāritaṃ addasa kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya
ṭhitaṃ, disvāna bhagavantaṃ etadavoca "ahaṃ kho samaṇa kasāmi ca vappāmi
cā"ti.
      Kasmā panāyaṃ evamāha, kiṃ samantapāsādike pasādanīye
uttamadamathasamathamanuppattepi bhagavati appasādena, udāhu aḍḍhateyyānaṃ janasahassānaṃ
pāyāsaṃ paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? ubhayathāpi no, apica
khvassa bhagavato dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā "kammabhaṅgaṃ
me kātuṃ āgato"ti anattamanatā ahosi, tasmā evamāha. Bhagavato ca
lakkhaṇasampattiṃ disvā "sacāyaṃ kammante payojayittha, 1- sakalajambudīpe manussānaṃ
sīse cūḷāmaṇi viya abhavissa, ko nāmassa attho na sampajjissa, evamevaṃ
alasatāya kammante appayojetvā vappamaṅgalakālādīsu 2- piṇḍāya caritvā
bhuñjanto kāyadaḷhībahulo vicaratī"tipissa ahosi. Tenāha:- ahaṃ kho samaṇa
kasāmi ca vappāmi ca, kasitvā ca vappitvā ca bhuñjāmīti. Na me kammantā
byāpajjanti, na camhi yathā tvaṃ evaṃ lakkhaṇasampannoti adhippāyo. Tvampi
samaṇa .pe. Bhuñjassu, ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti
adhippāyo.
      Apicāyaṃ assosi "sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ
pahāya pabbajito"ti. Tasmā "idāni ayaṃ so"ti ñatvā "cakkavattirajjaṃ kira
pahāya nikkhantosī"ti 3- upārambhaṃ karonto āha "ahaṃ kho samaṇā"ti. Apicāyaṃ
tikkhapañño brāhmaṇo, na bhagavantaṃ avakkhipanto bhaṇati, bhagavato pana
@Footnote: 1 cha.Ma. payojayissa     2 cha.Ma. vappamaṅgalādīsu     3 cha. kilantosīti
Rūpasampattiṃ disvā paññāsampattiṃ sambhāvayamāno kathāpavattanatthampi evamāha
"ahaṃ kho samaṇā"ti. Tato bhagavā veneyyavasena sadevake loke
aggakassakavappakabhāvaṃ 1- attano dassento āha "ahampi kho brāhmaṇā"ti.
      Atha brāhmaṇassa cintā udapādi "ayaṃ samaṇo `kasāmi ca vappāmi
cā'ti āha, na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, so
musā nu kho bhaṇati, no"ti bhagavantaṃ tāva pādatalā paṭṭhāya yāva upari kesantā
sammālokayamāno 2- aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa
ñatvā "aṭṭhānametaṃ anavakāso, yaṃ evarūpo musā bhaṇeyyā"ti tāvadeva
sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena bhagavantaṃ samudācaramāno
āha "na kho pana mayaṃ passāma bhoto gotamassā"ti.
      Evaṃ ca pana vatvā tikkhapañño brāhmaṇo "gambhīratthaṃ sandhāya iminā
etaṃ vuttan"ti ñatvā pucchitvā tamatthaṃ ñātukāmo bhagavantaṃ gāthāya ajjhabhāsi.
Tenāha āyasmā ānando "atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ
gāthāya ajjhabhāsī"ti. Tattha gāthāyāti akkharapadaniyamitena vacanena. Ajjhabhāsīti
abhāsi.
      [76-77] Tattha brāhmaṇo "kasin"ti yuganaṅgalādikasisambhārasamāyogaṃ
vadati. Bhagavā pana yasmā pubbadhammasabhāgena ropetvā kathanannāma buddhānaṃ
ānubhāvo, tasmā buddhānubhāvaṃ dīpento pubbadhammasabhāgena ropento āha
"saddhā bījan"ti. Ko panettha pubbadhammasabhāgo, nanu brāhmaṇena bhagavā
yuganaṅgalādikasisambhārasamāyogaṃ pucchito  atha ca pana apucchitassa bījassa
sabhāgena ropento āha "saddhā bījan"ti, evañca sati ananusandhikāva ayaṃ
@Footnote: 1 Ma. aggakassakabhāvaṃ            2 Ma. samolokayamāno
Kathā hotīti? vuccate:- na buddhānaṃ ananusandhikā nāma kathā atthi, nāpi
buddhā pubbadhammasabhāgaṃ āropetvā 1- kathenti. Evañcettha anusandhi veditabbā:-
anena hi brāhmaṇena bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchito, tassa
anukampāya "idaṃ apucchitan"ti aparihāpetvā samūlaṃ saupakāraṃ sasambhāraṃ saphalaṃ
kasiṃ ñāpetuṃ mūlato paṭṭhāya kasiṃ dassento āha "saddhā bījan"ti. Bījaṃ hi
kasiyā mūlaṃ tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca
kattabbato. Bīje hi sati kasiṃ karonti, asati na karonti. Bījappamāṇena ca
kusalā kassakā khettaṃ kasanti, na ūnaṃ "mā no sassaṃ parihāyī"ti, na adhikaṃ
"mā no mogho vāyāmo ahosī"ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato
paṭṭhāya kasiṃ dassento tassa brāhmaṇassa kasiyā pubbadhammassa bījassa
sabhāgena attano kasiyā pubbadhammaṃ ropento āha "saddhā bījan"ti.
Evamettha pubbadhammasabhāgo veditabbo.
      Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? tassa
Upakārabhāvato dhammasambandhasamatthabhāvato ca ayañhi brāhmaṇo paññavā,
micchādiṭṭhikule pana jātattā saddhāvirahito. Saddhāvirahito ca paññavā paresaṃ
saddhāya attano visaye appaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiya-
bhāvāpagamaappasādamattalakkhaṇāpi cassa dubbalā saddhā balavatiyā paññāya saha
vattamānā atthasiddhiṃ na karoti hatthinā saha ekadhure yuttagoṇo viya. Tasmā
tassa saddhā upakārikā. Evaṃ tassa brāhmaṇassa saupakārabhāvato taṃ brāhmaṇaṃ
saddhāya patiṭṭhāpentena pacchāpi vattabbo ayamattho pubbe vutto
@Footnote: 1 Sī. aropetvā, cha.Ma. anāropetvā
Desanākusalatāya yathā aññatrāpi "saddhā bandhati pātheyyan"ti 1- ca, "saddhā
dutiyā purisassa hotī"ti 2- ca, "saddhīdha vittaṃ purisassa seṭṭhan"ti 3- ca,
"saddhāya tarati oghan"ti 4- ca, "saddhāhattho mahānāgo"ti 5- ca, "saddho 6-
kho bhikkhave ariyasāvakoti cā"ti. 7- Tassa 8- bījassa ca upakārikā vuṭṭhi, sā
tadanantaraññeva vuccamānā samatthā hoti. Evaṃ dhammasambandhasamatthabhāvato
pacchāpi vattabbo ayamattho pubbe vutto, añño ca evaṃvidho īsāyottādi.
      Tattha sampasādanalakkhaṇā saddhā, okappanalakkhaṇā vā, pakkhandanarasā,
adhimuttipaccupaṭṭhānā, akālussiyapaccupaṭṭhānā vā, sotāpattiyaṅgapadaṭṭhānā,
saddahitabbadhammapadaṭṭhānā vā, ādāsajalatalādīnaṃ pasādo viya cetaso pasādabhūtā,
udakappasādakamaṇi viya udakassa, sampayuttadhammānaṃ pasādikā. Bījanti pañcavidhaṃ
mūlabījaṃ khandhabījaṃ phalabījaṃ aggabījaṃ bījabījameva pañcamanti. Taṃ sabbampi viruhanaṭṭhena
bījantveva saṅkhyaṃ gacchati. Yathāha "bījañcetaṃ viruhanaṭṭhenā"ti.
      Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti,
heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti, evaṃ bhagavato kasiyā mūlabhūtā
saddhā heṭṭhā sīlamūlena patiṭṭhāti, upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā cetaṃ
mūlena paṭhavirasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati,
evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena
ariyaphalaparipākagahaṇatthaṃ 9- vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā
mūlaṅkurapaṇṇanāḷakaṇḍakapasavehi vuḍḍhiṃ virūḷhiṃ vepullaṃ patvā khīraṃ
janetvā anekasāliphalabharitasālisīsaṃ
@Footnote: 1 saṃ.sa. 15/79/50  2 saṃ.sa. 15/59/43  3 saṃ.sa. 15/73/48, khu.su. 25/184/369
@4 saṃ.sa. 15/246/258     5 aṅ.chakaka. 22/314/387, khu.thera. 26/694/366
@6 cha.Ma. saddhesiko sa. saddhāyiko Ma. saddhāya   7 aṅ.sattaka. 23/64/110 (syā)
@8 cha.Ma. ayaṃ pāṭho na dissati                9 cha.Ma. ariyaphaladhaññavipāka....
Nipphādeti, evamayaṃ cittasantāne patiṭṭhahitvā sīlacittadiṭṭhi-
kaṅkhāvitaraṇamaggāmaggañāṇadassanapaṭipadāñāṇadassanavisuddhīhi vuḍḍhiṃ virūḷhiṃ vepullaṃ
patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidādhammabharitaarahattaphalaṃ 1-
nipphādeti. Tenāha bhagavā "saddhā bījan"ti.
      Tattha siyā "paropaṇṇāsakusaladhammesu 2- ekato uppajjamānesu kasmā
saddhāva bījaṃ vuttā"ti? vuccate:- bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva
vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ, sā ca sabbakusalānaṃ mūlabhūtā.
Yathāha:-
            "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati,
        payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā
        dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato
        dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati,
        chandajāto ussahati, ussahitvā tulayati, tulayitvā padahati, pahitatto
        samāno kāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca naṃ
        ativijjha passatī"ti. 3-
      Tapati akusaladhamme kāyañcāti tapo, indriyasaṃvaravīriyadhutaṅgadukkarakārikānaṃ
etamadhivacanaṃ, idha pana indriyasaṃvaro adhippeto. Vuṭṭhīti vassavuṭṭhivātavuṭṭhīti-
ādinā 4- anekavidhā, idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa
vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakañca sassaṃ viruhati na milāyati nipphattiṃ
gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā saddhāmūlā ca sīlādayo
dhammā viruhanti na milāyanti nipphattiṃ. Tenāha "tapo vuṭṭhī"ti. "paññā
@Footnote: 1 cha.Ma. anekapaṭisambhidābhiññāpharitaṃ arahattaphalaṃ      2 cha.Ma. paropaññāsa...
@3 Ma.Ma. 13/183/158-432/420              5 cha.Ma.....vātavuṭṭhiādinā
Me"ti ettha ca vutto mesaddo imesupi padesu yojetabbo "saddhā me
bījaṃ, bījaṃ, tapo me vuṭṭhī"ti. Tena kiṃ dīpeti? yathā brāhmaṇa tayā vappite
bīje sace vuṭṭhi atthi, sādhu, no ce atthi, udakampi dātabbaṃ hoti, tathā
mayā hiriīse paññāyuganaṅgale manoyottena ekābaddhe kate vīriyabalibadde
yojetvā satipācanena vijjhitvā attano cittasantānakkhette saddhābīje
vappite vuṭṭhiabhāvo nāma natthi. Ayaṃ pana me satataṃ samitaṃ tapo vuṭṭhīti.
      Pajānāti etāya puggalo, sayaṃ vā pajānātīti paññā, sā
kāmāvacarādibhedato anekavidhā, idha pana saha vipassanāya maggapaññā adhippetā.
Yuganaṅgalanti yugañca naṅgalañca. Yathā hi brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato
duvidhāpi paññā. Tattha yathā yugaṃ īsāya upanissayaṃ 1- hoti, purato hoti,
īsābaddhaṃ hoti, yottānaṃ nissayaṃ hoti, balibaddānaṃ ekato gamanaṃ dhāreti, 2-
evaṃ paññā hiripamukhānaṃ dhammānaṃ upanissayā 3- hoti. Yathāha "paññuttarā sabbe
kusalā dhammā"ti 4- ca, "paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva
tārakānan"ti 5- ca. Kusalānaṃ dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha
"sīlaṃ hirī cāpi satañca dhammo, anvāyikā paññavato bhavantī"ti. 5- Hirivippayogena
anuppattito īsābaddhā hoti, manosaṅkhātassa samādhiyottassa nissayapaccayato
yottānaṃ nissayo hoti, accāraddhātilīnabhāvapaṭisedhanato vīriyabalibaddānaṃ
ekato gamanaṃ dhāreti. Yathā pana naṅgalaṃ phālayuttaṃ kasanakāle paṭhavīghanaṃ
bhindati, mūlasantānakāni padāleti, evaṃ satiyuttā paññā vipassanākāle
dhammānaṃ santatisamūhakiccārammaṇaghanaṃ bhindati, sabbakilesamūlasantānakāni padāleti.
@Footnote: 1 Sī. uparisayaṃ    2 Sī. vāreti      3 Sī. uparisayā
@4 aṅ.aṭṭhaka. 23/189/350 (syā)   5 khu.jā. 27/2468/541 (syā)
Sā ca kho lokuttarāva, itarā ca lokiyāpi siyā. Tenāha "paññā me
yuganaṅgalan"ti.
      Hirīyati etāya puggalo, sayaṃ vā hirīyati akusalappavattiṃ jigucchatīti
hirī. Taggahaṇena sahacaraṇabhāvato ottappaṃ gahitaṃyeva hoti. Īsāti
yuganaṅgalasandhārikā dāruyaṭṭhi. Yathā hi brāhmaṇassa īsā yuganaṅgalaṃ sandhāreti,
evaṃ evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ yuganaṅgalaṃ sandhāreti hiriyā
asati paññāya abhāvato. Yathā ca īsāpaṭibaddhaṃ yuganaṅgalaṃ kiccakaraṃ hoti acalaṃ
asithilaṃ, evaṃ hiripaṭibaddhā ca paññā kiccakārī hoti acalā asithilā
abbokiṇṇā ahirikena. Tenāha "hirī īsā"ti.
      Munātīti mano, cittassetaṃ adhivacanaṃ, idha pana manosīsena taṃsampayutto
samādhi adhippeto. Yottanti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa
bandhanaṃ, yugena saha balibaddānaṃ bandhanaṃ, sārathinā saha balibaddānaṃ
bandhananti. Tattha yathā brāhmaṇassa yottaṃ īsāyugabalibadde ekābaddhe
katvā sakakicce paṭipādeti, evaṃ bhagavato samādhi sabbeva te hiripaññāvīriyadhamme
ekārammaṇe avikkhepabhāvena bandhitvā sakakicce paṭipādeti. Tenāha "mano
yottan"ti.
      Sarati etāya cirakatādimatthaṃ puggalo, sayaṃ vā saratīti sati, sā
apammussanalakkhaṇā. 1- Phāletīti phālo. Pājeti etenāti pājanaṃ. Taṃ idha
"pācanan"ti vuccati, patodassetaṃ adhivacanaṃ. Phālo ca pācanañca phālapācanaṃ. Yathā
hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato vipassanāyuttā ca maggayuttā ca
sati. Tattha yathā phālo naṅgalaṃ anurakkhati, purato cassa gacchati, evaṃ sati
@Footnote: 1 cha.Ma. asammussa....
Kusalānaṃ dhammānaṃ tatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā
paññānaṅgalaṃ rakkhati. Tathā hi "satārakkhena cetasā viharatī"tiādīsu 1-
"ārakkhā"ti vuttā. Apammussanavasena cassa purato hoti. Satiparicite hi dhamme
paññā pajānāti, no pammuṭṭhe. 2- Yathā ca pācanaṃ balibaddānaṃ vijjhanabhayaṃ
dassentaṃ saṃsīdanaṃ na deti, uppathagamanañca vāreti, evaṃ sati vīriyabalibaddānaṃ
apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ
nivāretvā kammaṭṭhāne niyojentī uppathagamanañca vāreti. Tenāha "sati me
phālapācanan"ti.
      [78] Kāyaguttoti tividhena kāyasucaritena gutto. Vacīguttoti catubbidhena
vacīsucaritena gutto. Ettāvatā pātimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare yatoti
ettha āhāramukhena sabbapaccayānaṃ saṅgahitattā catubbidhepi paccaye yato saṃyato
nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare yatoti udare
yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane
mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? yathā tvaṃ brāhmaṇa
bījaṃ vappitvā sassaparipālanatthaṃ kaṇṭakavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ
vā karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhamānā 3- sassaṃ na vilumpanti,
evamahampi saddhābījaṃ vappitvā nānappakārakusalasassaparipālanatthaṃ kāyavacīāhāra-
guttimayaṃ tividhaṃ parikkhepaṃ karomi, tena me rāgādiakusaladhammagomahisamigagaṇā
pavesaṃ alabhantā nānappakāraṃ kusalasassaṃ na vilumpantīti.
    Saccaṃ karomi niddānanti ettha dvīhi dvārehi avisaṃvādanaṃ saccaṃ. Niddānanti
chedanaṃ lunanaṃ uppāṭanaṃ, karaṇavacanatthe 4- cetaṃ upayogavacanaṃ veditabbaṃ. Ayañhi
@Footnote: 1 cha.Ma. sammuṭṭhe         2 aṅ.chakka. 22/297/352 (syā)
@3 cha.Ma. alabhantā         4 cha.Ma. karaṇatthe
Ettha attho "saccena karomi niddhānan"ti. Kiṃ vuttaṃ hoti? yathā tvaṃ
bāhiraṃ kasiṃ kasitvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddhānaṃ
karosi, evamahampi ajjhattikaṃ kasiṃ kasitvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ
saccena niddhānaṃ 1- karomi. Ñāṇasaccaṃ vā ettha saccanti veditabbaṃ, yantaṃ
yathābhūtañāṇanti vuccati, tena attasaññādīnaṃ tiṇānaṃ niddhānaṃ karomīti evaṃ
yojetabbaṃ. Atha vā niddānanti chedakaṃ lāvakaṃ, uppāṭakanti attho. Evaṃ
sante yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddhānaṃ karosi, "niddhehi tiṇānī"ti tiṇānaṃ
chedakaṃ lāvakaṃ uppāṭakaṃ karosi, evamahaṃ saccaṃ karomīti upayogavacaneneva vattuṃ
yujjati. Atha vā saccanti diṭṭhisaccaṃ. Tamahaṃ niddhānaṃ karomi, chinditabbaṃ
lunitabbaṃ uppāṭetabbaṃ karomīti evampi upayogavacaneneva vattuṃ yujjati.
      Soraccaṃ me pamocananti ettha yantaṃ "kāyiko avītikkamo vācasiko
avītikkamo"ti, evaṃ sīlameva "soraccan"ti vuttaṃ na taṃ idha adhippetaṃ, vuttameva
etaṃ "kāyagutto"tiādinā nayena, arahattaphalaṃ pana adhippetaṃ. Tampi hi sundare
nibbāne ratabhāvato "soraccan"ti vuccati. Pamocananti yoggavissajjanaṃ. Kiṃ
vuttaṃ hoti? yathā tava pamocanaṃ punapi sāyanhe vā dutiyadivase vā
anāgatasaṃvacchare vā yojetabbato appamocanameva hoti, na mama evaṃ. Na hi
mama antarā mocanannāma atthi. Ahañhi dīpaṅkaradasabalakālato pabhuti paññānaṅgale
vīriyabalibadde yojetvā cattāri asaṅkhyeyyāni kappasatasahassañca mahākasiṃ
kasanto tāva na muñaciṃ, yāva na sammāsambodhiṃ abhisambujjhiṃ. Yadā ca me
sabbantaṃ kālaṃ khepetvā bodhirukkhamūle aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ
arahattaphalaṃ udapādi, tadā mayā taṃ sabbussukkapaṭippassaddhippattiyā
@Footnote: 1 cha.Ma. niddānaṃ, evamuparipi
Pamuttaṃ, nadāni puna yojetabbaṃ bhavissatīti. Etamatthaṃ sandhāya bhagavā āha
"soraccamme pamocanan"ti.
      [79] Vīriyaṃ me dhuradhorayhanti ettha vīriyanti "kāyiko vā cetasiko
vā vīriyārambho"tiādinā nayena vuttappadhānaṃ. Dhurāya dhorayhaṃ dhuradhorayhaṃ, dhuraṃ
vahatīti attho. Yathā hi brāhmaṇassa dhurāya dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ
bhindati, mūlasantānakāni ca padāleti, evaṃ bhagavato vīriyākaḍḍhitaṃ paññānaṅgalaṃ
yathāvuttaṃ ghanaṃ bhindati, kilesasantānakāni ca padāleti. Tenāha "vīriyaṃ me
dhuradhorayhan"ti. Atha vā purimadhuraṃ vahantā dhurā, mūladhuraṃ vahantā dhorayhā. Dhurā
ca dhorayhā ca dhuradhorayhaṃ. 1- Tattha yathā brāhmaṇassa ekamekasmiṃ naṅgale
catubalibaddappabhedaṃ dhuradhorayhaṃ vahantaṃ uppannānuppannatiṇamūlaghātaṃ
sassasampattiñca sādheti, evaṃ bhagavato catusammappadhānavīriyappabhedaṃ dhuradhorayhaṃ vahantaṃ
uppannānuppannākusalamūlaghātaṃ kusalasampattiñca sādheti. Tenāha "vīriyaṃ me
dhuradhorayhan"ti.
      Yogakkhemādhivāhananti ettha yogehi khemattā "yogakkheman"ti nibbānaṃ
vuccati, taṃ adhigantvā 2- vāhīyati, abhimukhaṃ vā vāhīyatīti adhivāhanaṃ, yogakkhemassa
adhivāhanaṃ yogakkhemādhivāhanaṃ. Tena kiṃ dīpeti? yathā tava dhuradhorayhaṃ puratthimaṃ
disaṃ pacchimādīsu vā aññataraṃ abhimukhaṃ vāhīyati, tathā mama dhuradhorayhaṃ
nibbānābhimukhaṃ vāhīyati.
      Evaṃ vāhiyamānañca gacchati anivattantaṃ. Yathā tava naṅgalaṃ vahantaṃ
dhuradhorayhaṃ khettakoṭiṃ patvā puna nivattati, evaṃ anivattantaṃ dīpaṅkarakālato
pabhuti gacchateva. Yasmā vā tena tena maggena pahīnā kilesā puna 3-
pahātabbā na honti, yathā tava naṅgalena chinnāni tiṇāni punapi aparasmiṃ
@Footnote: 1 cha.Ma. dhuradhorayhā    2 cha. adhikatvā        4 cha.Ma. punappunaṃ
Samaye chinditabbāni honti, tasmāpi etaṃ 1- paṭhamamaggavasena diṭṭhekaṭṭhe
kilese, dutiyavasena oḷārike kilese, tatiyavasena anusahagate kilese,
catutthavasena sabbakilese pajahantaṃ gacchati anivattantaṃ. Atha vā gacchati anivattantanti
nivattanarahitaṃ hutvā gacchatīti attho. Tanti taṃ dhuradhorayhaṃ. Evamettha 2-
padacchedo veditabbo. Evaṃ gacchantañca yathā tava dhuradhorayhaṃ na taṃ ṭhānaṃ
gacchati, yattha gantvā kassako asoko nissoko virajo hutvā na socati,
etaṃ pana taṃ ṭhānaṃ gacchati, yattha gantvā na socati. Yattha satipācanena etaṃ
vīriyadhuradhorayhaṃ codento gantvā mādiso kassako asoko nissoko virajo
hutvā na socati, taṃ sabbasokasallasamugghātabhūtaṃ nibbānāmatasaṅkhātaṃ ṭhānaṃ
gacchatīti.
         [80] Idāni nigamanaṃ karonto bhagavā imaṃ gāthamāha:-
               "evamesā kasī kaṭṭhā    sā hoti amatapphalā
                etaṃ kasiṃ kasitvāna      sabbadukkhā pamuccatī"ti.
      Tassāyaṃ saṅkhepattho:- mayā brāhmaṇa esā saddhābījā tapovuṭṭhiyā
anuggahitā kasi paññāmayaṃ yuganaṅgalaṃ hirimayañca īsaṃ manomayena yottena
ekābaddhaṃ katvā paññānaṅgale satiphālaṃ ākoṭṭetvā satipācanaṃ gahetvā
kāyavacīāhāraguttiyā gopetvā saccaṃ niddhānaṃ katvā soraccaṃ pamocanaṃ
vīriyaṃ dhuradhorayhaṃ yogakkhemābhimukhaṃ anivattantaṃ vāhantena kaṭṭhā, kasikammapariyosānaṃ
catubbidhaṃ sāmaññaphalaṃ pāpitā, sā hoti amatapphalāti, sā esā kasi
amatapphalā hoti. Amataṃ vuccati nibbānaṃ, nibbānānisaṃsā hotīti attho. Sā
kho panesā kasi na mamevekassa amatapphalā hoti, apica kho pana yo koci
@Footnote: 1 Sī. tathā mama          2 cha.Ma. evampettha
Khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito
vā etaṃ kasiṃ kasati, so sabbopi etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatīti 1-
sabbasmā vaṭṭadukkhadukkhadukkhasaṅkhāradukkhavipariṇāmadukkhā pamuccatīti. Evaṃ bhagavā
brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā desanaṃ niṭṭhāpesi.
      Tato brāhmaṇo gambhīratthadesanaṃ sutvā "mama kasiphalaṃ bhuñjitvā
aparajju eva chāto hoti, imassa pana kasi amatapphalā, tassā phalaṃ bhuñjitvā
sabbadukkhā pamuccatī"ti ca viditvā pasanno pasannākāraṃ kātuṃ pāyāsaṃ
dātumāraddho. Tenāha "atha kho kasibhāradvājo"ti. Tattha mahatiyāti mahatiyanti
attho. Kaṃsapātiyāti suvaṇṇapātiyaṃ, satasahassagghanike attano suvaṇṇathāle.
Vaḍḍhetvāti chupitvā, ākiritvāti vuttaṃ hoti. Bhagavato upanāmesīti
sappimadhuphāṇitādīhi vicittaṃ 2- katvā dukūlavitānena paṭicchādetvā ukkhipitvā
sakkaccaṃ tathāgatassa abhihari, kinti? "bhuñjatu bhavaṃ gotamo pāyāsaṃ kassako bhavan"ti.
Tato kassakabhāvasādhakaṃ kāraṇamāha "yañhi .pe. Kasatī"ti, yasmā bhavaṃ .pe.
Kasatīti vuttaṃ hoti. Atha bhagavā "gāthābhigītamme"ti āha.
      [81] Tattha gāthābhigītanti gāthāhi abhigītaṃ, gāthāyo bhāsitvā laddhanti
vuttaṃ hoti. Meti mayā. Abhojaneyyanti bhuñjanārahaṃ na hoti. Sampassatanti
sammā ājīvapārisuddhiṃ 3- passataṃ, samantā vā passataṃ sampassataṃ, buddhānanti
vuttaṃ hoti. Nesa dhammoti "gāthābhigītaṃ bhuñjitabban"ti esa dhammo etaṃ
cārittaṃ na hoti, tasmā gāthābhigītaṃ panudanti buddhā, paṭikkhipanti na bhuñjantīti.
Kiṃ pana bhagavatā pāyāsatthaṃ gāthā abhigītā, yena evamāhāti? na
Etamatthaṃ abhigītā, apica kho pana pāto paṭṭhāya khettasamīpe ṭhatvā
@Footnote: 1 cha.Ma. pamuccati    2 cha.Ma. vicitraṃ    3 cha.Ma. ājīvasuddhiṃ
Kaṭacchubhikkhampi alabhitvā puna sakalabuddhaguṇe pakāsetvā laddhaṃ tadetaṃ naṭanaccakādīhi
naccitvā gāyitvā ca laddhasadisaṃ hoti, tena "gāthābhigītan"ti vuttaṃ. Tādisañca
yasmā buddhānaṃ na kappati, tasmā "abhojaneyyan"ti vuttaṃ. Appicchatānurūpaṃ
cetaṃ na hoti, tasmāpi pacchimaṃ janataṃ anukampamānena ca evaṃ vuttaṃ. Yatra ca
nāma parappakāsitenāpi attano guṇena uppannaṃ lābhaṃ paṭikkhipanti seyyathāpi
appiccho ghaṭikāro kumbhakāro, tatra kathaṃ koṭippattāya appicchatāya samannāgato
bhagavā attanāva attano guṇappakāsanena uppannaṃ lābhaṃ sādiyissati, yato
yuttameva etaṃ bhagavatā vuttanti. 1-
      Ettāvatā "appasannaṃ adātukāmaṃ brāhmaṇaṃ gāthābhāsanena 2- dātukāmaṃ
katvā samaṇo gotamo bhojanaṃ paṭiggahesi, āmisakāraṇā imassa desanā"ti
imamhā lokapavādā attānaṃ mocento desanāpārisuddhiṃ dīpetvā idāni
ājīvapārisuddhiṃ dīpento āha "dhamme satī brāhmaṇa vuttiresā"ti. Tassattho:-
ājīvapārisuddhidhamme vā dasavidhasucaritadhamme vā buddhānaṃ cārittadhamme vā
sati saṃvijjamāne anusahagate 3- vattamāne vuttiresā ekantavodātā ākāse
pāṇippasāraṇakappā esanā pariyesanā jīvitavutti buddhānaṃ brāhmaṇāti.
      [82] Evaṃ vutte brāhmaṇo "pāyāsaṃ me paṭikkhipati, akappiyaṃ kiretaṃ bhojanaṃ,
adhañño vatasmi, dānaṃ dātuṃ 4- na labhāmī"ti domanassaṃ uppādetvā 5- "appeva
nāma aññaṃ paṭiggaṇheyyā"ti ca cintesi. Taṃ ñatvā bhagavā "ahaṃ bhikkhācāravelaṃ
paricchinditvā āgato `ettakena kālena imaṃ brāhmaṇaṃ pasādessāmī'ti,
brāhmaṇo ca domanassaṃ akāsi, idāni tena domanassena mayi cittaṃ pakopetvā
@Footnote: 1 Ma. bhagavato vattanti, cha. bhagavato vattunti
@2 cha. gāthāgāyanena           3 cha. anupahate
@4 ka. ahaññe tasmiṃ, dātuṃ       5 ka. uppādesi
Amatavaradhammaṃ paṭivijjhituṃ na sakkhissatī"ti brāhmaṇassa pasādajananatthaṃ tena
patthitamanorathaṃ pūrento āha "aññena ca kevalinan"ti. Tattha kevalinanti
sabbaguṇaparipuṇṇaṃ, sabbayogavisaṃyuttaṃ vāti attho. Mahantānaṃ sīlakkhandhādīnaṃ
guṇānaṃ esanato mahesiṃ. Parikkhīṇasabbāsavattā khīṇāsavaṃ. Hatthapādakukkuccamādiṃ
katvā vūpasantasabbakukkuccattā kukkuccavūpasantaṃ. Upaṭṭhahassūti parivisassu 1-
paṭimānayassu. Evaṃ brāhmaṇena citte uppāditepi pariyāyameva bhaṇati, na tu
bhaṇati "dehi, āharāhī"ti. Sesamettha uttānatthameva.
      Atha brāhmaṇo "ayaṃ pāyāso bhagavato ānīto, nāhaṃ arahāmi taṃ attano
chandena kassaci dātun"ti cintetvā āha "atha kassa cāhan"ti. Tato bhagavā
"taṃ pāyāsaṃ ṭhapetvā tathāgataṃ tathāgatasāvakañca aññassa ajīraṇadhammo"ti ñatvā āha
"khvāhaṃ tan"ti tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena
chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena rūpāvacarabrahmaggahaṇaṃ arūpāvacarā
pana bhuñjeyyunti asambhāvaneyyā. Sassamaṇabrāhmaṇivacanena sāsanapaccatthikapaccāmitta-
samaṇabrāhmaṇaggahaṇaṃ samitapāpavāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena
sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ.
Evamettha tīhi vacanehi okāsaloko, dvīhi pajāvasena sattaloko gahitoti
veditabbo. Esa saṅkhepo, vitthāraṃ pana āḷavakasutte vaṇṇayissāma.
      Kasmā pana sadevakādīsu kassaci na sammā pariṇāmaṃ gaccheyyāti?
Oḷārike sukhumojāpakkhipanato. Imasmiṃ hi pāyāse bhagavantaṃ uddissa
gahitamatteyeva devatāhi ojā pakkhittā yathā sujātāya pāyāse, cundassa ca
sūkaramaddave paccamāne, verañjāyañca bhagavatā gahitagahitālope, bhesajjakkhandhake
ca kaccāyanassa guḷhakumbhasmiṃ avasiṭṭhaguḷhe. So oḷārike sukhumojāpakkhipanato
@Footnote: 1 Sī. paṭicarassu
Devānaṃ na pariṇamati. Devā hi sukhumasarīrā, tesaṃ oḷāriko manussāhāro na
sammā pariṇamati. Manussānampi na pariṇamati. Manussā hi oḷārikasarīrā, tesaṃ
sukhumā dibbojā na sammā pariṇamati. Tathāgatassa pana pakatiaggināva pariṇamati,
sammā jīrati. Kāyabalañāṇabalappabhāvenāti eke. Tathāgatasāvakassa khīṇāsavassetaṃ
samādhibalena mattaññutāya ca pariṇamati, itaresaṃ iddhimantānampi na pariṇamati.
Acintanīyaṃ vā ettha kāraṇaṃ, buddhavisayo esoti.
      Tena hi tvanti yasmā aññaṃ na passāmi, mama na kappati, mama
akappantaṃ sāvakassapi me na kappati, tasmā tvaṃ brāhmaṇāti vuttaṃ hoti.
Appahariteti parittaharitatiṇe, apparūḷhaharitatiṇe vā pāsāṇapiṭṭhisadise.
Appāṇaketi nippāṇake, pāyāsajjhottharaṇakāraṇena maritabbapāṇarahite vā
mahāudakakkhandhe, saha tiṇanissitehi pāṇehi tiṇānaṃ pāṇakānañca anukampanatthāya 1-
etaṃ vuttaṃ. Cicciṭāyati ciṭiciṭāyatīti evaṃ saddaṃ karoti. Saṃdhūmāyatīti 2- samantā
dhūmāyati. Sampadhūmāyatīti 3- tatheva adhimattaṃ dhūmāyati. Kasmā evaṃ ahosīti? bhagavato
ānubhāvena, na udakassa, na pāyāsassa, na brāhmaṇassa, na aññesaṃ
devayakkhādīnaṃ. Bhagavā hi brāhmaṇassa dhammasaṃvegatthaṃ tathā adhiṭṭhāsi. Seyyathāpi
nāmāti opammanidassanametaṃ, yathā phāloti ettakameva vuttaṃ hoti. Saṃviggo
cittena, lomahaṭṭhajāto sarīrena. Sarīre kirassa navanavuti lomakūpasahassāni
suvaṇṇabhittiyā āhatamaṇināgadantā viya uddhaggā ahesuṃ. Sesaṃ pākaṭameva.
      Pādesu pana nipatitvā bhagavato dhammadesanaṃ abbhānumodamāno bhagavantaṃ
etadavoca "abhikkantaṃ bho gotama abhikkantaṃ bho gotamā"ti. Abbhānumodane
@Footnote: 1 cha.Ma. anurakkhaṇatthāya  2 cha.Ma. saṃdhūpāyatīti   3 cha.Ma. sampadhūpāyatīti
Hi ayamidha abhikkantasaddo. Vitthārato panassa maṅgalasuttavaṇṇanāyaṃ atthavaṇṇanā
āvibhavissati. Yasmā ca abbhānumodanatthe, tasmā sādhu sādhu bho gotamāti
vuttaṃ hotīti veditabbaṃ.
        "bhaye kodhe pasaṃsāyaṃ      turite kotūhalecchare
         hāse soke pasāde ca   kare āmeḍitaṃ budho"ti
iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti
veditabbo. Atha vā abhikkantanti atikkantaṃ 1- atiiṭṭhaṃ atimanāpaṃ, atisundaranti
vuttaṃ hoti.
      Tattha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ.
Ayañhi ettha adhippāyo:- abhikkantaṃ bho gotama yadidaṃ bhoto gotamassa dhammadesanā,
abhikkantaṃ yadidaṃ bhoto gotamassa dhammadesanaṃ āgamma mama pasādoti. Bhagavato eva
vā vacanaṃ dve atthe sandhāya thometi:- bhoto gotamassa vacanaṃ abhikkantaṃ
dosanāsanato, abhikkantaṃ guṇādhigamanato, tathā saddhājananato, paññājananato,
sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato,
anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato,
vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.
      Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṃ
ṭhapitaṃ heṭṭhā mukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti
tiṇādīhi chāditaṃ 2- vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ
ācikkheyyāti hatthe gahetvā "esa maggo"ti vadeyya. Andhakāreti
kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tamasi. Ayaṃ tāva padattho.
@Footnote: 1 Sī. atikantaṃ, Ma. abhikkantaṃ, cha. abhikantaṃ        2 cha.Ma. tiṇapaṇṇādicchāditaṃ
      Ayaṃ pana adhippāyayojanā:- yathā koci nikkujjitaṃ ukkujjeyya, evaṃ
saddhammavimukhaṃ asaddhammapatitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ
vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ
sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ
kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ ācikkhantena, yathā andhakāre
telapajjotaṃ dhāreyya, evaṃ mohandhakāranimuggassa me buddhādiratanarūpāni
apassato tappaṭicchādakamohandhakāraviddhaṃ sakadesanāpajjotadhāraṇena mayhaṃ bhotā
gotamena etehi pariyāyehi desitattā anekapariyāyena dhammo pakāsito.
      Atha vā ekacciyena matena yasmā ayaṃ dhammo dukkhadassanena ca asubhe
"subhan"ti vipallāsappahānena ca nikkujjitukkujjitasadiso, samudayadassanena
dukkhe "sukhan"ti vipallāsappahānena ca paṭicchannavivaraṇasadiso, nirodhadassanena
anicce "niccan"ti vipallāsappahānena ca mūḷhassa maggācikkhanasadiso,
maggadassanena anattani "attā"ti vipallāsappahānena ca andhakāre
telapajjotasadiso 1- tasmā seyyathāpi nāma nikkujjitaṃ vā ukkujjeyya .pe.
Pajjotaṃ dhāreyya "cakkhumanto rūpāni dakkhantī"ti, evaṃ pakāsito hoti.
      Yasmā panettha saddhātapakāyaguttatādīhi sīlakkhandho pakāsito hoti,
paññāya paññākkhandho, hirimanaādīhi samādhikkhandho, yogakkhemena nirodhoti
evaṃ tikkhandho ariyamaggo nirodho cāti sarūpeneva dve ariyasaccāni pakāsitāni,
tattha maggo paṭipakkho samudayassa, nirodho dukkhassāti paṭipakkhena dve. Iti
iminā pariyāyena cattāri ariyasaccāni 2- pakāsitāni. Tasmā anekapariyāyena
pakāsito hotīti veditabbo.
@Footnote: 1 cha.Ma. pajjotasadiso       2 cha.Ma. saccāni
      Esāhantiādīsu eso ahanti esāhaṃ. Saraṇaṃ gacchāmīti pādesu
nipatitvā paṇipātena saraṇagamanena gatopi idāni vācāya samādiyanto āha,
atha vā paṇipātena buddhaṃyeva saraṇaṃ tatoti idāni taṃ ādiṃ katvā sesadhammasaṃghepi
gantuṃ āha. Ajjataggeti ajjataṃ ādiṃ katvā, ajjadaggeti vā pāṭho, dakāro
padasandhikaro, ajja aggaṃ katvāti vuttaṃ hoti. Pāṇehi upetaṃ pāṇupetaṃ, yāva me
jīvitaṃ pavattati, tāva upetaṃ, anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ maṃ
bhavaṃ gotamo dhāretu jānātūti vuttaṃ hoti. Ettāvatānena sutānurūpā paṭipatti
dassitā hoti. Nikkujjitādīhi vā satthu sampattiṃ dassetvā iminā
"esāhan"tiādinā sissasampatti dassitā. Tena vā paññāpaṭilābhaṃ dassetvā
iminā saddhāpaṭilābho dassito. Idāni evaṃ paṭiladdhasaddhena paññavatā yaṃ
kattabbaṃ, taṃ kātukāmo 1- bhagavantaṃ yācati "labheyyāhan"ti. Tattha bhagavato
iddhiādīhi abhippasāditacitto "bhagavāpi cakkavattirajjaṃ pahāya pabbajito,
kimaṅgaṃ panāhan"ti saddhāya pabbajjaṃ yācati, tattha paripūrakāritaṃ patthento
paññāya upasampadaṃ. Sesaṃ pākaṭameva.
      Eko vūpakaṭṭhotiādīsu pana eko kāyavivekena, vūpakaṭṭho cittavivekena,
appamatto kammaṭṭhāne satiavijahanena, ātāpī kāyikacetasikavīriyasaṅkhātena
ātāpena, pahitatto kāye ca jīvite ca anapekkhatāya viharanto
aññatarairiyāpathavihārena. Na cirassevāti pabbajjaṃ upādāya vuccati. Kulaputtāti
duvidhā kulaputtā jātikulaputto ca ācārakulaputto ca, ayaṃ pana ubhayathāpi kulaputto.
Agārasmāti ghaRā. Agārassa 2- hitaṃ agāriyaṃ, kasigorakkhādikuṭumbaposanakammaṃ
vuccati, natthi ettha agāriyanti anagāriyaṃ, pabbajjāyetaṃ adhivacanaṃ. Pabbajantīti
@Footnote: 1 cha.Ma. kattukāmo          2 cha.Ma. agārānaṃ
Upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti
maggabrahmacariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya
kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā
sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā aparappaccayaṃ ñatvāti attho.
Upasampajja vihāsīti pāpuṇitvā sampādetvā vā vihāsi. Evaṃ viharanto ca
khīṇā jāti .pe. Abbhaññāsi. Etenassa paccavekkhaṇabhūmiṃ dasseti.
      Katamā panassa jāti khīṇā, kathañca naṃ abbhaññāsīti? vuccate:-
Na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā anāgate
vāyāmābhāvato, 1- na paccuppannā vijjamānattā. Yā pana maggassa abhāvitattā
uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā
maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya
pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ
hotīti jānanto jānāti.
      Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti
maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahāna-
sacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ
itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā
maggabhāvanā natthīti. Atha vā itthattāyāti itthabhāvato, imasmā evampakārā idāni
vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi, ime pana pañcakkhandhā
pariññātā tiṭṭhanti chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko.
@Footnote: 1 i. nānāgatā pubbe cetarahi ca anāgatattā
Arahatanti arahantānaṃ. Mahāsāvakānaṃ abbhantaro āyasmā bhāradvājo ahosīti
ayaṃ kirettha adhippāyoti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātavaṇṇanāya
                    kasibhāradvājasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 28 page 132-161. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=3224              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=3224              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=297              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7102              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7049              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7049              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]