ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                         5. Cundasuttavaṇṇanā
      [83] Pucchāmi muniṃ pahūtapaññanti cundasuttaṃ. Kā uppatti? saṅkhepato
tāva attajjhāsayaparajjhāsayaaṭṭhuppattipucchāvasikabhedato catūsu uppattīsu imassa
suttassa pucchāvasikā uppatti. Vitthārato pana ekaṃ samayaṃ bhagavā mallesu
cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ
bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane. Ito pabhuti yāva
"atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena,
yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte
āsane nisīdī"ti 1- tāva sutte āgatanayena 2- vitthāretabbaṃ.
      Evaṃ bhikkhusaṃghena saddhiṃ nisinne bhagavati cundo kammāraputto buddhappamukhaṃ
bhikkhusaṃghaṃ parivisanto byañjanasūpādiggahaṇatthaṃ bhikkhūnaṃ suvaṇṇabhājanāni
upanāmesi, apaññatte sikkhāpade keci bhikkhū suvaṇṇabhājanāni sampaṭicchiṃsu, 3-
keci na sampaṭicchiṃsu. 3- Bhagavato pana ekameva bhājanaṃ attano selamayaṃ pattaṃ,
dutiyabhājanaṃ buddhā na gaṇhanti. Tattha aññataro pāpabhikkhu sahassagghanikaṃ
@Footnote: 1 dī.mahā. 10/189/112   2 cha.Ma. āgatanayeneva    3 cha.Ma. paṭicchiṃsu

--------------------------------------------------------------------------------------------- page162.

Suvaṇṇabhājanaṃ attano bhojanatthāya sampattaṃ theyyacittena kuñcikatthavikāyaṃ pakkhipi. Cundo parivisitvā hatthapādaṃ dhovitvā bhagavantaṃ namassamāno bhikkhusaṃghaṃ olokento taṃ bhikkhuṃ addasa, disvā ca pana apassamāno viya hutvā na naṃ kiñci abhaṇi bhagavati ca theresu ca gāravena, apica "micchādiṭṭhikānaṃ vacanapatho mā ahosī"ti. So "kiṃ nu kho saṃvarayuttāyeva samaṇā, udāhu bhinnasaṃvarā īdisāpi samaṇā"ti ñātukāmo sāyanhasamaye bhagavantaṃ upasaṅkamitvā āha "pucchāmi munin"ti. Tattha pucchāmīti idaṃ "tisso pucchā adiṭṭhajotanā pucchā"tiādinā 1- nayena niddese vuttanayameva. Muninti etampi "monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā .pe. Sammādiṭṭhi, tena ñāṇena samannāgato muni, monappattoti, tīṇi moneyyāni kāyamoneyyan"tiādinā 2- nayena tattheva vuttanayameva. Ayaṃ panettha saṅkhepo:- pucchāmīti okāsaṃ karonto muninti munimuniṃ bhagavantaṃ ālapati. Pahūtapaññantiādīni thutivacanāni, tehi taṃ muniṃ thunāti. Tattha pahūtapaññanti vipulapaññaṃ. Ñeyyapariyantikattā cassa vipulatā veditabbā. Iti cundo kammāraputtoti idaṃ dvayaṃ dhaniyasutte vuttanayameva. Ito paraṃ pana ettakampi avatvā sabbaṃ vuttanayaṃ chaḍḍetvā avuttanayameva vaṇṇayissāma. Buddhanti tīsu buddhesu tatiyabuddhaṃ. Dhammassāminti maggadhammassa janakattā puttasseva pitaraṃ attanā uppāditasippāyatanādīnaṃ viya ca ācariyaṃ dhammassāmiṃ, dhammissaraṃ dhammarājaṃ dhammavasavattinti attho. Vuttampi cetaṃ:- "so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa @Footnote: 1 khu.cūḷa. 30/122/47 (syā) 2 khu.mahā. 29/67/67, khu.cūḷa. 30/164/82-3 (syā)

--------------------------------------------------------------------------------------------- page163.

Maggassa akkhātā, maggaññū maggavidū maggakovido, maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā"ti. 1- Vītataṇhanti vigatakāmabhavavibhavataṇhaṃ. Dipaduttamanti 2- dvipadānaṃ uttamaṃ. Tattha kiñcāpi bhagavā na kevalaṃ dvipaduttamo eva, atha kho yāvatā sattā apadā vā dvipadā vā .pe. Nevasaññīnāsaññino vā, tesaṃ sabbesaṃ uttamo. Atha kho ukkaṭṭhaparicchedavasena dipaduttamotveva 3- vuccati. Dvipadā hi sabbasattānaṃ ukkaṭṭhā cakkavattimahāsāvakapaccekabuddhādīnaṃ 4- tattha uppattito, tesañca uttamoti vutte sabbasattuttamoti vuttoyeva hoti. Sārathīnaṃ pavaranti sāretīti sārathi, hatthidamakādīnametaṃ adhivacanaṃ. Tesañca bhagavā pavaro anuttarena damakena 5- purisadamme dametuṃ samatthabhāvato. Yathāha:- "hatthidamakena bhikkhave hatthidammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Assadamakena bhikkhave assadammo .pe. Godamakena bhikkhave godammo .pe. Dakkhiṇaṃ vā. Tathāgatena hi bhikkhave arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati, rūpī rūpāni passati, ayaṃ paṭhamā 6- disā .pe. Saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamī disā"ti. 7- Katīti atthappabhedapucchā. Loketi sattaloke. Samaṇāti pucchitabbaatthanidassanaṃ. Iṅghāti yācanatthe nipāto. Tadiṅghāti te iṅgha. Brūhīti ācikkha kathayassūti. @Footnote: 1 Ma.u. 14/79/59, khu.mahā. 29/889/551-2 (syā) 2 cha.Ma. dvipaduttamanti @3 cha.Ma. dvipaduttamo 4 cha.Ma....paccekabuddhabuddhānaṃ @5 cha.Ma. damanena 6 cha.Ma. ayamekā 7 Ma.u. 14/312/285-6

--------------------------------------------------------------------------------------------- page164.

[84] Evaṃ vutte bhagavā cundaṃ kammāraputtaṃ "kiṃ bhante kusalaṃ, kiṃ akusalan"tiādinā 1- nayena gihipañhaṃ apucchitvā samaṇapañhaṃ pucchantaṃ disvā āvajjento "taṃ pāpabhikkhuṃ sandhāya ayaṃ pucchatī"ti ñatvā tassa paññattivohāramattā 2- assamaṇabhāvaṃ dīpento āha "caturo samaṇā"ti. Tattha caturoti saṅkhyāparicchedo. Samaṇāti kadāci bhagavā titthiye samaṇavādena vadati. Yathāha "yāni tāni puthusamaṇabrāhmaṇānaṃ vatakotūhalamaṅgalānī"ti. 3- Kadāci puthujjane. Yathāha "samaṇā samaṇāti vo bhikkhave jano sañjānātī"ti. 4- Kadāci sekkhe. Yathāha "idheva bhikkhave samaṇo, idha dutiyo samaṇo"ti 5- kadāci khīṇāsave. Yathāha "āsavānaṃ khayā samaṇo hotī"ti. Kadāci attānaṃyeva. Yathāha "samaṇoti bhikkhave tathāgatassetaṃ adhivacanan"ti. 6- Idha pana tīhi padehi sabbepi ariye sīlavantaṃ puthujjanañca, catutthena itaraṃ assamaṇampi bhaṇḍukāsāvakaṇṭhaṃ kevalaṃ vohāramattakena samaṇoti saṅgaṇhitvā "caturo samaṇā"ti āha. Na pañcamatthīti imasmiṃ dhammavinaye vohāramattakena paṭiññāmattakenāpi pañcamo samaṇo nāma natthi. Te te āvikaromīti te caturo samaṇe tava pākaṭe karomi. Sakkhipuṭṭhoti sammukhā pucchito. Maggajinoti maggena sabbakilese vijitāvīti attho. Maggadesakoti paresaṃ maggadesako. 7- Magge jīvatīti sattasu sekkhesu yo koci sekkho apariyositamaggavāsattā lokuttare, sīlavantaputhujjano ca lokiye magge jīvati nāma, sīlavantaputhujjano vā lokuttaramagganimittaṃ jīvanatopi magge jīvatīti veditabbo. Yo ca maggadūsīti yo ca dussīlo micchādiṭṭhi maggapaṭilomāyapi 8- paṭipattiyā maggassa dūsakoti attho. @Footnote: 1 Ma.u. 14/296/267 2 cha.Ma.,i. aññatra vohāramattā @3 Ma.mū. 12/407/364 4 Ma.mū. 12/435/382 @5 dī.mahā. 10/214/133, Ma.mū. 12/139/98, aṅ.catukka. 21/241/265 @6 aṅ.aṭṭhaka. 23/192/352 (syā) 7 cha.Ma. maggaṃ desetā 8 cha.Ma...paṭilomāya

--------------------------------------------------------------------------------------------- page165.

[85] "ime te caturo samaṇā"ti evaṃ bhagavatā saṅkhepena uddiṭṭhe caturo samaṇe "ayaṃ nāmettha maggajino, ayaṃ maggadesako, ayaṃ magge jīvati, ayaṃ maggadūsī"ti evaṃ paṭivijjhituṃ asakkonto puna pucchituṃ cundo āha "kaṃ maggajinan"ti. Tattha magge jīvati meti yo so magge jīvati, taṃ me brūhi puṭṭhoti. Sesaṃ pākaṭameva. [86] Idānissa bhagavā caturopi samaṇe catūhi gāthāhi niddisanto āha "yo tiṇṇakathaṃkatho visallo"ti. Tattha tiṇṇakathaṃkatho visalloti etaṃ uragasutte vuttanayameva. Ayaṃ pana viseso:- yasmā imāya gāthāya maggajinoti buddhasamaṇo adhippeto, tasmā sabbaññutaññāṇena kathaṃkathāpatirūpakassa sabbadhammesu aññāṇassa tiṇṇattāpi "tiṇṇakathaṃkatho"ti veditabbo. Pubbe vuttanayena hi tiṇṇakathaṃkathāpi sotāpannādayo paccekabuddhapariyosānā sakadāgāmivisayādīsu buddhavisayapariyosānesu appaṭihatañāṇappabhāvattā 1- pariyāyena atiṇṇakathaṃkathāva honti, bhagavā pana sabbappakārena tiṇṇakathaṃkathoti. Nibbānābhiratoti nibbāne abhirato, phalasamāpattivasena sadā nibbānaninnacittoti attho. Tādiso ca bhagavā. Yathāha:- "so kho ahaṃ aggivessana tassāyeva gāthāya pariyosāne tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi 2- sannisādemi, ekodiṃ karomi, 2- samādahāmī"ti. 3- Anānugiddhoti kañci dhammaṃ taṇhāgedhena anānugijjhanto. Lokassa sadevakassa netāti āsayānusayānulomena dhammaṃ desetvā pārāyanamahāsamayādīsu @Footnote: 1 cha.Ma. paṭihata... 2-2 ka. sannisīdāmi, ekodikaropi @3 Ma.mū. 12/387/345

--------------------------------------------------------------------------------------------- page166.

Anekesu suttantesu aparimāṇānaṃ devamanussānaṃ saccapaṭivedhasampādanena sadevakassa lokassa netā gamayitā tāretā, pāraṃ sampāpetāti attho. Tādinti tādisaṃ, 1- yathāvuttappakāraṃ lokadhammehi vā 2- nibbikāranti attho. Sesamettha pākaṭameva. [87] Evaṃ bhagavā imāya gāthāya "maggajinan"ti buddhasamaṇaṃ niddisitvā idāni khīṇāsavasamaṇaṃ niddisanto āha "paramaṃ paraman"ti. Tattha paramaṃ nāma nibbānaṃ, sabbadhammānaṃ aggaṃ uttamanti attho. Paramanti yodha ñatvāti taṃ paramaṃ paramamicceva yo idha sāsane ñatvā paccavekkhaṇañāṇena. Akkhāti vibhajati 3- idheva dhammanti nibbānadhammaṃ akkhāti, attanā paṭividdhattā paresaṃ pākaṭaṃ karoti "idaṃ nibbānan"ti maggadhammaṃ vibhajati "ime cattāro satipaṭṭhānā .pe. Ayaṃ ariyo aṭṭhaṅgiko maggo"ti. Ubhayampi vā ugghaṭitaññūnaṃ saṅkhepadesanāya ācikkhati, vipañcitaññūnaṃ vitthāradesanāya vibhajati. Evaṃ ācikkhanto ca "idheva sāsane ayaṃ dhammo, na ito bahiddhā"ti sīhanādaṃ nadanto akkhāti ca vibhajati. Tena vuttaṃ "akkhāti vibhajati 3- idheva dhamman"ti. Taṃ kaṅkhachidaṃ muniṃ anejanti taṃ evarūpaṃ catusaccapaṭivedhena attano, desanāya ca paresaṃ kaṅkhacchedanena kaṅkhacchidaṃ, moneyyasamannāgamena muniṃ, ejāsaṅkhātāya taṇhāya abhāvato anejaṃ dutiyaṃ bhikkhunamāhu maggadesinti. [88] Evaṃ imāya gāthāya sayaṃ anuppannaṃ 4- maggaṃ uppādetvā desanāya anuttaro maggadesī samānopi dūtamiva lekhavācakamiva ca rañño attano sāsanaharaṃ sāsanajotakañca "maggadesin"ti khīṇāsavasamaṇaṃ niddisitvā idāni @Footnote: 1 Sī. tādinaṃ 2 cha.Ma. vā-saddo na dissati @3 cha.Ma. vibhajate 4 cha.Ma.,i. anuttaraṃ

--------------------------------------------------------------------------------------------- page167.

Sekkhasamaṇañca sīlavantaputhujjanasamaṇañca niddisanto āha "yo dhammapade"ti. Tattha padavaṇṇanā pākaṭāyeva. Ayaṃ panettha atthavaṇṇanā:- yo nibbānadhammassa padattā dhammapade, ubho ante anupagamma desitattā āsayānurūpato vā satipaṭṭhānādinānappakārehi desitattā sudesite, maggasamaṅgīpi anavasitamaggakiccattā magge jīvati, sīlasaṃyamena saññato, kāyādīsu supatiṭṭhitāya cirakatādisaraṇāya vā satiyā satimā, anumattassāpi vajjassa abhāvato anavajjattā, koṭṭhāsabhāvena ca padattā sattattiṃsabodhipakkhiyadhammasaṅkhātāni anavajjapadāni bhaṅgañāṇato pabhuti bhāvanāsevanāya sevamāno, taṃ bhikkhūnaṃ tatiyaṃ maggajīvinti āhūti. [89] Evaṃ bhagavā imāya gāthāya "maggajīvin"ti sekkhasamaṇaṃ sīlavantaṃ puthujjanasamaṇañca niddisitvā idāni taṃ bhaṇḍukāsāvakaṇṭhaṃ 1- kevalaṃ vohāramattakasamaṇaṃ 2- niddisanto āha "../../bdpicture/chadanaṃ katvānā"ti. Tattha chadanaṃ katvānāti patirūpaṃ karitvā, vesaṃ gahetvā, liṅgaṃ dhāretvāti attho. Subbatānanti buddhapaccekabuddhasāvakānaṃ. Tesaṃ hi sundarāni vatāni, tasmā te subbatāti vuccanti. Pakkhandīti pakkhandako, anto pavisakoti attho. Dussīlo hi gūthapaṭicchādanatthaṃ tiṇapaṇṇādicchadanaṃ viya attano dussīlabhāvapaṭicchādanatthaṃ subbatānaṃ chadanaṃ katvāna 3- "ahampi bhikkhū"ti bhikkhumajjhe pakkhandati, "ettakavassena bhikkhunā gahetabbaṃ etan"ti lābhe dīyamāne "ahaṃ ettakavasso"ti gaṇhituṃ pakkhandati, tena vuccati "../../bdpicture/chadanaṃ katvāna subbatānaṃ pakkhandī"ti. Catunnampi khattiyādikulānaṃ uppannaṃ pasādaṃ ananurūpapaṭipattiyā dūsetīti kuladūsako. Pagabbhoti aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca samannāgatoti attho. Ayamettha saṅkhepo, vitthāraṃ pana mettasuttavaṇṇanāyaṃ pavakkhāma. 4- @Footnote: 1 Ma. bhaṇḍuṃ kāsāvakaṇṭhaṃ 2 cha.Ma. vohāramattasamaṇaṃ @3 cha.Ma. katvā 4 cha.Ma. vakkhāma

--------------------------------------------------------------------------------------------- page168.

Katapaṭicchādanalakkhaṇāya māyāya samannāgatattā māyāvī. Sīlasaṃyamābhāvena asaññato. 1- Palāpasadisattā palāPo. Yathā hi palāpo anto taṇḍularahitopi bahi thusena vīhi viya dissati, evamidhekacco anto sīlādiguṇasāravirahitopi bahi subbatacchadanena samaṇavesena samaṇo viya dissati, eso 2- evaṃ palāpasadisattā "palāpo"ti vuccati. Ānāpānassatisutte pana "apalāpāyaṃ bhikkhave parisā, nippalāpāyaṃ bhikkhave parisā suddhā sāre 3- patiṭṭhitā"ti 4- evaṃ puthujjanakalyāṇopi "palāpo"ti vutto. Idha pana kapilasutte ca "tato palāpe vāhetha assamaṇe samaṇamānine"ti evaṃ pārājiko "palāpo"ti vutto. Patirūpena caraṃ sa maggadūsīti taṃ subbatānaṃ chadanaṃ katvā yathā carantaṃ "āraññiko ayaṃ, rukkhamūliko, paṃsukūliko, piṇḍapātiko, appiccho, santuṭṭho"ti maṃ 5- jano jānāti, evaṃ patirūpena yuttarūpena vā bāhiramaṭṭhena ācārena 6- caraṃ so puggalo 6- attano lokuttaramaggassa, paresaṃ sugatimaggassa ca dūsanato "maggadūsī"ti veditabbo. [90] Evaṃ imāya gāthāya "maggadūsī"ti dussīlaṃ vohāramattakasamaṇaṃ niddisitvā idāni tesaṃ aññamaññaṃ abyāmissībhāvaṃ dīpento āha "ete ca paṭivijjhī"ti. Tassattho:- ete caturo samaṇe yathāvuttena lakkhaṇena paṭivijjhi aññāsi sacchākāsi yo gahaṭṭho khattiyo vā brāhmaṇo vā añño vā koci, imesaṃ catunnaṃ samaṇānaṃ lakkhaṇassavanamattena sutavā, tasseva lakkhaṇassa ariyānaṃ santike sutattā ariyasāvako, teyeva samaṇe "ayañca ayañca evaṃlakkhaṇo"ti pajānanamattena sappañño, yādiso ayaṃ pacchā vutto maggadūsī, itarepi sabbe netādisāti ñatvā iti disvā evaṃ pāpaṃ 8- karontampi etaṃ @Footnote: 1 ka. asaṃyato 2 cha.Ma. so 3 ka. parisuddhasāre @4 Ma.u. 14/146/129 5 cha.Ma. ayaṃ pāṭho na dissati @6-6 cha.Ma. caranto puggalo 7 ka. pāpakaṃ

--------------------------------------------------------------------------------------------- page169.

Pāpabhikkhuṃ disvā. Tatthāyaṃ yojanā:- ete ca paṭivijjhi yo gahaṭṭho sutavā ariyasāvako sappañño tassa tāya paññāya sabbe "netādisā"ti ñatvā viharato iti disvā na hāpeti saddhā, evaṃ pāpakammaṃ karontaṃ pāpabhikkhuṃ disvāpi na hāpeti na hāyati nassati saddhāti. Evaṃ imāya gāthāya tesaṃ abyāmissībhāvaṃ dīpetvā idāni iti disvāpi "sabbe netādisā"ti jānantaṃ ariyasāvakaṃ pasaṃsanto āha "kathaṃ hi duṭṭhenā"ti tassa sambandho:- etadeva ca kathañhi yuttaṃ sutavato ariyasāvakassa, yadidaṃ ekaccaṃ pāpaṃ karontaṃ iti disvāpi sabbe "netādisā"ti jānanaṃ. Kiṃkāraṇā 1- ? kathañhi duṭṭhena asampaduṭṭhaṃ, suddhaṃ asuddhena samaṃ kareyyāti. Tassattho:- kathaṃ hi sutavā ariyasāvako sappañño sīlavipattiyā duṭṭhena maggadūsinā aduṭṭhaṃ itaraṃ samaṇaṃ taṃsadisamattameva parisuddhaṃ kāyasamācāratādīhi 2- asuddhena pacchimena vohāramattakasamaṇena samaṃ kareyya sadisanti jāneyyāti. Suttapariyosāne upāsakassa maggo vā phalaṃ vā na kathitaṃ. Kaṅkhāmattameva hi tassa pahīnanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātavaṇṇanāya cundasuttavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 28 page 161-169. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=3877&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=3877&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=302              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7177              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7128              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7128              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]